Occurrences

Vārāhaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bodhicaryāvatāra
Divyāvadāna
Kirātārjunīya
Liṅgapurāṇa
Nāṭyaśāstra
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasārṇava
Skandapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Vārāhaśrautasūtra
VārŚS, 3, 3, 4, 50.1 kṣatrasya dhṛtim āgniṣṭomeneṣṭibhir yajeta devikābhir devasūbhir vaiśvānaravāruṇyā sautrāmaṇyā sautrāmaṇyā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
Buddhacarita
BCar, 4, 98.2 labhe na śāntiṃ na dhṛtiṃ kuto ratiṃ niśāmayandīptamivāgninā jagat //
BCar, 5, 1.2 na jagāma dhṛtiṃ na śarma lebhe hṛdaye siṃha ivātidigdhaviddhaḥ //
BCar, 8, 70.2 svabhāvadhīrāpi hi sā satī śucā dhṛtiṃ na sasmāra cakāra no hriyam //
Carakasaṃhitā
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 8, 105.2 sā sāratā kṣamāṃ dhṛtimalaulyaṃ vittaṃ vidyāṃ sukhamārjavamārogyaṃ balamāyuśca dīrghamācaṣṭe //
Mahābhārata
MBh, 1, 1, 60.2 kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyag dvaipāyano 'bravīt //
MBh, 1, 1, 193.6 dhṛtarāṣṭro 'pi tacchrutvā dhṛtim eva samāśrayat /
MBh, 1, 68, 13.74 tathā śokaparītāṅgī dhṛtim ālambya duḥkhitā /
MBh, 1, 212, 1.172 mā śokaṃ kuru vārṣṇeyi dhṛtim ālamba śobhane /
MBh, 3, 37, 24.2 tacchrutvā dhṛtim āsthāya karmaṇā pratipādaya //
MBh, 3, 79, 22.1 tam ṛte phalgunaṃ vīraṃ na labhe kāmyake dhṛtim /
MBh, 3, 202, 23.2 dhṛtiṃ kurvīta sārathye dhṛtyā tāni jayed dhruvam //
MBh, 3, 238, 35.3 dhṛtiṃ gṛhṇīta mā śatrūñśocantau nandayiṣyathaḥ //
MBh, 5, 40, 7.1 āśā dhṛtiṃ hanti samṛddhim antakaḥ krodhaḥ śriyaṃ hanti yaśaḥ kadaryatā /
MBh, 5, 47, 42.1 yadā dhṛtiṃ kurute yotsyamānaḥ sa dīrghabāhur dṛḍhadhanvā mahātmā /
MBh, 6, BhaGī 11, 24.2 dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo //
MBh, 7, 8, 37.2 droṇasya samare vīrāḥ ke 'kurvanta parāṃ dhṛtim //
MBh, 7, 89, 29.2 dṛṣṭvā kāṃ vai dhṛtiṃ yuddhe pratyapadyanta māmakāḥ //
MBh, 7, 90, 48.2 itaścetaśca dhāvanto naiva cakrur dhṛtiṃ raṇe //
MBh, 7, 98, 20.1 sa yuddhe dhṛtim āsthāya yatto yudhyasva pāṇḍavaiḥ /
MBh, 7, 165, 60.2 ubhayenaiva te hīnā nāvindan dhṛtim ātmanaḥ //
MBh, 8, 24, 73.1 śamyāṃ dhṛtiṃ ca medhāṃ ca sthitiṃ saṃnatim eva ca /
MBh, 8, 57, 32.1 tāṃ dhṛtiṃ kuru rādheya tataḥ pratyehi pāṇḍavam /
MBh, 8, 65, 20.2 tāṃ tvaṃ dhṛtiṃ vīra punar gṛhītvā sahānubandhaṃ jahi sūtaputram //
MBh, 9, 56, 66.2 dhṛtiṃ samālambya vivṛttalocano balena saṃstabhya vṛkodaraḥ sthitaḥ //
MBh, 12, 92, 42.1 apramādena śikṣethāḥ kṣamāṃ buddhiṃ dhṛtiṃ matim /
MBh, 12, 126, 39.2 durlabho 'pyatha vā nāsti yo 'rthī dhṛtim ivāpnuyāt /
MBh, 12, 156, 20.2 vītaharṣabhayakrodho dhṛtim āpnoti paṇḍitaḥ //
MBh, 12, 270, 27.2 dhṛtim āsthāya bhagavanna śocāmi tatastvaham //
MBh, 12, 288, 29.1 satyaṃ damaṃ hyārjavam ānṛśaṃsyaṃ dhṛtiṃ titikṣām abhisevamānaḥ /
MBh, 12, 327, 84.3 tvayyāveśitabhāro 'haṃ dhṛtiṃ prāpsyāmyathāñjasā //
MBh, 14, 93, 65.2 kṣudhāparigatajñāno dhṛtiṃ tyajati caiva ha //
Rāmāyaṇa
Rām, Ki, 7, 8.2 maryādāṃ sattvayuktānāṃ dhṛtiṃ notsraṣṭum arhasi //
Rām, Yu, 31, 59.1 yudhyasva vā dhṛtiṃ kṛtvā śauryam ālambya rākṣasa /
Saundarānanda
SaundĀ, 6, 44.1 ityevamuktāpi bahuprakāraṃ snehāttayā naiva dhṛtiṃ cakāra /
SaundĀ, 8, 2.2 dhṛtimehi niyaccha vikriyāṃ na hi bāṣpaśca śamaśca śobhate //
SaundĀ, 8, 20.2 na dhṛtiṃ samupaiti na hriyaṃ karuṇaṃ jīvati jīvajīvakaḥ //
SaundĀ, 9, 50.2 na dhṛtimupayayau na śarma lebhe dvirada ivātimado madāndhacetāḥ //
SaundĀ, 10, 41.2 lolendriyāśvena manorathena jehrīyamāṇo na dhṛtiṃ cakāra //
SaundĀ, 10, 59.1 dhṛtiṃ pariṣvajya vidhūya vikriyāṃ nigṛhya tāvacchrutacetasī śṛṇu /
SaundĀ, 10, 64.1 ataḥparaṃ paramamiti vyavasthitaḥ parāṃ dhṛtiṃ paramamunau cakāra saḥ /
SaundĀ, 18, 21.1 tataḥ pramādāt prasṛtasya pūrvaṃ śrutvā dhṛtiṃ vyākaraṇaṃ ca tasya /
Amaruśataka
AmaruŚ, 1, 67.1 mugdhe mugdhatayaiva netumakhilaḥ kālaḥ kimārabhyate mānaṃ dhatsva dhṛtiṃ badhāna ṛjutāṃ dūre kuru preyasi /
Bodhicaryāvatāra
BoCA, 6, 3.2 na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite //
BoCA, 8, 53.1 svameva bahvamedhyaṃ te tenaiva dhṛtimācara /
Divyāvadāna
Divyāv, 3, 35.0 dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti akliṣṭāni vāsāṃsi saṃkliśyanti amlānāni mālyāni mlāyante daurgandhaṃ mukhānniścarati ubhābhyāṃ kakṣābhyāṃ svedaḥ pragharati sve cāsane dhṛtiṃ na labhate //
Divyāv, 14, 1.1 dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti akliṣṭāni vāsāṃsi kliśyanti amlānāni mālyāni mlāyanti daurgandhaṃ kāyena niṣkrāmati ubhābhyāṃ kakṣābhyāṃ svedaḥ prādurbhavati cyavanadharmā devaputraḥ sva āsane dhṛtiṃ na labhate //
Kirātārjunīya
Kir, 6, 7.2 adhikāṃ sa rodhasi babandha dhṛtiṃ mahate rujann api guṇāya mahān //
Kir, 6, 11.1 bahu barhicandrikanibhaṃ vidadhe dhṛtim asya dānapayasāṃ paṭalam /
Kir, 6, 18.2 dhṛtim ātatāna tanayasya hares tapase 'dhivastum acalām acalaḥ //
Kir, 8, 3.2 nitambinīnāṃ bhṛśam ādadhe dhṛtiṃ nabhaḥprayāṇād avanau parikramaḥ //
Kir, 17, 1.2 dhṛtiṃ guruśrīr guruṇābhipuṣyan svapauruṣeṇeva śarāsanena //
Kir, 17, 29.2 satām ivāparvaṇi mārgaṇānāṃ bhaṅgaḥ sa jiṣṇor dhṛtim unmamātha //
Liṅgapurāṇa
LiPur, 1, 5, 20.2 śraddhāṃ lakṣmīṃ dhṛtiṃ puṣṭiṃ tuṣṭiṃ medhāṃ kriyāṃ tathā //
Nāṭyaśāstra
NāṭŚ, 1, 49.2 māgadhīmarjunīṃ caiva saralāṃ keralāṃ dhṛtim //
NāṭŚ, 3, 5.1 sarasvatīṃ ca lakṣmīṃ ca siddhiṃ medhāṃ dhṛtiṃ smṛtim /
Bhāratamañjarī
BhāMañj, 1, 808.2 āśvāsitā tena kuntī dhṛtiṃ lebhe manasvinī //
BhāMañj, 1, 825.2 yuṣmāndhṛtiṃ samālambya kathyatāmiti sābravīt //
BhāMañj, 1, 983.2 babandha dhṛtimālambya sthitiṃ sthitimatāṃ varaḥ //
BhāMañj, 5, 402.2 satyamitāṃ tataste 'haṃ jāne vāṇīṃ dhṛtiṃ tathā //
BhāMañj, 5, 404.2 saṃrakṣito bhagavatā dayārdreṇa dhṛtiṃ yayau //
BhāMañj, 5, 429.2 gurvarthacintāvidhuro na dhṛtiṃ pratyapadyata //
BhāMañj, 7, 469.2 rathena kurusenānāṃ dhṛtimunmūlayanniva //
BhāMañj, 13, 247.2 vyathito dharmatanayo na kvāpi labhate dhṛtim //
BhāMañj, 13, 1168.2 dhyāyansaṃsārasaraṇiṃ nirvedānna dhṛtiṃ yayau //
BhāMañj, 13, 1463.1 acchinnaprasaraḥ kāmo naivāsāṃ kṣamate dhṛtim /
BhāMañj, 14, 50.2 aśvamedhadhṛtodyogo dhṛtiṃ lebhe yudhiṣṭhiraḥ //
Garuḍapurāṇa
GarPur, 1, 108, 29.2 dehe ca bālyādivayo'nvite ca kālāvṛto 'sau labhate dhṛtiṃ kaḥ //
Kathāsaritsāgara
KSS, 1, 5, 104.2 bodhito 'tha yathātattvaṃ kathaṃciddhṛtimāptavān //
KSS, 3, 2, 69.2 vasantakoktirityasyāḥ sakhīva vidadhe dhṛtim //
KSS, 4, 2, 100.2 tatprītipratyayāt tasthau dhṛtim ālambya matpitā //
KSS, 4, 2, 156.1 tato 'haṃ pitṛśokārtaḥ kathaṃcid bāndhavair dhṛtim /
KSS, 5, 2, 117.1 so 'pi jagrāha govindasvāmī patnyā samaṃ dhṛtim /
KSS, 5, 2, 298.2 hṛdi kanakapurīvilokanaiṣī dhṛtim avalambya nināya ca triyāmām //
Rasārṇava
RArṇ, 4, 46.1 viḍavargeṇa sammiśrā dhṛtimicchati jāraṇe /
Skandapurāṇa
SkPur, 18, 12.3 kṣāntiṃ dhṛtiṃ ca saṃsthitya prayayāv āśramaṃ muniḥ //
Haribhaktivilāsa
HBhVil, 1, 94.1 guror gurau saṃnihite guruvad dhṛtim ācaret /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 32.1 adrākṣaṃ candravadanāṃ dhṛtiṃ sarveśvarīmumām //
SkPur (Rkh), Revākhaṇḍa, 26, 38.2 parāṃ dhṛtiṃ samāyānti tatprabho kartumarhasi //