Occurrences

Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 114, 61.6 dhīmatā dhundhumāreṇa rājñoparicareṇa ha /
MBh, 3, 192, 4.2 kathaṃ nāma viparyāsād dhundhumāratvam āgataḥ //
MBh, 3, 192, 6.3 dharmiṣṭham idam ākhyānaṃ dhundhumārasya tacchṛṇu //
MBh, 3, 192, 7.2 dhundhumāratvam agamat tacchṛṇuṣva mahīpate //
MBh, 3, 192, 29.2 śāsanāt tava viprarṣe dhundhumāro bhaviṣyati //
MBh, 3, 195, 13.2 eṣa śrīmān nṛpasuto dhundhumāro bhaviṣyati //
MBh, 3, 195, 29.3 dhundhumāra iti khyāto nāmnā samabhavat tataḥ //
MBh, 3, 195, 36.1 kuvalāśvas tu nṛpatir dhundhumāra iti smṛtaḥ /
MBh, 7, 69, 42.1 yayātir nahuṣaścaiva dhundhumāro bhagīrathaḥ /
MBh, 12, 160, 75.1 tataścaiḍabiḍāllebhe dhundhumāro janeśvaraḥ /
MBh, 12, 160, 75.2 dhundhumārācca kāmbojo mucukundastato 'labhat //
MBh, 13, 6, 39.1 dhundhumāraśca rājarṣiḥ satreṣveva jarāṃ gataḥ /
MBh, 13, 96, 5.2 śibir dilīpo nahuṣo 'mbarīṣo rājā yayātir dhundhumāro 'tha pūruḥ //
MBh, 13, 96, 21.1 dhundhumāra uvāca /
MBh, 13, 151, 41.2 dhundhumāro dilīpaśca sagaraśca pratāpavān //
Rāmāyaṇa
Rām, Bā, 69, 21.2 triśaṅkor abhavat putro dhundhumāro mahāyaśāḥ //
Rām, Bā, 69, 22.1 dhundhumārān mahātejā yuvanāśvo mahārathaḥ /
Rām, Ay, 58, 36.2 nahuṣo dhundhumāraś ca prāptās tāṃ gaccha putraka //
Rām, Ay, 102, 11.1 triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ /
Rām, Ay, 102, 11.2 dhundhumārān mahātejā yuvanāśvo vyajāyata //
Saṅghabhedavastu
SBhedaV, 1, 178.0 nimer nimagno dṛḍhanemiḥ khanur upakhanuḥ khanumān khanumantaḥ sudṛśaḥ samadṛśaḥ śrutaseno dharmaseno vidito mahāvidito viditasena aśoko vigataśoko dṛḍhaseno jarāsandha dhundhumāraḥ aruṇo diśāṃpatir eṇḍaḥ saṃkakarakaḥ ānanda ādarśamukho janakaḥ saṃjanako janarṣabhaḥ annapānaḥ pracurānnapānaḥ ajito 'parājitaḥ pratiṣṭhitaḥ supratiṣṭhitaḥ mahābalo mahābalavāhanaḥ sumatir dṛḍhavāhanaḥ śatadhanuḥ citradhanuḥ navatidhanuḥ vijitadhanur dṛḍhadhanur daśarathaḥ śataratho navatirathaḥ nararṣabhaḥ citraratho vicitraratho dṛḍharathaḥ dṛḍharathasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā sāṃkāśye nagare saptasaptatī rājasahasrāṇy abhūvan teṣām apaścimakaḥ ambarīṣo nāma rājābhūt //
Harivaṃśa
HV, 9, 47.2 yaḥ sa dhundhuvadhād rājā dhundhumāratvam āgataḥ //
HV, 9, 48.3 yadarthaṃ kuvalāśvaḥ san dhundhumāratvam āgataḥ //
HV, 9, 66.2 eṣa śrīmān nṛpasuto dhundhumāro bhaviṣyati //
Kūrmapurāṇa
KūPur, 1, 19, 19.2 dhundhumāratvamagamad dhundhuṃ hatvā mahāsuram //
KūPur, 1, 19, 20.1 dhundhumārasya tanayāstrayaḥ proktā dvijottamāḥ /
Liṅgapurāṇa
LiPur, 1, 65, 35.2 dhundhumāratvamāpanno dhundhuṃ hatvā mahābalam //
LiPur, 1, 65, 36.1 dhundhumārasya tanayāstrayastrailokyaviśrutāḥ /
Matsyapurāṇa
MPur, 12, 31.2 dhundhumāratvamagamaddhundhunāmnā hataḥ purā //
Viṣṇupurāṇa
ViPur, 4, 2, 21.1 śrāvastasya bṛhadaśvastasyāpi kuvalayāśvo yo 'sāvuttaṅkasya maharṣer apakāriṇaṃ dhundhunāmānam asuraṃ vaiṣṇavena tejasāpyāyitaḥ putrasahasrair ekaviṃśatibhiḥ parivṛto jaghāna dhundhumārasaṃjñāṃ cāvāpa //
Bhāratamañjarī
BhāMañj, 18, 32.1 atha nahuṣadilīpadhundhumārasagarabhagīratharāmakārtavīryaiḥ /
Garuḍapurāṇa
GarPur, 1, 138, 22.1 dhundhumāro hi vikhyāto dṛḍhāśvaś ca tato 'bhavat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 46.3 dhundhumārājñayā hyāśu svasainyaparivāritaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 51.1 dhundhumāro 'pi kṛṣṇena śaraghātena tāḍitaḥ /