Occurrences

Baudhāyanaśrautasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 38.0 atha pradakṣiṇam āvṛtya pratyaṅṅ ādrutya dhuri srucau vimuñcaty agner vām apannagṛhasya sadasi sādayāmi sumnāya sumninī sumne mā dhattam dhuri dhuryau pātam iti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 6, 18.0 marutām iti dakṣiṇadhuryaṃ prājati //
KātyŚS, 20, 1, 31.0 dakṣiṇadhuryasamam //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 3, 14.1 saṃ patnī patyā sukṛteṣu gacchatāṃ yajñasya yuktau dhuryā abhūtām /
Pāraskaragṛhyasūtra
PārGS, 1, 10, 3.1 dhuryau dakṣiṇā //
PārGS, 3, 14, 7.0 namo māṇicarāyeti dakṣiṇaṃ dhuryaṃ prājati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 19.1 ghṛtācī stho dhuryau pātaṃ sumne sthaḥ sumne mā dhattam /
Vārāhaśrautasūtra
VārŚS, 1, 3, 6, 23.1 ghṛtācī yajamānasya dhuryau pātām iti dhuropakarṣati vedyaṃsayor vā //
Āpastambadharmasūtra
ĀpDhS, 1, 26, 2.0 dhuryavāhapravṛttau cetareṣāṃ prāṇinām //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 10.2 dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ity agnirvā eṣa dhuryas tametadatyeṣyan bhavati havir grahīṣyaṃs tasmā evaitān nihnute tatho haitameṣo 'tiyantamagnirdhuryo na hinasti //
ŚBM, 1, 1, 2, 10.2 dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ity agnirvā eṣa dhuryas tametadatyeṣyan bhavati havir grahīṣyaṃs tasmā evaitān nihnute tatho haitameṣo 'tiyantamagnirdhuryo na hinasti //
Buddhacarita
BCar, 5, 6.2 vahanaklamaviklavāṃśca dhuryān paramāryaḥ paramāṃ kṛpāṃ cakāra //
BCar, 7, 3.2 tamindrakalpaṃ dadṛśurna jagmurdhuryā ivārdhāvanataiḥ śirobhiḥ //
Mahābhārata
MBh, 3, 34, 55.2 vīryam āsthāya kaunteya dhuram udvaha dhuryavat //
MBh, 3, 159, 23.1 samyak cāsau mahāvīryaḥ kuladhurya iva sthitaḥ /
MBh, 4, 32, 8.1 tau nihatya pṛthag dhuryāvubhau ca pārṣṇisārathī /
MBh, 4, 40, 19.1 yo 'yaṃ dhuraṃ dhuryavaro vāmaṃ vahati śobhanaḥ /
MBh, 4, 41, 8.1 tataste javanā dhuryā jānubhyām agamanmahīm /
MBh, 5, 57, 13.2 cāturhotraṃ ca dhuryā me śarā darbhā havir yaśaḥ //
MBh, 5, 152, 11.1 dhuryayor hayayor ekastathānyau pārṣṇisārathī /
MBh, 5, 158, 14.2 yudhi dhuryam avikṣobhyam anīkadharam acyutam //
MBh, 6, 1, 32.1 na sūteṣu na dhuryeṣu na ca śastropanāyiṣu /
MBh, 7, 23, 16.1 kathaṃ syād avaśeṣaṃ hi dhuryayor abhyatītayoḥ /
MBh, 7, 165, 86.1 dhuryān pramucya tu rathāddhatasūtān svalaṃkṛtān /
MBh, 8, 6, 28.1 sa bhavān dhuryavat saṃkhye dhuram udvoḍhum arhasi /
MBh, 8, 12, 6.1 dhuryān dhuryatarān sūtān dhvajāṃś cāpāni sāyakān /
MBh, 8, 14, 3.1 dhuryaṃ dhuryatarān sūtān rathāṃś ca parisaṃkṣipan /
MBh, 8, 29, 16.1 viśāradaṃ rathamārgeṣv asaktaṃ dhuryaṃ nityaṃ samareṣu pravīram /
MBh, 9, 24, 4.1 hatadhuryā rathāḥ keciddhatasūtāstathāpare /
MBh, 12, 254, 43.1 vāhasaṃpīḍitā dhuryāḥ sīdantyavidhināpare /
MBh, 13, 54, 29.2 brāhmaṇyasya prabhāvāddhi rathe yuktau svadhuryavat //
MBh, 13, 57, 34.1 dhuryapradānena gavāṃ tathāśvair lokān avāpnoti naro vasūnām /
MBh, 13, 70, 33.1 tathānaḍvāhaṃ brāhmaṇāya pradāya dāntaṃ dhuryaṃ balavantaṃ yuvānam /
MBh, 13, 72, 43.1 tathānaḍvāhaṃ brāhmaṇāyātha dhuryaṃ dattvā yuvānaṃ balinaṃ vinītam /
MBh, 13, 94, 15.1 kulaṃbharān anaḍuhaḥ śataṃśatān dhuryāñśubhān sarvaśo 'haṃ dadāni /
MBh, 13, 135, 49.1 skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ /
MBh, 13, 144, 25.1 agnivarṇo jvalan dhīmān sa dvijo rathadhuryavat /
Manusmṛti
ManuS, 4, 67.1 nāvinītair bhajed dhuryair na ca kṣudvyādhipīḍitaiḥ /
Rāmāyaṇa
Rām, Ay, 12, 9.2 sa dhuryo vai parispandan yugacakrāntaraṃ yathā //
Rām, Ay, 67, 13.1 so 'haṃ katham imaṃ bhāraṃ mahādhuryasamudyatam /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 89.2 dhuryān viśramayann āse jātatīvraśramān iti //
BKŚS, 18, 101.2 na hi vānaraśāvasya yuktā syandanadhuryatā //
Daśakumāracarita
DKCar, 2, 5, 97.1 yadi vṛddhaṃ brāhmaṇamadhītinamagatimatithiṃ ca māmanugrāhyapakṣe gaṇayaty ādirājacaritadhuryo devaḥ saiṣā bhavadbhujataruchāyām akhaṇḍitacāritrā tāvadadhyāstāṃ yāvadasyāḥ pāṇigrāhakamānayeyam iti //
Kirātārjunīya
Kir, 14, 6.2 pragalbham ātmā dhuri dhurya vāgmināṃ vanacareṇāpi satādhiropitaḥ //
Kumārasaṃbhava
KumSaṃ, 6, 76.2 yenedaṃ dhriyate viśvaṃ dhuryair yānam ivādhvani //
Liṅgapurāṇa
LiPur, 1, 98, 144.1 skandhaḥ skandhadharo dhuryaḥ prakaṭaḥ prītivardhanaḥ /
LiPur, 1, 98, 158.1 dhairyāgryadhuryo dhātrīśaḥ śākalyaḥ śarvarīpatiḥ /
Matsyapurāṇa
MPur, 47, 136.1 bahunetrāya dhuryāya trinetrāyeśvarāya ca /
Nāṭyaśāstra
NāṭŚ, 2, 74.2 lāṅgale śuddhavarṇau tu dhuryau yojyau prayatnataḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 210.2 naiveśikaṃ svarṇadhuryaṃ dattvā svarge mahīyate //
Bhāgavatapurāṇa
BhāgPur, 4, 22, 49.1 vainyastu dhuryo mahatāṃ saṃsthityādhyātmaśikṣayā /
BhāgPur, 4, 23, 29.3 yaṃ vā ātmavidāṃ dhuryo vainyaḥ prāpācyutāśrayaḥ //
Bhāratamañjarī
BhāMañj, 1, 436.1 tacchrutvā śaṃtanurdhyātvā dhuryaṃ devavrataṃ sutam /
BhāMañj, 1, 638.2 dadṛśurdhanvināṃ dhuryamekalavyaṃ yatavratam //
BhāMañj, 1, 666.2 viveśa dhanvināṃ dhuryaḥ karṇaḥ kamalalocanaḥ //
BhāMañj, 1, 1024.2 virejurbhūbhṛtāṃ dhuryāścandanāgurudhūpitāḥ //
BhāMañj, 1, 1314.1 kṣitiṃ kṣitibhṛtāṃ dhurye saṃrakṣati yudhiṣṭhire /
BhāMañj, 5, 481.1 ekastvaṃ dhīmatāṃ dhuryo yadi jānāsi kathyatām /
BhāMañj, 6, 432.1 puṇyabhājāmahaṃ dhuryo bhagavankṛtināṃ varaḥ /
BhāMañj, 7, 110.2 gāndhārau dhanvināṃ dhuryau dhanaṃjayamayudhyatām //
BhāMañj, 7, 370.2 uvāca sātyakiṃ matvā sa dhuryaṃ sarvadhanvinām //
BhāMañj, 7, 652.2 karṇo dhanuṣmatāṃ dhuryo vibabhau rāmavikramaḥ //
BhāMañj, 8, 159.2 dhuryo 'haṃ kārmukabhṛtāmityātmānamuvāca ca //
BhāMañj, 8, 215.1 hate dhanuṣmatāṃ dhurye kauravānīkanāyake /
BhāMañj, 13, 137.2 sa dhuryaḥ sarvadātṝṇāṃ prayātaḥ kīrtiśeṣatām //
BhāMañj, 13, 688.1 kārtikyāṃ sa hi dātṝṇāṃ dhuryo dāsyati te dhanam /
BhāMañj, 13, 863.1 mūrkho buddhimatāṃ dhuryaḥ surūpo rūpavarjitaḥ /
BhāMañj, 13, 996.2 dhuryo 'hamasmi sukhināmeka evārthavarjitaḥ /
BhāMañj, 13, 1219.1 aho batāhaṃ saṃsāre dhuryaḥ kilbiṣakāriṇām /
BhāMañj, 16, 2.1 mahīṃ mahībhṛtāṃ dhurye dharmarāje praśāsati /
Kathāsaritsāgara
KSS, 3, 1, 61.1 ity uktavantaṃ dhīrāṇāṃ dhuryaṃ yaugandharāyaṇam /
KSS, 3, 2, 117.1 tataḥ sa kṛtināṃ dhuryo dhīmānyaugandharāyaṇaḥ /
KSS, 3, 4, 109.2 vidūṣakākhyo guṇavāndhuryaḥ sattvavatāṃ dvijaḥ //
KSS, 3, 4, 137.2 sthirayā yadi kṛtyaṃ vo dhuryarakṣitayā śriyā //
Kṛṣiparāśara
KṛṣiPar, 1, 243.2 oṃ navadhuryasahe devi sarvakāmavivardhini kāmarūpiṇi seha me dhanaṃ svāhā /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 14.1 ahnaḥ pūrvaṃ dviyāmaṃ vā dhuryāṇāṃ vāhanaṃ smṛtam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 15.2 vāhayet tatra dhuryāṃstu na sa pāpena lipyate //
Rājanighaṇṭu
RājNigh, Parp., 14.2 kakudmān puṅgavo voḍhā śṛṅgī dhuryaś ca bhūpatiḥ //
RājNigh, Siṃhādivarga, 23.1 dhuryo dhurīṇo dhaureyaḥ śāṃkaro haravāhanaḥ /
RājNigh, Siṃhādivarga, 26.0 vinītaḥ śikṣito dānto dhuryo voḍhā ca dhaurikaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 75.4 bale dhairye tathā dhurye na matto hy adhiko bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 41.2 kecin nābhyāṃ sthitā devāḥ keciddhuryeṣu saṃsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 61, 9.2 dhuryaṃ vā dāpayet tasmin sarvāṅgaruciraṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 69, 10.1 vratānte caiva gaurdhuryaiḥ śivamuddiśya dīyate /
SkPur (Rkh), Revākhaṇḍa, 209, 109.2 sa tā yonīranuprāpya dhuryo 'bhūdbhāravāhakaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 167.2 evamukte nipatito dhuryaḥ prāṇairvyayujyata /