Occurrences

Atharvaveda (Paippalāda)
Mahābhārata
Kirātārjunīya
Suśrutasaṃhitā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā

Atharvaveda (Paippalāda)
AVP, 5, 20, 2.2 agner dhūmasyāyaṃ panthā neha tardāyanaṃ tava //
Mahābhārata
MBh, 12, 228, 18.1 atha dhūmasya virame dvitīyaṃ rūpadarśanam /
Kirātārjunīya
Kir, 17, 46.2 nirastadhūmasya ca rātrivahner vinā tanutreṇa ruciṃ sa bheje //
Suśrutasaṃhitā
Su, Cik., 40, 20.1 vidhireṣa samāsena dhūmasyābhihito mayā /
Mugdhāvabodhinī
MuA zu RHT, 15, 16.2, 2.0 yadā ṣoḍaśagrāsā vā dvātriṃśadgrāsā vā catuḥṣaṣṭigrāsā jīrṇā jāraṇamāpannā bhavanti tadā rasendraḥ sūtaḥ lohaṃ dhātusaṃjñakaṃ vidhyati vedhaṃ karoti kutaḥ dhūmāvalokanataḥ dhūmasya yadavalokanaṃ darśanaṃ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 94.2, 2.0 dhūmāyamāne vahnāvantarmūṣāntaḥsthatadvahnimadhye prakṣipto yo rasaḥ pāradas tatsaṃbandhidhūmasyordhvasthāpitatāmrādipatre saṃparkād yat svarṇarajatāpādanaṃ sa dhūmavedha ityabhidhīyate //
RRSṬīkā zu RRS, 10, 24.2, 3.0 dvādaśāṅgulaṃ dīrgham ūrdhvam uttānamūṣāyā ūrdhvatanamukhabhāgo dhattūrapuṣpavat krameṇa vistīrṇastadvadeva ca saṃśleṣeṇa tricatuṣkoṇayuto dhmānāvasare pihite'pi mukhe sati tatkoṇamārgeṇāntaḥsthadhūmasya bahirnirgamanārthaṃ koṇaghaṭanenaiva tanmukhaṃ sacchidraṃ bhavati //