Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Ratnaṭīkā
Aṣṭāṅganighaṇṭu
Tantrasāra

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 15.2 haranti śītam uṣṇāṅgyo dhūpakuṅkumayauvanaiḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 6.1 puṣpāṇi ca punar dhūpam eṣa kramaḥ smṛtaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 179.2 śuktivyāghrinakho 'marāhvamaguruḥ śrīvāsakaḥ kuṅkumaṃ caṇḍāgugguladevadhūpakhapurāḥ puṃnāganāgāhvayam //
Tantrasāra
TantraS, Viṃśam āhnikam, 9.0 tatra hṛdye sthaṇḍile vimalamakuravad dhyāte svam eva rūpaṃ yājyadevatācakrābhinnaṃ mūrtibimbitam iva dṛṣṭvā hṛdyapuṣpagandhāsavatarpaṇanaivedyadhūpadīpopahārastutigītavādyanṛttādinā pūjayet japet stuvīta tanmayībhāvam aśaṅkitaṃ labdhum //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Dvāviṃśam āhnikam, 13.0 tato gandhadhūpāsavakusumādīn ātmaprahvībhāvāntān arpayitvā svaviśrāntyā japtvā upasaṃhṛtya jale nikṣipet //
TantraS, Dvāviṃśam āhnikam, 50.0 uktavyāptike prāṇe viśvamaye proktasaṃvidvyāptyā tarpaṇānnagandhadhūpādisamarpaṇena upodbalanaṃ prāṇayāgaḥ //