Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 219.2 dadāsi tvaṃ rasendrāśu śabdasparśanadhūmataḥ //
ĀK, 1, 5, 73.2 dhūmaściṭiciṭiścaiva maṇḍūkaplutireva ca //
ĀK, 1, 17, 55.2 dhūmaprāyagṛhaṃ talpaṃ kārpāsaparikalpitam //
ĀK, 1, 19, 16.2 dhūmadhūmrarajomando vāyuḥ śītaprabodhanaḥ //
ĀK, 1, 19, 165.1 dhṛtvā cāgarukarpūradhūmenāṅgāni lepayet /
ĀK, 1, 23, 178.1 pacennirdhūmatā yāvattāvaddhūme gate punaḥ /
ĀK, 1, 23, 411.2 kurute garjanaṃ nādaṃ dhūmajvālāṃ vimuñcati //
ĀK, 1, 23, 441.1 dhūmaṃ pariharettasya aṅgavyādhikaraṃ param /
ĀK, 1, 23, 613.2 dhūmavedhī tu navame daśame śabdavedhakaḥ //
ĀK, 1, 25, 106.2 lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ //
ĀK, 1, 25, 109.2 vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ //
ĀK, 1, 26, 74.1 pidhānalagnadhūmo'sau galitvā nipatedrase /
ĀK, 2, 1, 199.2 puṭenāraṇyajaiś chāṇaiḥ sadhūmaṃ sarvathā tyajet //
ĀK, 2, 1, 200.1 naśyeta tasya dhūmaṃ vai sparśanaṃ dūratastyajet /
ĀK, 2, 1, 205.2 dhūmato vedhayellohān rasajīrṇaḥ svayaṃ galet //
ĀK, 2, 2, 15.1 valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭu /
ĀK, 2, 8, 159.2 sitābhradhūmasaṅkāśamīṣatkṛṣṇaṃ sitaṃ tu yat //