Occurrences

Kauṣītakagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Sātvatatantra

Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 29.1 ketumān laghimān dakṣo mitravān dhṛtimān śuciḥ /
Buddhacarita
BCar, 5, 59.1 aparāstvavaśā hriyā viyuktā dhṛtimatyo 'pi vapurguṇairupetāḥ /
BCar, 11, 60.2 aniścayo 'yaṃ capalaṃ hi dṛśyate jarāpyadhīrā dhṛtimacca yauvanam //
BCar, 12, 6.1 sarvathā dhṛtimaccaiva prājñaṃ caiva manastava /
Carakasaṃhitā
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Mahābhārata
MBh, 1, 65, 15.3 tapasvino dhṛtimato dharmajñasya yaśasvinaḥ /
MBh, 1, 86, 2.3 mṛdur dānto dhṛtimān apramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī //
MBh, 1, 101, 2.3 dhṛtimān sarvadharmajñaḥ satye tapasi ca sthitaḥ /
MBh, 1, 212, 1.62 dhṛtimān vinayopetaḥ satyavāg vijitendriyaḥ /
MBh, 2, 5, 36.1 kaccid dhṛṣṭaśca śūraśca matimān dhṛtimāñ śuciḥ /
MBh, 2, 49, 2.1 dhṛtimanto hrīniṣedhā dharmātmāno yaśasvinaḥ /
MBh, 3, 159, 2.1 dhṛtimantaś ca dakṣāś ca sve sve karmaṇi bhārata /
MBh, 3, 159, 3.1 dhṛtimān deśakālajñaḥ sarvadharmavidhānavit /
MBh, 3, 194, 3.1 dhṛtimān kṣiprakārī ca vīryeṇāpratimo bhuvi /
MBh, 3, 195, 39.1 āyuṣmān dhṛtimāṃścaiva śrutvā bhavati parvasu /
MBh, 3, 198, 88.1 dhīmanto dhṛtimantaś ca bhūtānām anukampakāḥ /
MBh, 3, 254, 12.1 mṛdur vadānyo dhṛtimān yaśasvī jitendriyo vṛddhasevī nṛvīraḥ /
MBh, 3, 261, 12.2 dhṛtimantam anādhṛṣyaṃ jetāram aparājitam //
MBh, 3, 278, 19.2 sa maitraḥ so 'nasūyaś ca sa hrīmān dhṛtimāṃś ca saḥ //
MBh, 5, 27, 4.2 pūrvaṃ narastān dhṛtimān vinighnaṃlloke praśaṃsāṃ labhate 'navadyām //
MBh, 5, 49, 36.1 yo dīrghabāhuḥ kṣiprāstro dhṛtimān satyavikramaḥ /
MBh, 5, 56, 39.2 āryān dhṛtimataḥ śūrān agnikalpān prabādhitum //
MBh, 5, 81, 35.1 dharmajño dhṛtimān prājñaḥ sarvabhūteṣu keśavaḥ /
MBh, 5, 137, 20.1 sahāyā brāhmaṇā yasya dhṛtimanto jitendriyāḥ /
MBh, 5, 147, 16.2 tṛtīyaḥ śaṃtanustāta dhṛtimānme pitāmahaḥ //
MBh, 7, 7, 31.2 nihatya paścād dhṛtimān agacchat paramāṃ gatim //
MBh, 7, 9, 9.3 kṛtsnaṃ duryodhanabalaṃ dhṛtimān satyasaṃgaraḥ //
MBh, 7, 133, 34.3 dhṛtimāṃśca kṛtajñaśca dharmaputro yudhiṣṭhiraḥ //
MBh, 8, 22, 8.1 yatto dṛḍhaś ca dakṣaś ca dhṛtimān arjunaḥ sadā /
MBh, 10, 15, 22.1 evaṃ dhṛtimataḥ sādhoḥ sarvāstraviduṣaḥ sataḥ /
MBh, 12, 49, 11.1 tavāpi putraṃ kalyāṇi dhṛtimantaṃ tapo'nvitam /
MBh, 12, 86, 29.2 matimān dhṛtimān dhīmān rahasyavinigūhitā //
MBh, 12, 90, 16.1 dharmajñānāṃ dhṛtimatāṃ saṃgrāmeṣvapalāyinām /
MBh, 12, 106, 9.1 tenaiva tvaṃ dhṛtimatā śrīmatā cābhisatkṛtaḥ /
MBh, 12, 208, 17.1 dhṛtimān ātmavān buddhiṃ nigṛhṇīyād asaṃśayam /
MBh, 12, 215, 12.1 prajñālābhāt tu daiteya utāho dhṛtimattayā /
MBh, 12, 227, 6.1 dhṛtimān apramattaśca dānto dharmavid ātmavān /
MBh, 12, 227, 28.1 dhṛtimān apramattaśca dānto dharmavid ātmavān /
MBh, 12, 232, 19.2 dhṛtimanto mahāprājñāḥ sarvabhūtahite ratāḥ //
MBh, 12, 237, 20.1 ahiṃsakaḥ samaḥ satyo dhṛtimānniyatendriyaḥ /
MBh, 12, 242, 16.1 yāṃ taranti kṛtaprajñā dhṛtimanto manīṣiṇaḥ /
MBh, 12, 260, 10.1 tapasvino dhṛtimataḥ śrutivijñānacakṣuṣaḥ /
MBh, 12, 294, 21.1 yaṃ paśyanti mahātmāno dhṛtimanto manīṣiṇaḥ /
MBh, 13, 59, 2.3 arhattamo vai dhṛtimān kṛpaṇād adhṛtātmanaḥ //
MBh, 13, 59, 3.2 brāhmaṇo dhṛtimān vidvān devān prīṇāti tuṣṭimān //
MBh, 13, 110, 91.1 dhṛtimān ahiṃsānirataḥ satyavāg anasūyakaḥ /
MBh, 13, 121, 6.3 tapasvino dhṛtimataḥ pramodaḥ samupāgataḥ //
MBh, 14, 4, 19.2 yajñaśīlaḥ karmaratir dhṛtimān saṃyatendriyaḥ //
MBh, 14, 31, 3.1 etānnikṛtya dhṛtimān bāṇasaṃghair atandritaḥ /
MBh, 15, 15, 22.2 pālyamānā dhṛtimatā sukhaṃ vindāmahe nṛpa //
MBh, 15, 41, 28.2 adhyātmayogayuktāśca dhṛtimantaśca mānavāḥ /
Manusmṛti
ManuS, 7, 210.2 kṛtajñaṃ dhṛtimantaṃ ca kaṣṭam āhur ariṃ budhāḥ //
Rāmāyaṇa
Rām, Bā, 1, 8.2 niyatātmā mahāvīryo dyutimān dhṛtimān vaśī //
Rām, Bā, 20, 6.2 dhṛtimānsuvrataḥ śrīmān na dharmaṃ hātum arhasi //
Rām, Bā, 27, 3.2 saṃhāraṃ vyājahārātha dhṛtimān suvrataḥ śuciḥ //
Rām, Bā, 70, 6.2 mahāvīrasya dhṛtimān sudhṛtiḥ satyavikramaḥ //
Rām, Ay, 94, 24.1 kaccid dhṛṣṭaś ca śūraś ca dhṛtimān matimāñ śuciḥ /
Rām, Ki, 7, 7.2 mahātmā ca vinītaś ca kiṃ punar dhṛtimān bhavān //
Rām, Ki, 7, 9.2 vimṛśan vai svayā buddhyā dhṛtimān nāvasīdati //
Rām, Su, 35, 12.2 dhṛtimāñ śīlavān vṛddho rāvaṇasya susaṃmataḥ //
Rām, Yu, 2, 4.1 dhṛtimāñ śāstravit prājñaḥ paṇḍitaścāsi rāghava /
Rām, Yu, 106, 10.1 evam ukto mahātejā dhṛtimān dṛḍhavikramaḥ /
Rām, Yu, 116, 67.2 vāliputrāya dhṛtimān aṅgadāyāṅgade dadau //
Rām, Utt, 93, 2.1 so 'bravīllakṣmaṇaṃ vākyaṃ dhṛtimantaṃ yaśasvinam /
Saundarānanda
SaundĀ, 11, 12.2 vinivṛtto yadi ca te sarvathā dhṛtimānasi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 84.1 dhṛtimān smṛtimān nityam anūnādhikam ācaran /
Bodhicaryāvatāra
BoCA, 10, 21.2 udvignāśca nirudvegā dhṛtimanto bhavantu ca //
Kirātārjunīya
Kir, 5, 19.2 nayati saṃtatam utsukatām ayaṃ dhṛtimatīr upakāntam api striyaḥ //
Kir, 9, 30.1 ātape dhṛtimatā saha vadhvā yāminīvirahiṇā vihagena /
Kūrmapurāṇa
KūPur, 1, 27, 12.1 tvaṃ hi lokeṣu vikhyāto dhṛtimāñ janavatsalaḥ /
Liṅgapurāṇa
LiPur, 1, 65, 137.1 dhṛtimānmatimāṃstryakṣaḥ sukṛtastu yudhāṃpatiḥ /
Matsyapurāṇa
MPur, 1, 34.1 evaṃ kṛtayugasyādau sarvajño dhṛtimānnṛpaḥ /
MPur, 40, 2.3 mṛdurdānto dhṛtimānapramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī //
MPur, 122, 67.2 kaṅkasyāpi kakun nāma dhṛtimaccaiva tatsmṛtam //
Suśrutasaṃhitā
Su, Śār., 4, 72.1 dūrvendīvaranistriṃśārdrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ kṛtajño dhṛtimān sahiṣṇur alolupo balavāṃściragrāhī dṛḍhavairaś ca bhavati //
Bhāgavatapurāṇa
BhāgPur, 11, 11, 30.1 apramatto gabhīrātmā dhṛtimāñ jitaṣaḍguṇaḥ /
BhāgPur, 11, 18, 33.2 labdhvā na hṛṣyed dhṛtimān ubhayaṃ daivatantritam //
Bhāratamañjarī
BhāMañj, 6, 166.2 manmayā dhṛtimanto māṃ bhajante puruṣottamam //
Garuḍapurāṇa
GarPur, 1, 160, 27.2 alobhaḥ pūrṇadhṛtimānkṣobhaṃ yāti saranmṛdu //
Hitopadeśa
Hitop, 2, 56.2 alpecchur dhṛtimān prājñaś chāyevānugataḥ sadā /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 33.2 jñānī yaśasvān dhṛtimān sahaojobalāśrayaḥ //