Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 9, 29.1 patitair uttamāṅgāc ca keśadhūpādhivāsitaiḥ /
BKŚS, 10, 61.2 mālyabhūṣaṇadhūpādiprāyapaṇyaṃ vaṇikpatham //
BKŚS, 10, 96.2 dhūpānulepanamlānavāsanāni tatas tataḥ //
BKŚS, 17, 26.2 āvasaṃ śayanāvāsaṃ mālādhūpādhivāsitam //
BKŚS, 19, 68.2 vilepanam upādatta dhūpaṃ ca tvarito 'dahat //
BKŚS, 19, 70.1 anena mama dhūpena gandhamālyavivādinā /
BKŚS, 19, 71.2 manoharaṃ muhuḥ paśyan svayaṃ dhūpam ayojayat //
BKŚS, 19, 72.2 sumanogandhasaṃvādī dhūpo 'yaṃ dāhyatām iti //
BKŚS, 19, 78.2 sumanogandhadhūpādyais tām evaikām asevata //
BKŚS, 19, 138.2 gandhaśāstraphalaṃ sāraṃ dhūpam āyojyatām iti //
BKŚS, 19, 142.2 dhūpasnānīyagandhādi yathādeśam ayojayat //
BKŚS, 19, 186.1 gandhamālyavisaṃvādī dhūpo yac cāpi dāhitaḥ /
BKŚS, 19, 187.2 dhūpaṃ tat phalake nyastām apaśyaṃ bhartṛdārikām //
BKŚS, 20, 58.1 devāḥ kusumadhūpādyaiḥ pitaraḥ piṇḍavāribhiḥ /
BKŚS, 21, 147.2 na yāvad avimuktasya dhūpavelātivartate //