Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 1, 9.0 dhūmo 'nu ninardati //
JB, 1, 18, 2.1 atha hāyaṃ dhūmena sahordhva utkrāmati /
JB, 1, 26, 9.0 sa tato dhūmam eva rathaṃ samāsthāya vāyoḥ salokatām abhiprayāti //
JB, 1, 45, 2.0 tasya rātriḥ samid ahar jyotī raśmayo dhūmo nakṣatrāṇi viṣphuliṅgāś candramā aṅgārāḥ //
JB, 1, 45, 6.0 tasya dyauḥ samid vidyuj jyotir abhrāṇi dhūmo hlādunayo viṣphuliṅgā aśanir aṅgārāḥ //
JB, 1, 45, 10.0 tasyāntarikṣaṃ samid agnir jyotir vāyur dhūmo marīcayo viṣphuliṅgā diśo 'ṅgārāḥ //
JB, 1, 45, 14.0 tasya vāk samic cakṣur jyotiḥ prāṇo dhūmo mano viṣphuliṅgāḥ śrotram aṅgārāḥ //
JB, 1, 45, 18.0 tasyopasthaṃ samid yonir jyotir iṣyā dhūmo 'bhinando viṣphuliṅgāḥ saṃsparśo 'ṅgārāḥ //
JB, 1, 46, 2.0 tasyauṣadhayaś ca vanaspatayaś ca samij jyotir eva jyotir dhūma eva dhūmo viṣphuliṅgā eva viṣphuliṅgā aṅgārā evāṅgārāḥ //
JB, 1, 46, 2.0 tasyauṣadhayaś ca vanaspatayaś ca samij jyotir eva jyotir dhūma eva dhūmo viṣphuliṅgā eva viṣphuliṅgā aṅgārā evāṅgārāḥ //
JB, 1, 49, 14.0 tasyopādīptasya dhūma eva śarīraṃ dhunoti //
JB, 1, 49, 17.0 taṃ dhūma iti parokṣam ācakṣate parokṣeṇaiva //
JB, 1, 49, 19.0 dhūmād vai rātrim apyeti rātriyā ahar ahno 'pocchantīpakṣam apocchantīpakṣād āpūryamāṇapakṣam āpūryamāṇapakṣān māsam //
JB, 1, 145, 8.0 ūṣān evāsāv amuto 'syai śulkam akarod dhūmam ita iyam amuṣyai //