Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 10, 2, 11.2 tīvrā aruṇā lohinīs tāmradhūmrā ūrdhvā avācīḥ puruṣe tiraścīḥ //
Jaiminīyabrāhmaṇa
JB, 1, 81, 2.0 yad dvitīyam apāhan sā dhūmrāvirabhavat //
JB, 1, 81, 5.0 atha yaṃ kāmayeta nārvāṅ na paraḥ syād iti dhūmram asya pavitre 'pyasyen naivārvāṅ na paro bhavati //
JB, 2, 250, 12.0 sā dhūmrā dityauhy udaid īrmato hrasīyasī paścād varṣīyasī jaratīva kuṣṭhāśṛṅgī tṛtīyena cātmanas tṛtīyena ca sahasrasya //
Kāṭhakasaṃhitā
KS, 11, 6, 83.0 tasmād dhūmra iva rājanyaḥ //
KS, 13, 6, 27.0 āśvinaṃ dhūmralalāmam ālabheta yo durbrāhmaṇaṃ somaṃ pipāyayiṣet //
KS, 13, 6, 36.0 yad dhūmraḥ //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 2, 2.0 ajo dhūmro na godhūmaiḥ kuvalair bheṣajaṃ madhuśaṣpair na teja indriyam //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 6, 7.1 saṃdarśane dhūmrāyāḥ goḥ sarūpavatsāyā ghṛtadroṇaṃ juhuyāt satyam itthety rahasyena /
Taittirīyasaṃhitā
TS, 1, 8, 21, 9.1 āśvinaṃ dhūmram ālabhate //
TS, 2, 1, 10, 1.1 āśvinaṃ dhūmralalāmam ālabheta yo durbrāhmaṇaḥ somam pipāset /
TS, 2, 1, 10, 1.7 yad dhūmro bhavati dhūmrimāṇam evāsmād apahanti /
Vārāhaśrautasūtra
VārŚS, 3, 4, 3, 21.1 dhūmrā vasantāyety anuvākābhyām anvahaṃ paśubandhair iṣṭvā somānām āhareta //
Āpastambaśrautasūtra
ĀpŚS, 19, 2, 1.1 āśvinaṃ dhūmram ajaṃ sārasvataṃ meṣam aindram ṛṣabhaṃ vṛṣṇiṃ vā bārhaspatyam //
ĀpŚS, 20, 14, 1.1 rohito dhūmrarohita iti nava nava prativibhajyaindrāgnadaśamān eke samāmananti //
ĀpŚS, 20, 14, 6.2 dhūmrā āntarikṣāḥ /
ĀpŚS, 20, 14, 13.1 pitṛbhyaḥ somavadbhyo babhrūn dhūmrānūkāśān /
ĀpŚS, 20, 14, 13.2 pitṛbhyo barhiṣadbhyo dhūmrān babhrvanūkāśān /
ĀpŚS, 20, 14, 13.3 pitṛbhyo 'gniṣvāttebhyo dhūmrān rohitāṃs traiyambakān //
Buddhacarita
BCar, 13, 21.1 bhasmāruṇā lohitabinducitrāḥ khaṭvāṅgahastā haridhūmrakeśāḥ /
BCar, 13, 22.1 śvetārdhavaktrā haritārdhakāyāstāmrāśca dhūmrā harayo 'sitāśca /
Carakasaṃhitā
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Cik., 1, 4, 46.2 dhūmrāśca paśavastābhyāṃ prakalpyante dvijātibhiḥ //
Garbhopaniṣat
GarbhOp, 1, 3.1 saptadhātukam iti kasmāt śuklo raktaḥ kṛṣṇo dhūmraḥ pītaḥ kapilaḥ pāṇḍura iti /
Mahābhārata
MBh, 6, 89, 22.1 dhūmrāruṇaṃ rajastīvraṃ raṇabhūmiṃ samāvṛṇot /
MBh, 8, 24, 87.1 sa nīlalohito dhūmraḥ kṛttivāsā bhayaṃkaraḥ /
MBh, 12, 243, 8.1 kāmato mucyamānastu dhūmrābhrād iva candramāḥ /
MBh, 12, 247, 2.1 dīptānalanibhaḥ prāha bhagavān dhūmravarcase /
MBh, 12, 271, 33.1 ṣaḍ jīvavarṇāḥ paramaṃ pramāṇaṃ kṛṣṇo dhūmro nīlam athāsya madhyam /
MBh, 13, 78, 13.1 samānavatsāṃ dhūmrāṃ tu dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 17.1 palāladhūmravarṇāṃ tu savatsāṃ kāṃsyadohanām /
MBh, 13, 146, 12.1 dhūmraṃ rūpaṃ ca yat tasya dhūrjaṭītyata ucyate /
Rāmāyaṇa
Rām, Ār, 33, 30.2 ajā babhūvur dhūmrāś ca saṃgatāḥ paramarṣayaḥ //
Rām, Su, 7, 24.1 dhūmrām agarudhūpena vimalāṃ haṃsapāṇḍurām /
Rām, Su, 15, 16.1 karālā dhūmrakeśīśca rākṣasīr vikṛtānanāḥ /
Amarakośa
AKośa, 1, 174.2 śyāvaḥ syātkapiśo dhūmradhūmalau kṛṣṇalohite //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 5, 33.2 pittāt kṣārodakanibhaṃ dhūmraṃ haritapītakam //
AHS, Utt., 37, 9.2 dhūmrodarāstriparvāṇo madhyāstu kapilāruṇāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 10.2 dhūmrachāyaḥ śanair jalpan dhig dhiṅ mām iti nirgataḥ //
BKŚS, 20, 330.1 vegavatyā tataḥ krodhadainyavailakṣyadhūmrayā /
BKŚS, 27, 5.2 rāhuṇeva tuṣārāṃśur agamad dhūmadhūmratām //
Daśakumāracarita
DKCar, 2, 3, 162.1 acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ iti prasṛteṣu lokapravādeṣu prāpte parvadivase pragāḍhāyāṃ prauḍhatamasi pradoṣavelāyām antaḥpurodyānādudairayaddhūrjaṭikaṇṭhadhūmro dhūmodgamaḥ //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
Kirātārjunīya
Kir, 16, 6.1 abhyāyataḥ saṃtatadhūmadhūmraṃ vyāpi prabhājālam ivāntakasya /
Kir, 16, 26.1 prasaktadāvānaladhūmadhūmrā nirundhatī dhāma sahasraraśmeḥ /
Kūrmapurāṇa
KūPur, 2, 43, 35.2 dhūmravarṇāstathā kecit kecit pītāḥ payodharāḥ //
Liṅgapurāṇa
LiPur, 1, 7, 26.1 kṛṣṇaḥ śyāmas tathā dhūmraḥ sudhūmraś ca dvijottamāḥ /
LiPur, 1, 21, 44.1 namo dhūmrāya śvetāya kṛṣṇāya lohitāya ca /
LiPur, 1, 76, 29.2 sudhūmravarṇaṃ raktākṣaṃ trinetraṃ candrabhūṣaṇam //
LiPur, 1, 83, 34.2 dhūmraṃ gomithunaṃ dattvā vāyuloke mahīyate //
LiPur, 1, 85, 50.2 śikāro dhūmravarṇo'sya sthānaṃ vai paścimaṃ mukham //
LiPur, 2, 21, 12.2 vāhneye rudradigbhāge śirase dhūmravarcase //
LiPur, 2, 22, 59.1 śanaiścaraṃ tathā rāhuṃ ketuṃ dhūmraṃ prakīrtitam /
Matsyapurāṇa
MPur, 93, 17.3 mandarāhū tathā kṛṣṇau dhūmraṃ ketugaṇaṃ viduḥ //
MPur, 94, 8.1 dhūmrā dvibāhavaḥ sarve gadino vikṛtānanāḥ /
MPur, 121, 22.1 tasmingirau nivasati giriśo dhūmralohitaḥ /
MPur, 163, 38.1 sapta dhūmranibhā ghorāḥ sūryā divi samutthitāḥ /
Suśrutasaṃhitā
Su, Ka., 4, 27.2 dhūmrāḥ pārāvatābhāśca vaiśyāste pannagāḥ smṛtāḥ //
Su, Ka., 8, 59.2 pīto dhūmro romaśaḥ śāḍvalābho raktaḥ śvetenodareṇeti mandāḥ //
Su, Ka., 8, 61.2 raktaḥ pītaḥ kāpilenodareṇa sarve dhūmrāḥ parvabhiśca tribhiḥ syuḥ //
Su, Utt., 7, 23.1 haritaśyāvakṛṣṇāni dhūmadhūmrāṇi cekṣate /
Viṣṇupurāṇa
ViPur, 6, 3, 32.2 dhūmravarṇā ghanāḥ kecit kecit pītāḥ payodharāḥ //
Śatakatraya
ŚTr, 3, 24.1 puṇye grāme vane vā mahati sitapaṭacchannapālī kapāliṃ hy ādāya nyāyagarbhadvijahutahutabhug dhūmadhūmropakaṇṭhe /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 15.1 dhūmrā diśaḥ paridhayaḥ kampate bhūḥ sahādribhiḥ /
BhāgPur, 1, 18, 12.1 karmaṇyasminn anāśvāse dhūmadhūmrātmanāṃ bhavān /
BhāgPur, 8, 7, 15.1 devāṃśca tacchvāsaśikhāhataprabhān dhūmrāmbarasragvarakañcukānanān /
Garuḍapurāṇa
GarPur, 1, 23, 47.2 dviruddhāto guṇau dvau ca dhūmraṣaṭkoṇamaṇḍalam //
GarPur, 1, 39, 13.2 aiśānyāṃ dhūmravarṇaṃ tu ketuṃ samparipūjayet //
GarPur, 1, 153, 7.1 pittātkṣārodakanibhaṃ dhūmraṃ haritapītakam /
GarPur, 1, 156, 19.1 prabhūtamūtramalpā viḍaśraddhā dhūmrakoṣṭhakaḥ /
Kathāsaritsāgara
KSS, 4, 1, 29.1 ghoranādāmiṣaikāgrā rūkṣā dhūmrordhvamūrdhajā /
KSS, 5, 2, 237.2 tamorakṣaḥsu dhāvatsu dhūmadhūmreṣu sarvataḥ //
Mātṛkābhedatantra
MBhT, 6, 57.1 oṃ yā caṇḍī madhukaiṭabhādidaityadalanī māhiṣonmādinī yā dhūmrekṣaṇacaṇḍamuṇḍamathanī yā raktabījāśanī /
Rasahṛdayatantra
RHT, 6, 14.1 dhūmraściṭiciṭiśabdo maṇḍūkagatistathā sakampaśca /
Rasamañjarī
RMañj, 1, 15.2 śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye //
Rasaprakāśasudhākara
RPSudh, 6, 63.2 kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam //
Rasaratnasamuccaya
RRS, 3, 102.1 sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam /
Rasendracūḍāmaṇi
RCūM, 11, 63.1 sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam /
Rasendrasārasaṃgraha
RSS, 1, 9.2 śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhau //
Rasārṇava
RArṇ, 4, 51.1 ayaskānte dhūmravarṇā sasyake lohitā bhavet /
RArṇ, 10, 8.2 dhūmravarṇaṃ rasaṃ dṛṣṭvā viśeṣeṇopalabhyate /
Rājanighaṇṭu
RājNigh, 2, 18.1 dhūmrasthalaṃ dhūmradṛṣatparītaṃ ṣaṭkoṇakaṃ tūrṇamṛgāvakīrṇam /
RājNigh, 2, 18.1 dhūmrasthalaṃ dhūmradṛṣatparītaṃ ṣaṭkoṇakaṃ tūrṇamṛgāvakīrṇam /
RājNigh, 13, 149.1 dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca /
RājNigh, Siṃhādivarga, 132.2 śvetāścitrāśca dhūmrādyā nānāvarṇānugāhvayāḥ //
Skandapurāṇa
SkPur, 13, 80.2 nirīkṣitā sādaramutsukābhirniśvāsadhūmraṃ pathikāṅganābhiḥ //
Ānandakanda
ĀK, 1, 19, 16.2 dhūmadhūmrarajomando vāyuḥ śītaprabodhanaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 9.0 dhūmrāś ca paśava iti dhūmravarṇapaśavaḥ evaṃvarṇāś ca paśavaḥ śreṣṭhā bhavanti //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 9.0 dhūmrāś ca paśava iti dhūmravarṇapaśavaḥ evaṃvarṇāś ca paśavaḥ śreṣṭhā bhavanti //
Abhinavacintāmaṇi
ACint, 2, 2.2 śasto 'tha dhūmraḥ paripāṇḍuraś ca sūto na yojyo rasakarmasiddhau //
Gheraṇḍasaṃhitā
GherS, 3, 77.1 yad bhinnāñjanapuñjasaṃnibham idaṃ dhūmrāvabhāsaṃ paraṃ tattvaṃ sattvamayaṃ yakārasahitaṃ yatreśvaro devatā /
GherS, 5, 39.1 vāyubījaṃ tato dhyātvā dhūmravarṇaṃ satejasam /
Haribhaktivilāsa
HBhVil, 2, 58.2 dhūmrārcir uṣmā jvalanī jvālinī visphuliṅginī /
HBhVil, 5, 474.2 kṛṣṇa mṛtyuprado nityaṃ dhūmraś caiva bhayāvahaḥ /
HBhVil, 5, 478.1 dhūmrābhā vittanāśāya bhagnā bhāryāvināśikā /
Mugdhāvabodhinī
MuA zu RHT, 6, 15.2, 1.0 abhrakajīrṇarasalakṣaṇam āha dhūmra ityādi //
MuA zu RHT, 6, 15.2, 3.0 vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti //
Rasakāmadhenu
RKDh, 1, 2, 16.1 ayaskānte dhūmravarṇā sasyake lohitā bhavet /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 8.2, 7.1 bhaved dhūmro rocanābhaḥ piṅgo'tho syātpiśaṅgakaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 25.2 kvaciddhūmraṃ kvacitpītaṃ kvacidraktaṃ kvacitsitam //
SkPur (Rkh), Revākhaṇḍa, 28, 61.1 kūṣmāṇḍasya ca dhūmrasya kuhakasya bakasya ca /
SkPur (Rkh), Revākhaṇḍa, 85, 82.2 śabalāṃ pītavarṇāṃ ca dhūmrāṃ vā nīlakarburām //
SkPur (Rkh), Revākhaṇḍa, 92, 21.2 tasyāḥ śṛṅge jalaṃ kāryaṃ dhūmravastrānuveṣṭitā //
Yogaratnākara
YRā, Dh., 197.2 śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhyai //