Occurrences

Kauśikasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Narmamālā
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 13, 1, 34.0 dhūmaketau saptarṣīn upadhūpayati //
KauśS, 13, 35, 1.1 atha yatraitad dhūmaketuḥ saptarṣīn upadhūpayati tad ayogakṣemāśaṅkam ity uktam //
Ṛgveda
ṚV, 1, 27, 11.1 sa no mahāṁ animāno dhūmaketuḥ puruścandraḥ /
Mahābhārata
MBh, 1, 97, 17.1 prabhāṃ samutsṛjed arko dhūmaketustathoṣṇatām /
MBh, 1, 99, 3.31 prabhāṃ samutsṛjed arko dhūmaketur athoṣṇatām /
MBh, 1, 216, 1.2 evam uktastu bhagavān dhūmaketur hutāśanaḥ /
MBh, 1, 216, 2.2 tam abravīd dhūmaketuḥ pratipūjya jaleśvaram /
MBh, 2, 4, 1.7 asajyamāno vṛkṣeṣu dhūmaketur ivocchritaḥ /
MBh, 3, 3, 26.2 dhanvantarir dhūmaketur ādidevo 'diteḥ sutaḥ //
MBh, 6, 3, 12.2 dhūmaketur mahāghoraḥ puṣyam ākramya tiṣṭhati //
MBh, 6, 3, 26.2 vapūṃṣyapaharan bhāsā dhūmaketur iva sthitaḥ //
MBh, 6, 55, 106.2 abhyudyayāvudyatabāṇapāṇiḥ kakṣaṃ didhakṣann iva dhūmaketuḥ //
MBh, 6, 67, 3.1 asajjamānaṃ vṛkṣeṣu dhūmaketum ivotthitam /
MBh, 7, 31, 45.2 yugānte sarvabhūtāni dhūmaketur ivotthitaḥ //
MBh, 7, 56, 13.1 ahatvā sindhurājaṃ hi dhūmaketuṃ pravekṣyati /
MBh, 7, 85, 32.2 vanaukasām ivāraṇye dahyatāṃ dhūmaketunā //
MBh, 7, 129, 4.2 dhūmaketur iva kruddhaḥ kathaṃ mṛtyum upeyivān //
MBh, 7, 139, 14.2 dhūmaketur iva kruddhaḥ sa kathaṃ mṛtyum īyivān //
MBh, 10, 10, 20.1 dhvajottamāgrocchritadhūmaketuṃ śarārciṣaṃ kopamahāsamīram /
MBh, 13, 17, 101.1 dhanvantarir dhūmaketuḥ skando vaiśravaṇastathā /
MBh, 13, 143, 23.1 sa ekadā kakṣagato mahātmā tṛpto vibhuḥ khāṇḍave dhūmaketuḥ /
MBh, 14, 9, 10.2 tataḥ prāyād dhūmaketur mahātmā vanaspatīn vīrudhaścāvamṛdnan /
MBh, 14, 9, 13.2 kaccicchrīmān devarājaḥ sukhī ca kacciccāsmān prīyate dhūmaketo /
MBh, 14, 9, 20.2 tato devān agamad dhūmaketur dāhād bhīto vyathito 'śvatthaparṇavat /
Rāmāyaṇa
Rām, Su, 17, 8.2 dhūpyamānāṃ graheṇeva rohiṇīṃ dhūmaketunā //
Rām, Yu, 4, 46.2 mūlaṃ mūlavatā spṛṣṭaṃ dhūpyate dhūmaketunā //
Rām, Yu, 87, 44.2 candrārdhacandravaktrāṃśca dhūmaketumukhān api //
Rām, Yu, 90, 29.2 adṛśyata kabandhāṅgaḥ saṃsakto dhūmaketunā //
Rām, Utt, 27, 24.1 saṃhrādir dhūmaketuśca mahādaṃṣṭro mahāmukhaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 88.2 dhūmaketuśikhevoccaiḥ paruṣā sā vyavardhata //
Kumārasaṃbhava
KumSaṃ, 2, 32.2 upaplavāya lokānāṃ dhūmaketur ivotthitaḥ //
Liṅgapurāṇa
LiPur, 1, 65, 126.1 dhanvantarirdhūmaketuḥ sūryo vaiśravaṇas tathā /
Matsyapurāṇa
MPur, 153, 188.2 dhvajaṃ dhūmaketuḥ kirīṭaṃ mahendro dhaneśo dhanuḥ kāñcanānaddhapṛṣṭham /
MPur, 163, 2.1 bālasūryamukhāścānye dhūmaketumukhāstathā /
Nāṭyaśāstra
NāṭŚ, 3, 57.1 devavaktra suraśreṣṭha dhūmaketo hutāśana /
Viṣṇupurāṇa
ViPur, 4, 4, 92.1 sakalakṣatriyakṣayakāriṇam aśeṣahaihayakuladhūmaketubhūtaṃ ca paraśurāmam apāstavīryabalāvalepaṃ cakāra //
Bhāgavatapurāṇa
BhāgPur, 11, 6, 10.1 syān nas tavāṅghrir aśubhāśayadhūmaketuḥ kṣemāya yo munibhir ārdrahṛdohyamānaḥ /
BhāgPur, 11, 6, 12.2 yaḥ supraṇītam amuyārhaṇam ādadan no bhūyāt sadāṅghrir aśubhāśayadhūmaketuḥ //
Bhāratamañjarī
BhāMañj, 1, 1349.2 dhūmaketustatastūrṇaṃ svayaṃ jajvāla khāṇḍave //
BhāMañj, 5, 206.2 yāsyatyevārigahane śikhaṇḍī dhūmaketutām //
Gītagovinda
GītGov, 1, 19.1 mlecchanivahanidhane kalayasi karavālam dhūmaketum iva kim api karālam /
Narmamālā
KṣNarm, 1, 36.2 dhūmaketuḥ kapimukhaḥ kukṣibhedo gṛholmukaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 22.1 upatāpayate devāndhūmaketurivocchritaḥ /