Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Rasakāmadhenu
Rasaratnasamuccayaṭīkā

Carakasaṃhitā
Ca, Cik., 3, 308.1 sarṣapāḥ sayavāḥ sarpirdhūpanaṃ jvaranāśanam /
Ca, Cik., 3, 308.2 ye dhūmā dhūpanaṃ yacca nāvanaṃ cāñjanaṃ ca yat //
Mahābhārata
MBh, 13, 102, 7.2 balayaścānnalājābhir dhūpanaṃ dīpakarma ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 86.2 pṛthag dvābhyāṃ samastair vā yonilepanadhūpanam //
AHS, Cikitsitasthāna, 8, 18.2 mārjāracarma sarpiśca dhūpanaṃ hitam arśasām //
AHS, Utt., 3, 58.2 dhūpanaṃ ca hitaṃ sarvabhūteṣu viṣamajvare //
AHS, Utt., 5, 18.2 nāgendradvijaśṛṅgahiṅgumaricais tulyaiḥ kṛtaṃ dhūpanaṃ /
AHS, Utt., 37, 23.2 nṛkeśāḥ sarṣapāḥ pītā guḍo jīrṇaśca dhūpanam //
Suśrutasaṃhitā
Su, Utt., 21, 53.1 gugguloḥ karṇadaurgandhye dhūpanaṃ śreṣṭham ucyate /
Su, Utt., 32, 7.2 karkaṭāsthi ghṛtaṃ cāpi dhūpanaṃ sarṣapaiḥ saha //
Su, Utt., 39, 263.1 baiḍālaṃ vā śakṛdyojyaṃ vepamānasya dhūpanam /
Rasaratnasamuccaya
RRS, 9, 72.1 dhūpanaṃ svarṇapattrāṇāṃ prathamaṃ parikīrtitam /
Rasendracūḍāmaṇi
RCūM, 5, 84.1 dhūpanaṃ svarṇapattrāṇāṃ paramaṃ parikīrtitam /
Rasārṇava
RArṇ, 2, 86.2 ahiṃsā candanaṃ satyaṃ puṣpam asteyadhūpanam //
Ānandakanda
ĀK, 1, 26, 82.2 dhūpanaṃ svarṇapatrāṇāṃ paramaṃ parikīrtitam //
Rasakāmadhenu
RKDh, 1, 1, 124.1 dhūpanaṃ svarṇapatrāṇāṃ prathamaṃ parikīrtitam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 73.2, 12.0 pāradena sākaṃ gandhakaharitālamanaḥśilānām anyatamasya samastānāṃ vā kṛtāyāḥ kajjalyā dhūpanaṃ tayā kajjalyā bhasmīkṛtanāgena dhūpanaṃ vā svarṇapatrāṇāṃ dhūpanasaṃskārārthaṃ mukhyaṃ dhūpanadravyam udāhṛtam //
RRSṬīkā zu RRS, 9, 73.2, 12.0 pāradena sākaṃ gandhakaharitālamanaḥśilānām anyatamasya samastānāṃ vā kṛtāyāḥ kajjalyā dhūpanaṃ tayā kajjalyā bhasmīkṛtanāgena dhūpanaṃ vā svarṇapatrāṇāṃ dhūpanasaṃskārārthaṃ mukhyaṃ dhūpanadravyam udāhṛtam //
RRSṬīkā zu RRS, 9, 73.2, 13.0 tārārthaṃ dhūpanaṃ tūcyata iti śeṣaḥ //