Occurrences

Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Mukundamālā
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Amarakośa
AKośa, 2, 565.1 reṇurdvayoḥ striyāṃ dhūliḥ pāṃsurnā na dvayo rajaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 10.1 skhaladgamanam avyaktavacanaṃ dhūlidhūsaram /
Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 178.1 tathā hi tataḥ prabhṛti kusumadhūlidhavalābhirvanalatābhistāḍitāpi vedanāmadhatta //
Harṣacarita, 1, 183.1 puṣpadhūlidhūsarair adaṣṭāpi vyaceṣṭata madhukarakulaiḥ //
Liṅgapurāṇa
LiPur, 2, 50, 39.2 cīracchaṭāṃ rājadhūlīṃ gṛhasaṃmārjanasya vā //
Matsyapurāṇa
MPur, 154, 38.2 āsāradhūlidhvastāṅgā dvārasthāḥ smaḥ kadarthinaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 38.2, 1.10 evaṃ vāyur gharmāt tasya śānto bhavati śītārtasya ghoro dhūlīśarkarāvimiśro 'tivān mūḍha iti /
Bhāratamañjarī
BhāMañj, 5, 518.1 gajavājirathoddhūtasārdradhūlīkadambakaiḥ /
BhāMañj, 7, 42.1 te turaṅgakharoddhūtadhūligrastanabhastalāḥ /
BhāMañj, 15, 43.2 viduro dhūlidigdhāṅgo bilvamātramukhaḥ kṛśaḥ //
Garuḍapurāṇa
GarPur, 1, 124, 7.1 tena dhūlinirodhāya kṣiptaṃ nīraṃ ca liṅgake /
Kṛṣiparāśara
KṛṣiPar, 1, 14.2 pṛthivī dhūlisampūrṇā vṛṣṭihīnā śanau bhavet //
KṛṣiPar, 1, 34.1 dhūlībhireva dhavalīkṛtam antarikṣaṃ vidyucchaṭācchuritavāruṇadigvibhāgam /
KṛṣiPar, 1, 45.2 jalanidhirapi śoṣaṃ yāti vāre ca śaurerbhavati khalu dharitrī dhūlijālairadṛśyā //
KṛṣiPar, 1, 68.1 kurvanti bālakā mārge dhūlibhiḥ setubandhanam /
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
Mukundamālā
MukMā, 1, 27.1 yatkṛṣṇapraṇipātadhūlidhavalaṃ tadvai śiraḥ syācchubhaṃ te netre tamasojjhite surucire yābhyāṃ harirdṛśyate /
Narmamālā
KṣNarm, 1, 13.1 bhraṣṭālayāndhūliliptānhāhābhūtānśvabhirvṛtān /
KṣNarm, 2, 88.2 dhūrto dhūlipaṭe cakre rāśicakraṃ mudhaiva saḥ //
KṣNarm, 2, 92.2 niryatpalālapūlīkaḥ pādato dhūlidhūsaraḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 34.0 pāṃśuḥ akṣayo dhūliḥ //
Rasamañjarī
RMañj, 9, 33.1 tayor dhūliṃ samādāya hanyate yoṣitāṃ ratiḥ /
Rasaratnasamuccaya
RRS, 4, 77.1 duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā /
Rasaratnākara
RRĀ, V.kh., 4, 60.2 yathā na patate tasmiñjalaṃ dhūlistu rakṣayet /
RRĀ, V.kh., 8, 23.2 bālā nāma samākhyātā kaṭyā dhūlīsamā tathā //
Rasendracintāmaṇi
RCint, 5, 1.2 dṛḍhasaṃlagnadhūlyādi malaṃ tena viśīryate //
Rasādhyāya
RAdhy, 1, 85.2 dhūlim aṣṭāṅguliṃ dattvā kārīṣaṃ dinasaptakam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 89.2, 7.1 tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra saindhavasampuṭaṃ muktvopary aṣṭāṅgulimānāṃ dhūliṃ dattvā chagaṇacūrṇena gartaṃ pūrayitvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 92.2, 4.0 tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra kṣiptvopari aṣṭāṅgulidhūliṃ dattvāhorātraṃ kārīṣāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 120.2, 2.0 tataḥ pṛthulamukhāyāṃ kuṇḍikāyāṃ vālukāṃ kṣiptvopari aṅgulacatuḥpañcapramāṇāṃ dhūliṃ dattvā kuṇḍikāyā adho 'ṣṭayāmān haṭhāgniṃ jvālayitvā dhānyābhrakapalaṃ jāraṇīyam //
Rasārṇava
RArṇ, 15, 164.1 khoṭaḥ poṭastathā bhasma dhūliḥ kalkaśca pañcamaḥ /
Ānandakanda
ĀK, 1, 17, 55.1 purovāto himaṃ dhūlirvātaprāyasthalaṃ tathā /
ĀK, 1, 24, 154.2 khoṭaḥ poṭastathā bhasma dhūlīkalpaśca pañcamaḥ //
Āryāsaptaśatī
Āsapt, 2, 149.2 dhūlipuṭīva milantī smarajvaraṃ harati halikavadhūḥ //
Āsapt, 2, 176.2 madanasyandanavājita iva madhupā dhūlim ādadate //
Āsapt, 2, 225.2 dhūlibhayād api na mayā caraṇahṛtau kuñcitaṃ cakṣuḥ //
Āsapt, 2, 480.1 rūpaguṇahīnahāryā bhavati laghur dhūlir anilacapaleva /
Āsapt, 2, 537.1 vyālambamānaveṇīdhutadhūli prathamam aśrubhir dhautam /
Śukasaptati
Śusa, 13, 1.4 kṛtaṃ rājikayā cittamuttaraṃ dhūlisaṃyutam //
Śusa, 13, 2.9 uttaram tataḥ sā hastau pādau mukhaṃ ca dhūlidhūsaraṃ vidhāya sadrammā dhūliṃ gṛhītvā gṛhamāgatā /
Śusa, 13, 2.9 uttaram tataḥ sā hastau pādau mukhaṃ ca dhūlidhūsaraṃ vidhāya sadrammā dhūliṃ gṛhītvā gṛhamāgatā /
Śusa, 13, 2.11 sā ca saniḥśvāsaṃ rudatī dhūlipuñjaṃ darśayitvā idamuvāca yatkṛte tvaṃ kruddhaḥ sa te dravyo 'tra dhūlyāṃ patitaḥ /
Śusa, 13, 2.11 sā ca saniḥśvāsaṃ rudatī dhūlipuñjaṃ darśayitvā idamuvāca yatkṛte tvaṃ kruddhaḥ sa te dravyo 'tra dhūlyāṃ patitaḥ /
Śyainikaśāstra
Śyainikaśāstra, 5, 12.2 jhañjhānilā dhūlijālairāvilā vānti sarvataḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 26.1 tṛtīyo vaṃśapattraśca caturtho dhūlidhūsaraḥ /
Abhinavacintāmaṇi
ACint, 1, 1.1 ambhodhiḥ sthalatāṃ sthalaṃ jaladhitāṃ dhūler lavaṃ śailatām /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 8.2, 7.2 padmadhūlau karburaśca smṛtaścendradhanuḥsamaḥ //
RRSṬīkā zu RRS, 7, 15, 4.0 viśeṣastvittham vahninā bhuktvā svayaṃ tyaktāḥ śikhitrā haṭhāt pratikūlavāyudhūlikṣepamṛttikādinipīḍanādinā yatnena vahnito viyojitā aṅgārāḥ kokilā matā iti ceti //
RRSṬīkā zu RRS, 10, 15.3, 4.0 aṅgārā haṭhānmṛttikādhūliprakṣepeṇa niragnayaḥ kokilāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 130.1 śmaśrugrahaṇakrīḍantaṃ dhūlidhūsaritānanam /
SkPur (Rkh), Revākhaṇḍa, 103, 131.1 digambaraṃ gatavrīḍaṃ jaṭilaṃ dhūlidhūsaram /