Occurrences

Āpastambaśrautasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra

Āpastambaśrautasūtra
ĀpŚS, 16, 5, 7.0 gārhapatyād dhūpanapacane bhavataḥ //
Carakasaṃhitā
Ca, Sū., 17, 58.2 aṅgamardaṃ parīśoṣaṃ dūyanaṃ dhūpanaṃ tathā //
Ca, Śār., 8, 61.0 dhūpanāni punarvāsasāṃ śayanāstaraṇaprāvaraṇānāṃ ca yavasarṣapātasīhiṅgugugguluvacācorakavayaḥsthāgolomījaṭilāpalaṅkaṣāśokarohiṇīsarpanirmokāṇi ghṛtayuktāni syuḥ //
Ca, Cik., 3, 176.2 dhūpanāñjanayogaiśca yānti jīrṇajvarāḥ śamam //
Ca, Cik., 3, 308.1 sarṣapāḥ sayavāḥ sarpirdhūpanaṃ jvaranāśanam /
Ca, Cik., 3, 308.2 ye dhūmā dhūpanaṃ yacca nāvanaṃ cāñjanaṃ ca yat //
Ca, Cik., 3, 341.1 abhyaṅgodvartanasnānadhūpanānyañjanāni ca /
Lalitavistara
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
Mahābhārata
MBh, 5, 193, 32.1 lājaiśca gandhaiśca tathā vitānair abhyarcitaṃ dhūpanadhūpitaṃ ca /
MBh, 12, 38, 46.2 saṃvṛto rājamārgaśca dhūpanaiśca sudhūpitaḥ //
MBh, 13, 102, 7.2 balayaścānnalājābhir dhūpanaṃ dīpakarma ca //
Manusmṛti
ManuS, 7, 219.1 parīkṣitāḥ striyaś cainaṃ vyajanodakadhūpanaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 25.2 pariṣekaḥ picuḥ keśaśātasphuṭanadhūpane //
AHS, Sū., 30, 48.2 māṃsalambanasaṃkocadāhadhūpanavedanāḥ //
AHS, Śār., 1, 86.2 pṛthag dvābhyāṃ samastair vā yonilepanadhūpanam //
AHS, Cikitsitasthāna, 1, 164.2 dhūpanasyāñjanottrāsā ye coktāścittavaikṛte //
AHS, Cikitsitasthāna, 8, 18.2 mārjāracarma sarpiśca dhūpanaṃ hitam arśasām //
AHS, Cikitsitasthāna, 8, 27.2 dhūpanālepanābhyaṅgaiḥ prasravanti gudāṅkurāḥ //
AHS, Utt., 1, 26.1 kāko viśastaḥ śastaśca dhūpane trivṛtānvitaḥ /
AHS, Utt., 3, 58.2 dhūpanaṃ ca hitaṃ sarvabhūteṣu viṣamajvare //
AHS, Utt., 5, 6.2 abhyaṅge ca prayoktavyam eṣāṃ cūrṇaṃ ca dhūpane //
AHS, Utt., 5, 18.2 nāgendradvijaśṛṅgahiṅgumaricais tulyaiḥ kṛtaṃ dhūpanaṃ /
AHS, Utt., 37, 23.2 nṛkeśāḥ sarṣapāḥ pītā guḍo jīrṇaśca dhūpanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 97.1 saptamyāṃ racyamānāni raṅgadhūpanavāsanaiḥ /
BKŚS, 10, 252.1 mālyacandanatāmbūlavāsobhūṣaṇadhūpanaiḥ /
Suśrutasaṃhitā
Su, Sū., 37, 21.2 sāreṣv api ca kurvīta matimān vraṇadhūpanam //
Su, Cik., 1, 81.1 sakṣaumayavasarpirbhir dhūpanāṅgaiś ca dhūpayet /
Su, Cik., 40, 5.4 vraṇanetramaṣṭāṅgulaṃ vraṇadhūpanārthaṃ kalāyaparimaṇḍalaṃ kulatthavāhisrota iti //
Su, Utt., 21, 40.2 śirovirecanaṃ caiva dhūpanaṃ pūraṇaṃ tathā //
Su, Utt., 21, 53.1 gugguloḥ karṇadaurgandhye dhūpanaṃ śreṣṭham ucyate /
Su, Utt., 30, 6.1 skandagrahe dhūpanāni tānīhāpi prayojayet /
Su, Utt., 32, 7.2 karkaṭāsthi ghṛtaṃ cāpi dhūpanaṃ sarṣapaiḥ saha //
Su, Utt., 34, 6.2 nimbapatrāṇi madhukaṃ dhūpanārthaṃ prayojayet //
Su, Utt., 39, 262.2 nimbapatraṃ madhuyutaṃ dhūpanaṃ tasya dāpayet //
Su, Utt., 39, 263.1 baiḍālaṃ vā śakṛdyojyaṃ vepamānasya dhūpanam /
Rasaratnasamuccaya
RRS, 9, 72.1 dhūpanaṃ svarṇapattrāṇāṃ prathamaṃ parikīrtitam /
RRS, 12, 113.1 pittairatho pañca vidhāya pañcabhiḥ karañjapattrāmṛtadhūpanaṃ tataḥ /
Rasendracūḍāmaṇi
RCūM, 5, 84.1 dhūpanaṃ svarṇapattrāṇāṃ paramaṃ parikīrtitam /
Rasārṇava
RArṇ, 2, 86.2 ahiṃsā candanaṃ satyaṃ puṣpam asteyadhūpanam //
RArṇ, 12, 210.1 dīpenārādhayettāṃ tu stambhayeddhūpanena ca /
Ānandakanda
ĀK, 1, 26, 82.2 dhūpanaṃ svarṇapatrāṇāṃ paramaṃ parikīrtitam //
Rasakāmadhenu
RKDh, 1, 1, 124.1 dhūpanaṃ svarṇapatrāṇāṃ prathamaṃ parikīrtitam /
RKDh, 1, 5, 28.5 kaṭāhe dhūpane yantre dhūpagandhānulepanāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 73.2, 12.0 pāradena sākaṃ gandhakaharitālamanaḥśilānām anyatamasya samastānāṃ vā kṛtāyāḥ kajjalyā dhūpanaṃ tayā kajjalyā bhasmīkṛtanāgena dhūpanaṃ vā svarṇapatrāṇāṃ dhūpanasaṃskārārthaṃ mukhyaṃ dhūpanadravyam udāhṛtam //
RRSṬīkā zu RRS, 9, 73.2, 12.0 pāradena sākaṃ gandhakaharitālamanaḥśilānām anyatamasya samastānāṃ vā kṛtāyāḥ kajjalyā dhūpanaṃ tayā kajjalyā bhasmīkṛtanāgena dhūpanaṃ vā svarṇapatrāṇāṃ dhūpanasaṃskārārthaṃ mukhyaṃ dhūpanadravyam udāhṛtam //
RRSṬīkā zu RRS, 9, 73.2, 12.0 pāradena sākaṃ gandhakaharitālamanaḥśilānām anyatamasya samastānāṃ vā kṛtāyāḥ kajjalyā dhūpanaṃ tayā kajjalyā bhasmīkṛtanāgena dhūpanaṃ vā svarṇapatrāṇāṃ dhūpanasaṃskārārthaṃ mukhyaṃ dhūpanadravyam udāhṛtam //
RRSṬīkā zu RRS, 9, 73.2, 12.0 pāradena sākaṃ gandhakaharitālamanaḥśilānām anyatamasya samastānāṃ vā kṛtāyāḥ kajjalyā dhūpanaṃ tayā kajjalyā bhasmīkṛtanāgena dhūpanaṃ vā svarṇapatrāṇāṃ dhūpanasaṃskārārthaṃ mukhyaṃ dhūpanadravyam udāhṛtam //
RRSṬīkā zu RRS, 9, 73.2, 13.0 tārārthaṃ dhūpanaṃ tūcyata iti śeṣaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
SDhPS, 11, 58.1 samantādaṣṭabhyo digbhyo viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇi sarvāṇi vaiḍūryamayāni saptaratnahemajālasaṃchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni //
SDhPS, 11, 67.1 tānyapi buddhakṣetrāṇi vaiḍūryamayāni saptaratnahemajālapraticchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni ratnavṛkṣopaśobhitāni //