Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Tantrāloka
Kaṭhāraṇyaka

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 11.0 omāsaś carṣaṇīdhṛto viśve devāsa ā gatety ā hāsya viśve devā havaṃ gacchanti ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
Aitareyabrāhmaṇa
AB, 3, 38, 9.0 karat satyā carṣaṇīdhṛd anarvetīyaṃ vai satyā carṣaṇīdhṛd anarvā //
AB, 3, 38, 9.0 karat satyā carṣaṇīdhṛd anarvetīyaṃ vai satyā carṣaṇīdhṛd anarvā //
Atharvaveda (Paippalāda)
AVP, 1, 32, 1.1 yad agnir āpo adahat praviśya yatrākṛṇvan dharmadhṛto namāṃsi /
Atharvaveda (Śaunaka)
AVŚ, 1, 25, 1.1 yad agnir āpo adahat praviśya yatrākṛṇvan dharmadhṛto namāṃsi /
Baudhāyanadharmasūtra
BaudhDhS, 2, 7, 11.2 mitrasya carṣaṇīdhṛtaḥ /
Gopathabrāhmaṇa
GB, 2, 4, 15, 4.0 carṣaṇīdhṛtaṃ maghavānam ukthyam ity ukthamukham //
Kāṭhakasaṃhitā
KS, 8, 7, 9.0 dharmadhṛtam evainaṃ karoti //
KS, 15, 6, 43.0 soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantāṃ te 'smai vācaṃ suvantām //
KS, 19, 7, 21.0 mitrasya carṣaṇīdhṛta iti mitreṇaiva varuṇamenim upaiti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 18, 1.1 omāsaś carṣaṇīdhṛto viśve devāsā āgata /
MS, 1, 5, 4, 6.1 mitrasya carṣaṇīdhṛtaḥ śravo devasya sānasi /
MS, 1, 5, 11, 12.0 mitrasya carṣaṇīdhṛtā iti maitryopatiṣṭhate //
MS, 2, 6, 8, 3.3 somā indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantu //
MS, 2, 7, 6, 35.0 mitrasya carṣaṇīdhṛtaḥ śravo devasya sānasi //
MS, 2, 7, 15, 15.4 astṛtā viśvakarmaṇā sudhṛtā /
MS, 3, 1, 8, 31.0 mitrasya carṣaṇīdhṛtā iti //
MS, 4, 4, 2, 1.28 soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantv iti /
MS, 4, 4, 2, 1.29 ete vai devā dharmadhṛto yad ime prāṇāḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 3.1 śaṅkhapuṣpīṃ sarpasugandhāṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya carṣaṇīdhṛtam iti vargeṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 17, 11.0 mitrasya carṣaṇīdhṛto mitro janān pra sa mitreti trayo maitrāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 33.1 omāsaś carṣaṇīdhṛto viśve devāsa āgata /
VSM, 11, 62.1 mitrasya carṣaṇīdhṛto 'vo devasya sānasi /
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 45.1 mitrasya carṣaṇīdhṛta ity āgāmam //
Āpastambaśrautasūtra
ĀpŚS, 6, 18, 1.1 tat savitur vareṇyaṃ somānaṃ svaraṇaṃ mitrasya carṣaṇīdhṛtaḥ pra sa mitra kadā cana starīr asi kadā cana prayucchasi pari tvāgne puraṃ vayam ity upasthāya //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 5, 9.2 pra vo mitrāyeti caturṇāṃ dvitīyam uddharet pra mitrayor varuṇayor iti ṣaṭ kāvyebhir adābhyeti tisro mitrasya carṣaṇīdhṛta iti catasro maitryo yac ciddhi te viśa iti vāruṇam //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 4, 10.1 atha mitrasya carṣaṇīdhṛta iti /
Ṛgveda
ṚV, 1, 3, 7.1 omāsaś carṣaṇīdhṛto viśve devāsa ā gata /
ṚV, 3, 37, 4.2 indrasya carṣaṇīdhṛtaḥ //
ṚV, 3, 51, 1.1 carṣaṇīdhṛtam maghavānam ukthyam indraṃ giro bṛhatīr abhy anūṣata /
ṚV, 3, 59, 6.1 mitrasya carṣaṇīdhṛto 'vo devasya sānasi /
ṚV, 4, 1, 2.2 ṛtāvānam ādityaṃ carṣaṇīdhṛtaṃ rājānaṃ carṣaṇīdhṛtam //
ṚV, 4, 1, 2.2 ṛtāvānam ādityaṃ carṣaṇīdhṛtaṃ rājānaṃ carṣaṇīdhṛtam //
ṚV, 4, 17, 20.1 evā na indro maghavā virapśī karat satyā carṣaṇīdhṛd anarvā /
ṚV, 8, 90, 5.2 tvaṃ vṛtrāṇi haṃsy apratīny eka id anuttā carṣaṇīdhṛtā //
ṚV, 8, 96, 20.1 sa vṛtrahendraś carṣaṇīdhṛt taṃ suṣṭutyā havyaṃ huvema /
ṚV, 10, 89, 1.2 ā yaḥ paprau carṣaṇīdhṛd varobhiḥ pra sindhubhyo riricāno mahitvā //
Mahābhārata
MBh, 1, 57, 68.44 parāśaro brahmacārī prajārthī mama vaṃśadhṛt /
MBh, 7, 46, 21.1 atha kosalarājastu virathaḥ khaḍgacarmadhṛt /
MBh, 12, 327, 95.2 vivasvate 'śvaśirase caturmūrtidhṛte sadā //
Rāmāyaṇa
Rām, Su, 11, 65.2 siddhim agniśca vāyuśca puruhūtaśca vajradhṛt //
Rām, Su, 32, 15.1 svaṃ parityajya rūpaṃ yaḥ parivrājakarūpadhṛt /
Matsyapurāṇa
MPur, 158, 13.2 jagati kāṃ ca na vāñchati śaṃkaro bhuvanadhṛttanaye bhavatīṃ yathā //
Viṣṇupurāṇa
ViPur, 5, 16, 7.1 ehyehi duṣṭa kṛṣṇo 'haṃ pūṣṇor iva pinākadhṛt /
Garuḍapurāṇa
GarPur, 1, 45, 9.1 suśaṅkhasugadābjāridhṛte /
Kathāsaritsāgara
KSS, 1, 7, 77.2 akārayatsvayaṃ cābhūdvṛddhabrāhmaṇarūpadhṛt //
KSS, 3, 3, 93.2 bhuktavadbhyo dadau nityaṃ dakṣiṇāṃ divyarūpadhṛt //
Tantrāloka
TĀ, 3, 134.2 makārādanya evāyaṃ tacchāyāmātradhṛdyathā //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 96.0 mitrasya carṣaṇīdhṛta ity upatiṣṭhate //