Occurrences

Atharvaveda (Śaunaka)
Carakasaṃhitā
Mahābhārata
Amaruśataka
Daśakumāracarita
Kirātārjunīya
Kātyāyanasmṛti
Liṅgapurāṇa
Kathāsaritsāgara

Atharvaveda (Śaunaka)
AVŚ, 10, 8, 44.2 tam eva vidvān na bibhāya mṛtyor ātmānaṃ dhīram ajaraṃ yuvānam //
Carakasaṃhitā
Ca, Śār., 4, 37.5 śūraṃ dhīraṃ śucimaśucidveṣiṇaṃ yajvānamambhovihāraratimakliṣṭakarmāṇaṃ sthānakopaprasādaṃ vāruṇaṃ vidyāt /
Ca, Cik., 1, 4, 31.1 japaśaucaparaṃ dhīraṃ dānanityaṃ tapasvinam /
Mahābhārata
MBh, 5, 34, 56.2 parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate //
MBh, 5, 127, 29.2 parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate //
MBh, 6, BhaGī 2, 15.2 samaduḥkhasukhaṃ dhīraṃ so 'mṛtatvāya kalpate //
MBh, 6, 43, 74.3 uttaraścāpi taṃ dhīraṃ vivyādha niśitaiḥ śaraiḥ //
MBh, 9, 49, 64.1 tam evaṃvādinaṃ dhīraṃ pratyūcuste divaukasaḥ /
MBh, 12, 58, 15.2 utthānadhīraṃ vāgdhīrā ramayanta upāsate //
MBh, 12, 118, 14.2 dhīraṃ ślakṣṇaṃ maharddhiṃ ca deśakālopapādakam //
MBh, 12, 215, 7.1 ātmaniḥśreyasajñāne dhīraṃ niścitaniścayam /
MBh, 12, 287, 41.1 advaidhamanasaṃ yuktaṃ śūraṃ dhīraṃ vipaścitam /
Amaruśataka
AmaruŚ, 1, 11.1 dhīraṃ vāridharasya vāri kirataḥ śrutvā niśīthe dhvaniṃ dīrghocchvāsamudaśruṇā virahiṇīṃ bālāṃ ciraṃ dhyāyatā /
Daśakumāracarita
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
Kirātārjunīya
Kir, 16, 51.2 vidīryamāṇāśmaninādadhīraṃ dhvaniṃ vitanvann akṛśaḥ kṛśānuḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 3.2 parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate //
Liṅgapurāṇa
LiPur, 2, 20, 23.1 ācārapālakaṃ dhīraṃ samayeṣu kṛtāspadam /
Kathāsaritsāgara
KSS, 3, 4, 137.1 tadekaṃ nāyakaṃ dhīraṃ kurudhvaṃ vacasā mama /