Occurrences

Śāṅkhāyanagṛhyasūtra

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 11, 4.0 iha ratir iha ramadhvaṃ svāhā iha dhṛtir iha svadhṛtiḥ svāhopasṛjaṃ dharuṇaṃ mātre dharuṇo mātaraṃ dhayan rāyaspoṣam asmāsu dīdharat svāhā //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //