Occurrences

Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 192, 29.2 śāsanāt tava viprarṣe dhundhumāro bhaviṣyati //
MBh, 3, 195, 13.2 eṣa śrīmān nṛpasuto dhundhumāro bhaviṣyati //
MBh, 3, 195, 29.3 dhundhumāra iti khyāto nāmnā samabhavat tataḥ //
MBh, 3, 195, 36.1 kuvalāśvas tu nṛpatir dhundhumāra iti smṛtaḥ /
MBh, 7, 69, 42.1 yayātir nahuṣaścaiva dhundhumāro bhagīrathaḥ /
MBh, 12, 160, 75.1 tataścaiḍabiḍāllebhe dhundhumāro janeśvaraḥ /
MBh, 13, 6, 39.1 dhundhumāraśca rājarṣiḥ satreṣveva jarāṃ gataḥ /
MBh, 13, 96, 5.2 śibir dilīpo nahuṣo 'mbarīṣo rājā yayātir dhundhumāro 'tha pūruḥ //
MBh, 13, 96, 21.1 dhundhumāra uvāca /
MBh, 13, 151, 41.2 dhundhumāro dilīpaśca sagaraśca pratāpavān //
Rāmāyaṇa
Rām, Bā, 69, 21.2 triśaṅkor abhavat putro dhundhumāro mahāyaśāḥ //
Rām, Ay, 58, 36.2 nahuṣo dhundhumāraś ca prāptās tāṃ gaccha putraka //
Rām, Ay, 102, 11.1 triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ /
Saṅghabhedavastu
SBhedaV, 1, 178.0 nimer nimagno dṛḍhanemiḥ khanur upakhanuḥ khanumān khanumantaḥ sudṛśaḥ samadṛśaḥ śrutaseno dharmaseno vidito mahāvidito viditasena aśoko vigataśoko dṛḍhaseno jarāsandha dhundhumāraḥ aruṇo diśāṃpatir eṇḍaḥ saṃkakarakaḥ ānanda ādarśamukho janakaḥ saṃjanako janarṣabhaḥ annapānaḥ pracurānnapānaḥ ajito 'parājitaḥ pratiṣṭhitaḥ supratiṣṭhitaḥ mahābalo mahābalavāhanaḥ sumatir dṛḍhavāhanaḥ śatadhanuḥ citradhanuḥ navatidhanuḥ vijitadhanur dṛḍhadhanur daśarathaḥ śataratho navatirathaḥ nararṣabhaḥ citraratho vicitraratho dṛḍharathaḥ dṛḍharathasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā sāṃkāśye nagare saptasaptatī rājasahasrāṇy abhūvan teṣām apaścimakaḥ ambarīṣo nāma rājābhūt //
Garuḍapurāṇa
GarPur, 1, 138, 22.1 dhundhumāro hi vikhyāto dṛḍhāśvaś ca tato 'bhavat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 51.1 dhundhumāro 'pi kṛṣṇena śaraghātena tāḍitaḥ /