Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 736.2 sacakṣuṣo nāstyagamyaṃ nāśubhaṃ dhṛtiśālinām //
BhāMañj, 1, 808.2 āśvāsitā tena kuntī dhṛtiṃ lebhe manasvinī //
BhāMañj, 1, 819.1 iti bruvāṇaṃ taṃ bhāryā provāca dhṛtiśālinī /
BhāMañj, 1, 825.2 yuṣmāndhṛtiṃ samālambya kathyatāmiti sābravīt //
BhāMañj, 1, 983.2 babandha dhṛtimālambya sthitiṃ sthitimatāṃ varaḥ //
BhāMañj, 1, 993.1 parāsuḥ sthāpito dhṛtyā yasmāttena pitāmahaḥ /
BhāMañj, 5, 402.2 satyamitāṃ tataste 'haṃ jāne vāṇīṃ dhṛtiṃ tathā //
BhāMañj, 5, 404.2 saṃrakṣito bhagavatā dayārdreṇa dhṛtiṃ yayau //
BhāMañj, 5, 429.2 gurvarthacintāvidhuro na dhṛtiṃ pratyapadyata //
BhāMañj, 6, 175.2 dhṛtiḥ sukhaṃ ca traiguṇyāttrividhaṃ dehināṃ matam //
BhāMañj, 6, 243.1 tataḥ pravṛtte samare bhīrūṇāṃ dhṛtikhaṇḍane /
BhāMañj, 7, 6.1 tato duryodhanaḥ śokaṃ saṃstambhya dhṛtisāgaraḥ /
BhāMañj, 7, 469.2 rathena kurusenānāṃ dhṛtimunmūlayanniva //
BhāMañj, 7, 564.1 dattavetālatālo 'bhūdakāṇḍadhṛtikhaṇḍanaḥ /
BhāMañj, 13, 110.1 śocatāṃ dhṛtihīnānāṃ na śāntirjāyate kvacit /
BhāMañj, 13, 247.2 vyathito dharmatanayo na kvāpi labhate dhṛtim //
BhāMañj, 13, 331.2 āśvāsayannijaṃ ceto jagāda dhṛtisāgaraḥ /
BhāMañj, 13, 855.1 damo dhṛtirdamastejo damaḥ kīrtirdamo ratiḥ /
BhāMañj, 13, 920.1 āśā śraddhā dhṛtiḥ kṣāntiḥ kāntirvṛttirjitirmatiḥ /
BhāMañj, 13, 1168.2 dhyāyansaṃsārasaraṇiṃ nirvedānna dhṛtiṃ yayau //
BhāMañj, 13, 1463.1 acchinnaprasaraḥ kāmo naivāsāṃ kṣamate dhṛtim /
BhāMañj, 14, 50.2 aśvamedhadhṛtodyogo dhṛtiṃ lebhe yudhiṣṭhiraḥ //
BhāMañj, 18, 13.1 pāpināṃ kvāthyamānānāmākrandaṃ dhṛtidāruṇam /