Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 97, 17.1 prabhāṃ samutsṛjed arko dhūmaketustathoṣṇatām /
MBh, 1, 99, 3.31 prabhāṃ samutsṛjed arko dhūmaketur athoṣṇatām /
MBh, 1, 216, 1.2 evam uktastu bhagavān dhūmaketur hutāśanaḥ /
MBh, 1, 216, 2.2 tam abravīd dhūmaketuḥ pratipūjya jaleśvaram /
MBh, 2, 4, 1.7 asajyamāno vṛkṣeṣu dhūmaketur ivocchritaḥ /
MBh, 3, 3, 26.2 dhanvantarir dhūmaketur ādidevo 'diteḥ sutaḥ //
MBh, 6, 3, 12.2 dhūmaketur mahāghoraḥ puṣyam ākramya tiṣṭhati //
MBh, 6, 3, 26.2 vapūṃṣyapaharan bhāsā dhūmaketur iva sthitaḥ //
MBh, 6, 55, 106.2 abhyudyayāvudyatabāṇapāṇiḥ kakṣaṃ didhakṣann iva dhūmaketuḥ //
MBh, 6, 67, 3.1 asajjamānaṃ vṛkṣeṣu dhūmaketum ivotthitam /
MBh, 7, 31, 45.2 yugānte sarvabhūtāni dhūmaketur ivotthitaḥ //
MBh, 7, 56, 13.1 ahatvā sindhurājaṃ hi dhūmaketuṃ pravekṣyati /
MBh, 7, 85, 32.2 vanaukasām ivāraṇye dahyatāṃ dhūmaketunā //
MBh, 7, 129, 4.2 dhūmaketur iva kruddhaḥ kathaṃ mṛtyum upeyivān //
MBh, 7, 139, 14.2 dhūmaketur iva kruddhaḥ sa kathaṃ mṛtyum īyivān //
MBh, 10, 10, 20.1 dhvajottamāgrocchritadhūmaketuṃ śarārciṣaṃ kopamahāsamīram /
MBh, 13, 17, 101.1 dhanvantarir dhūmaketuḥ skando vaiśravaṇastathā /
MBh, 13, 143, 23.1 sa ekadā kakṣagato mahātmā tṛpto vibhuḥ khāṇḍave dhūmaketuḥ /
MBh, 14, 9, 10.2 tataḥ prāyād dhūmaketur mahātmā vanaspatīn vīrudhaścāvamṛdnan /
MBh, 14, 9, 13.2 kaccicchrīmān devarājaḥ sukhī ca kacciccāsmān prīyate dhūmaketo /
MBh, 14, 9, 20.2 tato devān agamad dhūmaketur dāhād bhīto vyathito 'śvatthaparṇavat /