Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgvedakhilāni
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rājanighaṇṭu
Tantrasāra
Āyurvedadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 5, 22, 10.0 iha rameha ramadhvam iha dhṛtir iha svadhṛtir agne vāṭ svāhā vāᄆ iti //
AB, 5, 22, 10.0 iha rameha ramadhvam iha dhṛtir iha svadhṛtir agne vāṭ svāhā vāᄆ iti //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
Aitareyopaniṣad
AU, 3, 2, 1.2 saṃjñānam ājñānaṃ vijñānaṃ prajñānaṃ medhā dṛṣṭir dhṛtir matir manīṣā jūtiḥ smṛtiḥ saṅkalpaḥ kratur asuḥ kāmo vaśa iti sarvāṇy evaitāni prajñānasya nāmadheyāni bhavanti //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 4, 3.1 atha yady akṣabhedaḥ syāt tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pradhānāhutīr juhoti iha dhṛtiḥ svāheha vidhṛtiḥ svāheha rantiḥ svāheha ramatiḥ svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 8, 16.0 athānatisarpantāv adhvaryū dhiṣṇiyān barhirbhyām audumbarīṃ samanvārabhete iha dhṛtir iha vidhṛtir iha rantir iha ramatir iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 29, 4.0 yadi śamaratho bhavati tad yajñopavītaṃ kṛtvāpa ācamya bhūmim abhimṛśatīha dhṛtir iha svadhṛtir iha rantir iha ramatir iti //
BhārGS, 2, 29, 4.0 yadi śamaratho bhavati tad yajñopavītaṃ kṛtvāpa ācamya bhūmim abhimṛśatīha dhṛtir iha svadhṛtir iha rantir iha ramatir iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 3.3 kāmaḥ saṃkalpo vicikitsā śraddhāśraddhā dhṛtir adhṛtir hrīr dhīr bhīr ity etat sarvaṃ mana eva /
Chāndogyopaniṣad
ChU, 8, 4, 1.1 atha ya ātmā sa setur dhṛtir eṣāṃ lokānām asaṃbhedāya /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 22.0 atha japeyur iha dhṛtir iha svadhṛtir iha rantir iha ramadhvaṃ mayi dhṛtirmayi svadhṛtirmayi ramo mayi ramadhvamiti vobhau vā //
DrāhŚS, 9, 4, 22.0 atha japeyur iha dhṛtir iha svadhṛtir iha rantir iha ramadhvaṃ mayi dhṛtirmayi svadhṛtirmayi ramo mayi ramadhvamiti vobhau vā //
DrāhŚS, 9, 4, 22.0 atha japeyur iha dhṛtir iha svadhṛtir iha rantir iha ramadhvaṃ mayi dhṛtirmayi svadhṛtirmayi ramo mayi ramadhvamiti vobhau vā //
DrāhŚS, 9, 4, 22.0 atha japeyur iha dhṛtir iha svadhṛtir iha rantir iha ramadhvaṃ mayi dhṛtirmayi svadhṛtirmayi ramo mayi ramadhvamiti vobhau vā //
Gobhilagṛhyasūtra
GobhGS, 2, 4, 10.0 utthāpya kumāraṃ dhruvā ājyāhutīr juhoty aṣṭāv iha dhṛtir iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 2.6 iha dhṛtir iha vidhṛtir iha rama iha ramatām /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 22, 6.0 utthāpya kumāram anvārabdhāyāṃ juhuyād iha dhṛtir ityaṣṭābhiḥ svāhākārāntaiḥ //
JaimGS, 1, 22, 7.1 iha dhṛtir iha svadhṛtir iha rantir iha ramasva /
JaimGS, 1, 22, 7.1 iha dhṛtir iha svadhṛtir iha rantir iha ramasva /
JaimGS, 1, 22, 7.2 mayi dhṛtir mayi svadhṛtir mayi ramo mayi ramasveti //
JaimGS, 1, 22, 7.2 mayi dhṛtir mayi svadhṛtir mayi ramo mayi ramasveti //
Maitrāyaṇīsaṃhitā
MS, 2, 11, 4, 2.0 kṣemaś ca me dhṛtiś ca me //
Mānavagṛhyasūtra
MānGS, 1, 1, 22.1 iha dhṛtiriha svadhṛtiriti hṛdayadeśam ārabhya japati //
Taittirīyasaṃhitā
TS, 2, 1, 1, 1.8 niyud vā asya dhṛtiḥ /
Taittirīyāraṇyaka
TĀ, 2, 17, 2.0 tasyānaśanaṃ dīkṣā sthānam upasada āsanaṃ sutyā vāg juhūr mana upabhṛd dhṛtir dhruvā prāṇo haviḥ sāmādhvaryuḥ sa vā eṣa yajñaḥ prāṇadakṣiṇo 'nantadakṣiṇaḥ samṛddhataraḥ //
Vaitānasūtra
VaitS, 6, 3, 29.1 dhṛtir asi svadhṛtir asīty audumbarīṃ madhye 'nvālabhyāsate //
VaitS, 6, 3, 29.1 dhṛtir asi svadhṛtir asīty audumbarīṃ madhye 'nvālabhyāsate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 51.1 iha ratir iha ramadhvam iha dhṛtir iha svadhṛtiḥ svāhā /
Vārāhagṛhyasūtra
VārGS, 5, 37.0 iha dhṛtiriti paryāyair aṃsaṃ grīvāścārcirālabhya rucaṃ no dhehīti lalāṭam abhimṛśet //
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 38.1 sāyaṃ juhotīha dhṛtir iti paryāyaiḥ //
Āpastambaśrautasūtra
ĀpŚS, 18, 22, 18.1 kṣatrāṇāṃ dhṛtis triṣṭomo 'gniṣṭomaḥ pañcāpavargaḥ //
ĀpŚS, 20, 5, 19.0 iha dhṛtiḥ svāheti sāyam aśvasya caturṣu patsu catasro dhṛtīr juhoti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 27.0 uttara āpūryamāṇapakṣe kṣatrasya dhṛtir agniṣṭomaḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 8.2 teṣu samanvārabdheṣv ete āhutī juhotīha ratir iha ramadhvam iha dhṛtir iha svadhṛtiḥ svāheti /
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 11, 4.0 iha ratir iha ramadhvaṃ svāhā iha dhṛtir iha svadhṛtiḥ svāhopasṛjaṃ dharuṇaṃ mātre dharuṇo mātaraṃ dhayan rāyaspoṣam asmāsu dīdharat svāhā //
Ṛgvedakhilāni
ṚVKh, 4, 11, 3.1 yat prajñānam uta ceto dhṛtiś ca yaj jyotir antar amṛtaṃ prajāsu /
Carakasaṃhitā
Ca, Sū., 1, 39.2 buddhiḥ siddhiḥ smṛtir medhā dhṛtiḥ kīrtiḥ kṣamādayaḥ //
Ca, Sū., 18, 51.2 kṣamā dhṛtiralobhaśca kaphakarmāvikārajam //
Ca, Sū., 28, 37.1 śrutaṃ buddhiḥ smṛtirdākṣyaṃ dhṛtir hitaniṣevaṇam /
Ca, Śār., 1, 72.1 icchā dveṣaḥ sukhaṃ duḥkhaṃ prayatnaścetanā dhṛtiḥ /
Ca, Śār., 1, 100.2 niyantumahitādarthāddhṛtirhi niyamātmikā //
Ca, Śār., 1, 144.2 viṣayeṣvaratir mokṣe vyavasāyaḥ parā dhṛtiḥ //
Ca, Śār., 3, 10.1 yāni tu khalvasya garbhasyātmajāni yāni cāsyātmataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tadyathā tāsu tāsu yoniṣūtpattirāyurātmajñānaṃ mana indriyāṇi prāṇāpānau preraṇaṃ dhāraṇamākṛtisvaravarṇaviśeṣāḥ sukhaduḥkhe icchādveṣau cetanā dhṛtirbuddhiḥ smṛtirahaṅkāraḥ prayatnaśceti //
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Mahābhārata
MBh, 1, 60, 13.2 kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ śraddhā kriyā tathā //
MBh, 1, 61, 98.1 siddhir dhṛtiśca ye devyau pañcānāṃ mātarau tu te /
MBh, 1, 92, 45.7 aṣṭamaṃ tu jighāṃsantyā cukṣubhe śaṃtanor dhṛtiḥ //
MBh, 1, 94, 2.1 damo dānaṃ kṣamā buddhir hrīr dhṛtisteja uttamam /
MBh, 1, 197, 19.1 yasmin dhṛtir anukrośaḥ kṣamā satyaṃ parākramaḥ /
MBh, 2, 11, 16.3 kṣamā dhṛtiḥ śuciścaiva prajñā buddhiḥ smṛtir yaśaḥ /
MBh, 2, 11, 25.2 medhā dhṛtiḥ śrutiścaiva prajñā buddhir yaśaḥ kṣamā //
MBh, 2, 35, 19.2 saṃnatiḥ śrīr dhṛtistuṣṭiḥ puṣṭiśca niyatācyute //
MBh, 3, 55, 9.1 yasmin satyaṃ dhṛtir dānaṃ tapaḥ śaucaṃ damaḥ śamaḥ /
MBh, 3, 159, 1.2 yudhiṣṭhira dhṛtir dākṣyaṃ deśakālau parākramaḥ /
MBh, 3, 159, 19.1 damo dānaṃ balaṃ buddhir hrīr dhṛtis teja uttamam /
MBh, 3, 180, 19.1 dānaṃ ca satyaṃ ca tapaś ca rājañśraddhā ca śāntiś ca dhṛtiḥ kṣamā ca /
MBh, 4, 27, 26.1 yasmin satyaṃ dhṛtir dānaṃ parā śāntir dhruvā kṣamā /
MBh, 5, 30, 13.1 yasmiñ śauryam ānṛśaṃsyaṃ tapaśca prajñā śīlaṃ śrutisattve dhṛtiśca /
MBh, 5, 33, 69.2 satyaṃ dānam anālasyam anasūyā kṣamā dhṛtiḥ //
MBh, 5, 36, 4.2 etat kāryam amarāḥ saṃśrutaṃ me dhṛtiḥ śamaḥ satyadharmānuvṛttiḥ /
MBh, 5, 38, 35.1 dhṛtiḥ śamo damaḥ śaucaṃ kāruṇyaṃ vāg aniṣṭhurā /
MBh, 5, 39, 39.1 mārdavaṃ sarvabhūtānām anasūyā kṣamā dhṛtiḥ /
MBh, 5, 39, 54.1 utthānaṃ saṃyamo dākṣyam apramādo dhṛtiḥ smṛtiḥ /
MBh, 5, 43, 12.2 yajñaśca dānaṃ ca dhṛtiḥ śrutaṃ ca mahāvratā dvādaśa brāhmaṇasya //
MBh, 5, 83, 6.2 tasmin dhṛtiśca vīryaṃ ca prajñā caujaśca mādhave //
MBh, 6, 4, 13.1 tvaṃ hi dharmaḥ pavitraṃ ca yaśaḥ kīrtir dhṛtiḥ smṛtiḥ /
MBh, 6, BhaGī 10, 34.2 kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā //
MBh, 6, BhaGī 13, 6.1 icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaścetanā dhṛtiḥ /
MBh, 6, BhaGī 16, 3.1 tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā /
MBh, 6, BhaGī 18, 33.2 yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī //
MBh, 6, BhaGī 18, 35.2 na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī //
MBh, 6, BhaGī 18, 43.1 śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam /
MBh, 7, 2, 4.2 yasmin dhṛtir buddhiparākramaujo damaḥ satyaṃ vīraguṇāśca sarve /
MBh, 7, 9, 30.1 satyaṃ dhṛtiśca śauryaṃ ca brahmacaryaṃ ca kevalam /
MBh, 7, 9, 34.1 satyaṃ dhṛtir damaḥ śauryaṃ brahmacaryam anuttamam /
MBh, 7, 97, 2.1 kathaṃ caiṣāṃ tathā yuddhe dhṛtir āsīnmumūrṣatām /
MBh, 7, 131, 12.1 yasmin dānaṃ damaḥ śaucam ahiṃsā hrīr dhṛtiḥ kṣamā /
MBh, 7, 156, 29.1 brahma satyaṃ damaḥ śaucaṃ dharmo hrīḥ śrīr dhṛtiḥ kṣamā /
MBh, 8, 26, 46.1 śikṣā prasādaś ca balaṃ dhṛtiś ca droṇe mahāstrāṇi ca saṃnatiś ca /
MBh, 12, 12, 16.2 yajño dhṛtiśca dharmaśca nityam ārṣo vidhiḥ smṛtaḥ //
MBh, 12, 21, 11.1 adrohaḥ satyavacanaṃ saṃvibhāgo dhṛtiḥ kṣamā /
MBh, 12, 27, 30.2 bhūtiḥ śrīr hrīr dhṛtiḥ siddhir nādakṣe nivasantyuta //
MBh, 12, 55, 5.1 dhṛtir damo brahmacaryaṃ kṣamā dharmaśca nityadā /
MBh, 12, 84, 19.2 tejo dhairyaṃ kṣamā śaucam anurāga sthitir dhṛtiḥ //
MBh, 12, 120, 35.1 dhṛtir dākṣyaṃ saṃyamo buddhir agryā dhairyaṃ śauryaṃ deśakālo 'pramādaḥ /
MBh, 12, 154, 15.1 kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam /
MBh, 12, 156, 9.1 tyāgo dhyānam athāryatvaṃ dhṛtiśca satataṃ sthirā /
MBh, 12, 156, 19.1 dhṛtir nāma sukhe duḥkhe yathā nāpnoti vikriyām /
MBh, 12, 205, 22.1 pramoho harṣajaḥ prītir asaṃdeho dhṛtiḥ smṛtiḥ /
MBh, 12, 207, 6.1 vāgdehamanasāṃ śaucaṃ kṣamā satyaṃ dhṛtiḥ smṛtiḥ /
MBh, 12, 220, 3.3 magnasya vyasane kṛcchre dhṛtiḥ śreyaskarī nṛpa //
MBh, 12, 221, 22.1 ahaṃ dhṛtir ahaṃ siddhir ahaṃ tviḍ bhūtir eva ca /
MBh, 12, 221, 82.1 āśā śraddhā dhṛtiḥ kāntir vijitiḥ sannatiḥ kṣamā /
MBh, 12, 230, 21.1 sargaḥ kālo dhṛtir vedāḥ kartā kāryaṃ kriyā phalam /
MBh, 12, 247, 3.2 gandho gurutvaṃ śaktiśca saṃghātaḥ sthāpanā dhṛtiḥ //
MBh, 12, 275, 16.2 dhṛtiśca duḥkhatyāgaścāpyubhayaṃ naḥ sukhodayam //
MBh, 12, 279, 19.1 damaḥ kṣamā dhṛtistejaḥ saṃtoṣaḥ satyavāditā /
MBh, 12, 297, 22.2 iha ca pretya ca śreyas tasya mūlaṃ dhṛtiḥ parā //
MBh, 12, 301, 18.1 akārpaṇyam asaṃrambhaḥ kṣamā dhṛtir ahiṃsatā /
MBh, 13, 15, 39.1 buddhiḥ prajñopalabdhiśca saṃvit khyātir dhṛtiḥ smṛtiḥ /
MBh, 13, 20, 42.1 tato dhṛtiḥ samutpannā tasya viprasya dhīmataḥ /
MBh, 13, 20, 53.1 brahmanna kāmakāro 'sti strīṇāṃ puruṣato dhṛtiḥ /
MBh, 13, 59, 18.2 damastyāgo dhṛtiḥ satyaṃ bhavatvavabhṛthāya te //
MBh, 14, 38, 3.1 kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam /
MBh, 14, 40, 2.2 buddhiḥ prajñopalabdhiśca tathā khyātir dhṛtiḥ smṛtiḥ //
MBh, 14, 48, 7.1 kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam /
MBh, 14, 51, 13.1 ratistuṣṭir dhṛtiḥ kṣāntistvayi cedaṃ carācaram /
MBh, 14, 94, 31.2 brahmacaryaṃ tathā satyam anukrośo dhṛtiḥ kṣamā /
Manusmṛti
ManuS, 6, 92.1 dhṛtiḥ kṣamā damo 'steyaṃ śaucam indriyanigrahaḥ /
ManuS, 10, 116.2 dhṛtir bhaikṣaṃ kusīdaṃ ca daśa jīvanahetavaḥ //
Rāmāyaṇa
Rām, Ay, 22, 4.1 smṛtir dhṛtiś ca dharmaś ca pāntu tvāṃ putra sarvataḥ /
Rām, Ki, 11, 3.1 vālinaḥ pauruṣaṃ yat tad yac ca vīryaṃ dhṛtiś ca yā /
Rām, Su, 1, 180.2 dhṛtir dṛṣṭir matir dākṣyaṃ sa karmasu na sīdati //
Saundarānanda
SaundĀ, 7, 48.2 yasyoddhavo na dhṛtirasti na śāntirasti citrapradīpa iva so 'sti ca nāsti caiva //
SaundĀ, 12, 10.1 na tu kāmānmanastasya kenacijjagṛhe dhṛtiḥ /
SaundĀ, 12, 27.1 rāgoddāmena manasā sarvathā duṣkarā dhṛtiḥ /
SaundĀ, 16, 38.1 asyopacāre dhṛtirārjavaṃ ca hrīrapramādaḥ praviviktatā ca /
SaundĀ, 18, 26.1 aho dhṛtiste 'viṣayātmakasya yattvaṃ matiṃ mokṣavidhāvakārṣīḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 5.2 kaṇṭhe guṇānāṃ hārāṇāṃ maṇīnām urasā dhṛtiḥ //
Bhallaṭaśataka
BhallŚ, 1, 81.1 aho strīṇāṃ krauryaṃ hatarajani dhik tvām atiśaṭhe vṛthāprakrānteyaṃ timirakabarīviślathadhṛtiḥ /
Harivaṃśa
HV, 20, 26.2 kīrtir dhṛtiś ca lakṣmīś ca nava devyaḥ siṣevire //
HV, 21, 16.1 yato rajir dhṛtis tatra śrīś ca tatra yato dhṛtiḥ /
HV, 21, 16.1 yato rajir dhṛtis tatra śrīś ca tatra yato dhṛtiḥ /
HV, 21, 16.2 yato dhṛtiś ca śrīś caiva dharmas tatra jayas tathā //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 9, 40.2 yoṣitām iti kathāsu sametaiḥ kāmibhir bahurasā dhṛtir ūhe //
Kir, 12, 47.2 vaṃśavitatiṣu viṣaktapṛthupriyabālavāladhibhir ādade dhṛtiḥ //
Kir, 14, 10.2 anādṛtasyāmarasāyakeṣv api sthitā kathaṃ śailajanāśuge dhṛtiḥ //
Kūrmapurāṇa
KūPur, 1, 4, 17.2 prajñā dhṛtiḥ smṛtiḥ saṃvidetasmāditi tat smṛtam //
KūPur, 1, 8, 15.1 śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā /
KūPur, 1, 10, 39.1 jñānaṃ vairāgyamaiśvaryaṃ tapaḥ satyaṃ kṣamā dhṛtiḥ /
KūPur, 1, 11, 108.2 svāhā viśvambharā siddhiḥ svadhā medhā dhṛtiḥ śrutiḥ //
Liṅgapurāṇa
LiPur, 1, 16, 30.1 dhyānaṃ dhyeyaṃ damaḥ śāntirvidyāvidyā matirdhṛtiḥ /
LiPur, 1, 34, 15.1 kṣamā dhṛtirahiṃsā ca vairāgyaṃ caiva sarvaśaḥ /
LiPur, 1, 42, 23.2 aditiś ca ditiścaiva śraddhā lajjā dhṛtis tathā //
LiPur, 1, 70, 285.2 śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā //
LiPur, 1, 87, 7.1 dhṛtireṣā mayā niṣṭhā jñānaśaktiḥ kriyā tathā /
LiPur, 2, 46, 17.1 lakṣmīrdhṛtiḥ smṛtiḥ prajñā dharā durgā śacī tathā /
Matsyapurāṇa
MPur, 13, 47.2 śaṅkhoddhāre dhvanirnāma dhṛtiḥ piṇḍārake tathā //
MPur, 23, 26.1 dhṛtis tyaktvā pītaṃ nandiṃ somamevābhajaṃstadā /
MPur, 93, 53.1 kīrtirlakṣmīrdhṛtirmedhā puṣṭiḥ śraddhā kriyā matiḥ /
MPur, 122, 74.1 mahatī saptamī proktā punaścaiṣā dhṛtiḥ smṛtā /
MPur, 143, 32.1 brahmacaryaṃ tapaḥ śaucamanukrośaṃ kṣamā dhṛtiḥ /
MPur, 144, 3.2 lobho dhṛtirvaṇigyuddhaṃ tattvānām aviniścayaḥ //
MPur, 148, 27.2 kāntirdyutirdhṛtirmedhā śrīravekṣya ca dānavam //
MPur, 162, 12.2 utpātakālaśca dhṛtirmatiśca ratiśca satyaṃ ca tapo damaśca //
Nāṭyaśāstra
NāṭŚ, 1, 111.2 arthopajīvināmartho dhṛtirudvegacetasām //
NāṭŚ, 3, 89.1 sarasvatī dhṛtirmedhā hrīḥ śrīrlakṣmīḥ smṛtirmatiḥ /
NāṭŚ, 6, 18.2 ālasyaṃ caiva dainyaṃ ca cintāmohaḥ smṛtirdhṛtiḥ //
Suśrutasaṃhitā
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Viṣṇupurāṇa
ViPur, 1, 7, 20.1 śraddhā lakṣmīr dhṛtis tuṣṭiḥ puṣṭir medhā kriyā tathā /
ViPur, 1, 7, 25.1 śraddhā kāmaṃ calā darpaṃ niyamaṃ dhṛtir ātmajam /
ViPur, 1, 8, 24.2 dhṛtir lakṣmīr jagacceṣṭā vāyuḥ sarvatrago hariḥ //
ViPur, 5, 1, 83.1 tvaṃ bhūtiḥ saṃnatiḥ kīrtiḥ kṣāntir dyauḥ pṛthivī dhṛtiḥ /
ViPur, 5, 2, 11.2 medhā ca bodhagarbhāsi dhairyagarbhodvahā dhṛtiḥ //
Viṣṇusmṛti
ViSmṛ, 1, 19.2 vasudhā cintayāmāsa kā dhṛtir me bhaviṣyati //
ViSmṛ, 1, 31.2 sa te vakṣyaty aśeṣeṇa bhāvinī te yathā dhṛtiḥ //
ViSmṛ, 1, 46.1 tatrādhunā hi deveśa kā dhṛtir me bhaviṣyati /
ViSmṛ, 99, 4.1 tvam eva nidrā jagataḥ pradhānā lakṣmīr dhṛtiḥ śrīr viratir jayā ca /
Yājñavalkyasmṛti
YāSmṛ, 3, 66.1 satyam asteyam akrodho hrīḥ śaucaṃ dhīr dhṛtir damaḥ /
YāSmṛ, 3, 73.1 indriyāṇi manaḥ prāṇo jñānam āyuḥ sukhaṃ dhṛtiḥ /
YāSmṛ, 3, 174.1 ahaṃkāraḥ smṛtir medhā dveṣo buddhiḥ sukhaṃ dhṛtiḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 220.1 dhṛtiḥ saṃtoṣaḥ svāsthyaṃ syādādhyānaṃ smaraṇaṃ smṛtiḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 17, 17.1 tejo balaṃ dhṛtiḥ śauryaṃ titikṣaudāryam udyamaḥ /
BhāgPur, 11, 19, 29.1 kā titikṣā dhṛtiḥ prabho kiṃ dānaṃ kiṃ tapaḥ śauryam /
BhāgPur, 11, 19, 36.2 titikṣā duḥkhasammarṣo jihvopasthajayo dhṛtiḥ //
Bhāratamañjarī
BhāMañj, 6, 175.2 dhṛtiḥ sukhaṃ ca traiguṇyāttrividhaṃ dehināṃ matam //
BhāMañj, 13, 855.1 damo dhṛtirdamastejo damaḥ kīrtirdamo ratiḥ /
BhāMañj, 13, 920.1 āśā śraddhā dhṛtiḥ kṣāntiḥ kāntirvṛttirjitirmatiḥ /
Garuḍapurāṇa
GarPur, 1, 5, 27.1 śraddhā calā dhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā /
GarPur, 1, 5, 31.2 śraddhā kāmaṃ calā darpaṃ niyamaṃ dhṛtirātmajam //
GarPur, 1, 21, 3.1 siddhirṛddhirdhṛtirlakṣmīrmedhā kāntiḥ svadhā sthitiḥ /
GarPur, 1, 44, 11.1 manodhṛtirdhāraṇā syāt samādhirbrahmaṇi sthitiḥ /
GarPur, 1, 49, 36.2 brahmātmacintā dhyānaṃ syāddhāraṇā manaso dhṛtiḥ //
Hitopadeśa
Hitop, 1, 8.12 ijyādhyayanadānāni tapaḥ satyaṃ dhṛtiḥ kṣamā /
Rājanighaṇṭu
RājNigh, Gr., 8.2 prastāvavīryarasayogavaśād amuṣya buddhyā vimṛśya bhiṣajāṃ ca dhṛtir vidheyā //
Tantrasāra
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 21.2, 14.0 niyantum ahitād arthād dhṛtirhi niyamātmikā iti //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 100.2, 4.0 dhṛtirhi niyamātmiketi yasmād dhṛtirakāryaprasaktaṃ mano nivartayati svarūpeṇa tasmānmanoniyamaṃ kartumaśaktā dhṛtiḥ svakarmabhraṣṭā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 100.2, 4.0 dhṛtirhi niyamātmiketi yasmād dhṛtirakāryaprasaktaṃ mano nivartayati svarūpeṇa tasmānmanoniyamaṃ kartumaśaktā dhṛtiḥ svakarmabhraṣṭā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 100.2, 4.0 dhṛtirhi niyamātmiketi yasmād dhṛtirakāryaprasaktaṃ mano nivartayati svarūpeṇa tasmānmanoniyamaṃ kartumaśaktā dhṛtiḥ svakarmabhraṣṭā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 146.2, 2.0 parā dhṛtiriti atiśayitaṃ manoniyamanam //
Haribhaktivilāsa
HBhVil, 2, 66.2 amṛtā mānadā pūṣā tuṣṭiḥ puṣṭī ratir dhṛtiḥ /
HBhVil, 2, 72.2 sṛṣṭir ṛddhiḥ smṛtir medhā kāntir lakṣmīr dhṛtiḥ sthirā /
HBhVil, 2, 125.1 kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ śraddhā kriyā gatiḥ /
HBhVil, 3, 250.3 saubhāgyaṃ śrīḥ sukhaṃ puṣṭiḥ puṇyaṃ vidyā yaśo dhṛtiḥ //
HBhVil, 5, 106.1 kīrtiḥ kāntis tuṣṭipuṣṭī dhṛtiḥ śāntiḥ kriyā dayā /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 17.1 ahiṃsā satyam asteyaṃ brahmacaryaṃ kṣamā dhṛtiḥ /
Kokilasaṃdeśa
KokSam, 2, 52.1 mohādvaitaṃ viharati dhṛtirlīyate jāḍyamīne bhātyunmādo bhramati matirityādi so 'haṃ na vedmi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 39, 11.1 tvaṃ lakṣmīstvaṃ smṛtirmedhā tvaṃ dhṛtistvaṃ varānane /
SkPur (Rkh), Revākhaṇḍa, 159, 32.2 indriyāṇi manaḥ prāṇā jñānamāyuḥ sukhaṃ dhṛtiḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 86.1 śaṅkhoddhāre dhvanirnāma dhṛtiḥ piṇḍārake tathā /
SkPur (Rkh), Revākhaṇḍa, 209, 7.1 kṣamā damo dayā dānaṃ satyaṃ śaucaṃ dhṛtistathā /
Sātvatatantra
SātT, 3, 23.2 dhṛtiḥ kṣamā smṛtir lajjā śraddhā maitrī dayonnatiḥ //