Occurrences

Mahābhārata
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Mahābhārata
MBh, 1, 1, 144.1 yadāśrauṣaṃ droṇam ācāryam ekaṃ dhṛṣṭadyumnenābhyatikramya dharmam /
MBh, 1, 2, 85.3 saṃbhavaścaiva kṛṣṇāyā dhṛṣṭadyumnasya caiva ha /
MBh, 1, 2, 106.11 nayanaṃ draupadeyānāṃ dhṛṣṭadyumnena caiva hi /
MBh, 1, 2, 180.2 ahatvā sarvapāñcālān dhṛṣṭadyumnapurogamān /
MBh, 1, 2, 182.4 dhṛṣṭadyumnasya sūtena pāṇḍaveṣu niveditaḥ //
MBh, 1, 57, 90.4 dhṛṣṭadyumnavināśāya sṛṣṭo dhātrā mahātmanā //
MBh, 1, 57, 91.1 tathaiva dhṛṣṭadyumno 'pi sākṣād agnisamadyutiḥ /
MBh, 1, 61, 87.1 agner aṃśaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham /
MBh, 1, 151, 25.72 dhṛṣṭadyumnaśca kṛṣṇā ca mama tuṣṭikarāvubhau /
MBh, 1, 153, 8.1 dhṛṣṭadyumnasya cotpattim utpattiṃ ca śikhaṇḍinaḥ /
MBh, 1, 153, 10.1 kathaṃ drupadaputrasya dhṛṣṭadyumnasya pāvakāt /
MBh, 1, 153, 11.2 dhṛṣṭadyumno maheṣvāsaḥ kathaṃ droṇasya mṛtyudaḥ /
MBh, 1, 155, 49.2 dhṛṣṭadyumnaḥ kumāro 'yaṃ drupadasya bhavatviti //
MBh, 1, 155, 50.5 vaidikādhyayane pāraṃ dhṛṣṭadyumno gataḥ param /
MBh, 1, 155, 50.6 dhṛṣṭadyumnastu pāñcālān siṃhanādena nādayan /
MBh, 1, 155, 51.1 dhṛṣṭadyumnaṃ tu pāñcālyam ānīya svaṃ niveśanam /
MBh, 1, 155, 51.4 paridāya tu taṃ śiṣyaṃ dhṛṣṭadyumnaṃ tu somakaḥ /
MBh, 1, 157, 16.20 dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ /
MBh, 1, 175, 8.2 dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ //
MBh, 1, 176, 7.5 avāpya dhṛṣṭadyumnaṃ hi na sa droṇam acintayat /
MBh, 1, 176, 29.34 dhṛṣṭadyumno yayāvagre hayam āruhya bhārata /
MBh, 1, 176, 33.1 niḥśabde tu kṛte tasmin dhṛṣṭadyumno viśāṃ pate /
MBh, 1, 177, 1.1 dhṛṣṭadyumna uvāca /
MBh, 1, 179, 14.4 arjunaḥ pāṇḍavaśreṣṭho dhṛṣṭadyumnam athābravīt /
MBh, 1, 179, 14.6 tasya tad vacanaṃ śrutvā dhṛṣṭadyumno 'bravīd vacaḥ /
MBh, 1, 184, 1.2 dhṛṣṭadyumnastu pāñcālyaḥ pṛṣṭhataḥ kurunandanau /
MBh, 1, 184, 13.1 dhṛṣṭadyumno rājaputrastu sarvaṃ vṛttaṃ teṣāṃ kathitaṃ caiva rātrau /
MBh, 1, 184, 14.2 dhṛṣṭadyumnaṃ paryapṛcchan mahātmā kva sā gatā kena nītā ca kṛṣṇā //
MBh, 1, 185, 1.3 dhṛṣṭadyumnaḥ somakānāṃ prabarho vṛttaṃ yathā yena hṛtā ca kṛṣṇā //
MBh, 1, 187, 31.2 tvaṃ ca kuntī ca kaunteya dhṛṣṭadyumnaśca me sutaḥ /
MBh, 1, 188, 10.1 dhṛṣṭadyumna uvāca /
MBh, 1, 188, 21.1 pāṇḍavāścāpi kuntī ca dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 1, 190, 5.7 kuntī saputrā yatrāste dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 1, 192, 7.114 dhṛṣṭadyumnaḥ śikhaṇḍī ca sumitraḥ priyadarśanaḥ /
MBh, 1, 192, 7.167 dhṛṣṭadyumnaḥ śikhaṇḍī ca yamau ca yudhi durjayau /
MBh, 1, 192, 7.203 kṛtārthaṃ drupadaṃ cocur dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 1, 192, 15.1 dhṛṣṭadyumnaṃ ca saṃcintya tathaiva ca śikhaṇḍinam /
MBh, 1, 196, 5.2 asakṛd drupade caiva dhṛṣṭadyumne ca bhārata //
MBh, 1, 197, 21.2 dhṛṣṭadyumnamukhā vīrā bhrātaro drupadātmajāḥ /
MBh, 1, 199, 11.18 dhṛṣṭadyumno yayau tatra bhaginīṃ gṛhya bhārata /
MBh, 2, 42, 41.1 virāṭam anvayāt tūrṇaṃ dhṛṣṭadyumnaḥ pratāpavān /
MBh, 2, 49, 18.2 dhṛṣṭadyumnaḥ pāṇḍavāśca sātyakiḥ keśavo 'ṣṭamaḥ //
MBh, 2, 71, 39.2 dhṛṣṭadyumnaṃ draupadīṃ ca vedīmadhyāt sumadhyamām //
MBh, 3, 13, 41.2 dhṛṣṭadyumnamukhair vīrair bhrātṛbhiḥ parivāritā //
MBh, 3, 13, 53.2 dhṛṣṭadyumnasya bhaginī sabhāṃ kṛṣyeta mādṛśī //
MBh, 3, 13, 118.1 dhṛṣṭadyumna uvāca /
MBh, 3, 23, 46.1 tataḥ prayāte dāśārhe dhṛṣṭadyumno 'pi pārṣataḥ /
MBh, 3, 32, 30.2 vettha cāpi yathā jāto dhṛṣṭadyumnaḥ pratāpavān //
MBh, 3, 48, 13.1 drupadasya tathā putrā dhṛṣṭadyumnapurogamāḥ /
MBh, 3, 48, 24.3 dhṛṣṭadyumnena vīreṇa śiśupālātmajena ca //
MBh, 3, 48, 27.2 śṛṇvatsu teṣu sarveṣu dhṛṣṭadyumnamukheṣu ca //
MBh, 3, 48, 30.2 dhṛṣṭadyumnapurogās te śamayāmāsur añjasā /
MBh, 4, 67, 18.1 dhṛṣṭadyumnaś ca durdharṣaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 5, 3, 17.2 ko jijīviṣur āsīded dhṛṣṭadyumnaṃ ca pārṣatam //
MBh, 5, 22, 17.1 teṣāṃ madhye vartamānastarasvī dhṛṣṭadyumnaḥ pāṇḍavānām ihaikaḥ /
MBh, 5, 25, 3.1 pāñcālānām adhipaṃ caiva vṛddhaṃ dhṛṣṭadyumnaṃ pārṣataṃ yājñasenim /
MBh, 5, 47, 7.2 śaineyena dhruvam āttāyudhena dhṛṣṭadyumnenātha śikhaṇḍinā ca /
MBh, 5, 47, 37.1 yadā draṣṭā sṛñjayānām anīke dhṛṣṭadyumnaṃ pramukhe rocamānam /
MBh, 5, 49, 9.3 dhṛṣṭadyumnena senānyā somakāḥ kiṃbalā iva //
MBh, 5, 52, 5.1 dhṛṣṭadyumnaśca pāñcālyaḥ krūrakarmā mahārathaḥ /
MBh, 5, 54, 3.1 kekayā dhṛṣṭaketuśca dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 5, 54, 58.1 pañca te bhrātaraḥ sarve dhṛṣṭadyumno 'tha sātyakiḥ /
MBh, 5, 56, 4.2 satyajitpramukhair vīrair dhṛṣṭadyumnapurogamaiḥ //
MBh, 5, 56, 11.2 sa tasya senāpramukhe dhṛṣṭadyumno mahāmanāḥ //
MBh, 5, 56, 20.2 dhṛṣṭadyumnamukhā droṇam abhiyāsyanti bhārata //
MBh, 5, 56, 31.1 nakulaḥ sahadevaśca dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 5, 56, 31.2 sātyakir drupadaścaiva dhṛṣṭadyumnasya cātmajaḥ //
MBh, 5, 56, 47.2 dhṛṣṭadyumnaḥ sadaivaitān saṃdīpayati bhārata /
MBh, 5, 56, 55.2 dhṛṣṭadyumna uvācedaṃ māṃ vaco gatasādhvasaḥ //
MBh, 5, 63, 6.1 dhṛṣṭadyumnaśca pāñcālyaḥ kam ivādya na śātayet /
MBh, 5, 78, 13.2 drupadaṃ ca sahāmātyaṃ dhṛṣṭadyumnaṃ ca pārṣatam //
MBh, 5, 80, 21.2 dhṛṣṭadyumnasya bhaginī tava kṛṣṇa priyā sakhī //
MBh, 5, 81, 32.1 dhṛṣṭadyumnaḥ saputraśca virāṭaḥ kekayaiḥ saha /
MBh, 5, 124, 7.1 nakulaḥ sahadevaśca dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 5, 127, 48.2 dhṛṣṭadyumne ca saṃkruddhe na syuḥ sarvāḥ prajā dhruvam //
MBh, 5, 139, 44.1 dakṣiṇā tvasya yajñasya dhṛṣṭadyumnaḥ pratāpavān /
MBh, 5, 149, 4.2 drupadaśca virāṭaśca dhṛṣṭadyumnaśikhaṇḍinau //
MBh, 5, 149, 25.1 dhṛṣṭadyumnam ahaṃ manye sahed bhīṣmasya sāyakān /
MBh, 5, 149, 27.2 dhṛṣṭadyumnam ṛte rājann iti me dhīyate matiḥ //
MBh, 5, 149, 44.2 yuyudhānadvitīyaṃ ca dhṛṣṭadyumnam amarṣaṇam //
MBh, 5, 149, 50.2 saubhadro draupadeyāśca dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 5, 149, 60.2 sudharmā kuntibhojaśca dhṛṣṭadyumnasya cātmajāḥ //
MBh, 5, 149, 72.1 śibiraṃ māpayāmāsa dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 5, 150, 6.1 dhṛṣṭadyumnaśca pāñcālyaḥ śikhaṇḍī ca mahārathaḥ /
MBh, 5, 154, 10.3 dhṛṣṭadyumnaṃ ca pāñcālyaṃ dhṛṣṭaketuṃ ca pārthivam /
MBh, 5, 154, 12.1 sarvasenāpatiṃ cātra dhṛṣṭadyumnam upādiśat /
MBh, 5, 161, 1.3 senāṃ niryāpayāmāsa dhṛṣṭadyumnapurogamām //
MBh, 5, 161, 3.2 dhṛṣṭadyumnavaśāṃ durgāṃ sāgarastimitopamām //
MBh, 5, 161, 4.2 droṇaprepsur anīkāni dhṛṣṭadyumnaḥ prakarṣati //
MBh, 5, 161, 11.1 dhṛṣṭadyumno maheṣvāsaḥ senāpatipatistataḥ /
MBh, 5, 168, 4.1 dhṛṣṭadyumnaśca senānīḥ sarvasenāsu bhārata /
MBh, 5, 168, 7.2 dhṛṣṭadyumnasya tanayo bālyānnātikṛtaśramaḥ //
MBh, 5, 168, 23.1 gataḥ so 'tirathatvaṃ hi dhṛṣṭadyumnena saṃmitaḥ /
MBh, 5, 193, 57.2 śikhaṇḍī saha yuṣmābhir dhṛṣṭadyumnaśca pārṣataḥ //
MBh, 5, 194, 3.2 lokapālopamair guptaṃ dhṛṣṭadyumnapurogamaiḥ //
MBh, 5, 195, 18.1 śikhaṇḍī yuyudhānaśca dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 5, 197, 1.3 dhṛṣṭadyumnamukhān vīrāṃś codayāmāsa bhārata //
MBh, 5, 197, 6.2 dhṛṣṭadyumnamukhān etān prāhiṇot pāṇḍunandanaḥ //
MBh, 5, 197, 10.1 bhīmadhanvāyanī senā dhṛṣṭadyumnapuraskṛtā /
MBh, 6, 16, 42.2 sṛñjayāśca maheṣvāsā dhṛṣṭadyumnapurogamāḥ //
MBh, 6, 16, 43.2 dhṛṣṭadyumnamukhāḥ sarve samudvivijire muhuḥ //
MBh, 6, 19, 18.1 bhīmaseno 'graṇīsteṣāṃ dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 19, 21.1 dhṛṣṭadyumnaśca pāñcālyasteṣāṃ goptā mahārathaḥ /
MBh, 6, 19, 27.1 samutsarpya tataḥ paścād dhṛṣṭadyumno mahārathaḥ /
MBh, 6, 22, 3.2 dhṛṣṭadyumnasya ca svayaṃ bhīmena paripālitam //
MBh, 6, BhaGī 1, 17.2 dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ //
MBh, 6, 41, 99.2 dhṛṣṭadyumnādayaḥ sarve punar jahṛṣire mudā //
MBh, 6, 42, 18.2 nakulaḥ sahadevaśca dhṛṣṭadyumnaśca pārṣataḥ //
MBh, 6, 43, 29.1 dhṛṣṭadyumnastato droṇam abhyadravata bhārata /
MBh, 6, 45, 30.1 virāṭaḥ saha putreṇa dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 46, 28.2 virāṭadrupadau vṛddhau dhṛṣṭadyumnaśca pārṣataḥ //
MBh, 6, 46, 30.2 senāpatyam anuprāpto dhṛṣṭadyumno mahābalaḥ /
MBh, 6, 46, 31.1 etacchrutvā tato rājā dhṛṣṭadyumnaṃ mahāratham /
MBh, 6, 46, 32.1 dhṛṣṭadyumna nibodhedaṃ yat tvā vakṣyāmi māriṣa /
MBh, 6, 46, 36.1 tata uddharṣayan sarvān dhṛṣṭadyumno 'bhyabhāṣata /
MBh, 6, 46, 48.1 pakṣau tu bhīmasenaśca dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 47, 27.2 dhṛṣṭadyumno virāṭaśca sātyakiśca mahāyaśāḥ //
MBh, 6, 48, 8.2 kekaye ca virāṭe ca dhṛṣṭadyumne ca pārṣate //
MBh, 6, 48, 29.1 taṃ sātyakir virāṭaśca dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 49, 5.1 droṇastu niśitair bāṇair dhṛṣṭadyumnam ayodhayat /
MBh, 6, 49, 6.2 pīḍayāmāsa saṃkruddho dhṛṣṭadyumnasya māriṣa //
MBh, 6, 49, 7.1 dhṛṣṭadyumnastato droṇaṃ navatyā niśitaiḥ śaraiḥ /
MBh, 6, 49, 8.2 śaraiḥ pracchādayāmāsa dhṛṣṭadyumnam amarṣaṇam //
MBh, 6, 49, 11.1 tatrādbhutam apaśyāma dhṛṣṭadyumnasya pauruṣam /
MBh, 6, 49, 13.2 dhṛṣṭadyumnena tat karma kṛtaṃ dṛṣṭvā suduṣkaram //
MBh, 6, 49, 16.1 śaktiṃ vinihatāṃ dṛṣṭvā dhṛṣṭadyumnaḥ pratāpavān /
MBh, 6, 49, 22.1 athānyad dhanur ādāya dhṛṣṭadyumno mahāmanāḥ /
MBh, 6, 49, 34.1 tatra sthitam apaśyāma dhṛṣṭadyumnaṃ mahāratham /
MBh, 6, 49, 39.3 dhṛṣṭadyumno 'pi samare dharmarājaṃ samabhyayāt //
MBh, 6, 50, 90.1 dhṛṣṭadyumnastu taṃ dṛṣṭvā kaliṅgaiḥ samabhidrutam /
MBh, 6, 50, 91.1 tau dūrāt sātyakir dṛṣṭvā dhṛṣṭadyumnavṛkodarau /
MBh, 6, 50, 98.1 taṃ sātyakir bhīmaseno dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 50, 109.1 dhṛṣṭadyumnastam āropya svarathe rathināṃ varaḥ /
MBh, 6, 50, 110.2 dhṛṣṭadyumnaṃ pariṣvajya sameyād atha sātyakim //
MBh, 6, 50, 111.2 praharṣayan yaduvyāghro dhṛṣṭadyumnasya paśyataḥ //
MBh, 6, 51, 5.1 dhṛṣṭadyumnaṃ tu saṃsaktaṃ drauṇinā dṛśya bhārata /
MBh, 6, 52, 10.2 dhṛṣṭadyumnena sahitaḥ pratyavyūhata saṃyuge /
MBh, 6, 52, 14.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca pāñcālāśca prabhadrakāḥ /
MBh, 6, 57, 27.2 apaśyan pāṇḍavāstatra dhṛṣṭadyumnaśca pārṣataḥ //
MBh, 6, 58, 8.1 dhṛṣṭadyumnastu śalyena pīḍito navabhiḥ śaraiḥ /
MBh, 6, 58, 11.1 tataḥ śalyo mahārāja dhṛṣṭadyumnasya saṃyuge /
MBh, 6, 58, 13.1 abhimanyustu saṃkruddho dhṛṣṭadyumne nipīḍite /
MBh, 6, 58, 18.1 tān bhīmasenaḥ saṃkruddho dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 58, 23.1 duryodhanastu saṃkruddho dhṛṣṭadyumnaṃ mahāraṇe /
MBh, 6, 58, 36.2 nakulaḥ sahadevaśca dhṛṣṭadyumnaśca pārṣataḥ //
MBh, 6, 58, 41.1 dhṛṣṭadyumnahatān anyān apaśyāma mahāgajān /
MBh, 6, 59, 9.2 bhrātaraścaiva putrāśca dhṛṣṭadyumnaśca pārṣataḥ //
MBh, 6, 65, 8.2 netre śikhaṇḍī durdharṣo dhṛṣṭadyumnaśca pārṣataḥ //
MBh, 6, 68, 10.1 senāpatir ameyātmā dhṛṣṭadyumno mahābalaḥ /
MBh, 6, 68, 32.1 dhṛṣṭadyumnamukhāścāpi pārthāḥ śāṃtanavaṃ raṇe /
MBh, 6, 71, 4.1 tato yudhiṣṭhiro rājā dhṛṣṭadyumnam abhāṣata /
MBh, 6, 71, 5.1 evam uktastu pārthena dhṛṣṭadyumno mahārathaḥ /
MBh, 6, 71, 8.2 dhṛṣṭadyumnena sahito mahatyā senayā vṛtaḥ //
MBh, 6, 73, 16.1 bhīmasene praviṣṭe tu dhṛṣṭadyumno 'pi pārṣataḥ /
MBh, 6, 73, 18.2 dhṛṣṭadyumno mahārāja durmanā gatacetanaḥ //
MBh, 6, 73, 20.1 viśokastam uvācedaṃ dhṛṣṭadyumnaṃ kṛtāñjaliḥ /
MBh, 6, 73, 25.1 viśokasya vacaḥ śrutvā dhṛṣṭadyumno 'pi pārṣataḥ /
MBh, 6, 73, 48.3 dhṛṣṭadyumnaṃ ca bhīmaṃ ca vicarantau mahāraṇe //
MBh, 6, 73, 56.2 bhīmasenabhayāviṣṭā dhṛṣṭadyumnavimohitā //
MBh, 6, 73, 58.2 parīpsanto 'bhyadhāvanta dhṛṣṭadyumnavṛkodarau //
MBh, 6, 75, 59.1 dharmarājo 'pi samprekṣya dhṛṣṭadyumnavṛkodarau /
MBh, 6, 78, 44.2 dhṛṣṭadyumno mahārāja tava putraṃ janeśvaram /
MBh, 6, 78, 45.1 saṃchādyamāno viśikhair dhṛṣṭadyumnena bhārata /
MBh, 6, 78, 46.1 dhṛṣṭadyumnaṃ ca samare tūrṇaṃ vivyādha sāyakaiḥ /
MBh, 6, 82, 29.1 dhṛṣṭadyumno 'tha pāñcālyaḥ sātyakiśca mahārathaḥ /
MBh, 6, 82, 50.1 tathaiva sātyakī rājan dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 83, 38.2 abhyadravanta saṃyattā dhṛṣṭadyumnapurogamāḥ //
MBh, 6, 85, 16.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca sātyakiśca mahārathaḥ /
MBh, 6, 92, 42.1 dhṛṣṭadyumnamukhāstvanye tava sainyam ayodhayan /
MBh, 6, 95, 24.2 arjuno rathināṃ śreṣṭho dhṛṣṭadyumnam uvāca ha //
MBh, 6, 95, 35.1 dhṛṣṭadyumno virāṭaśca sātyakiśca mahārathaḥ /
MBh, 6, 99, 4.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca virāṭo drupadastathā /
MBh, 6, 99, 5.1 dhṛṣṭadyumnaṃ tato viddhvā virāṭaṃ ca tribhiḥ śaraiḥ /
MBh, 6, 99, 8.1 dhṛṣṭadyumnastu samare krodhād agnir iva jvalan /
MBh, 6, 102, 3.2 dhṛṣṭadyumnaṃ tato viddhvā vinanāda mahābalaḥ //
MBh, 6, 102, 4.2 dhṛṣṭadyumnaśca saptatyā bhīmasenaśca pañcabhiḥ /
MBh, 6, 104, 6.2 dhṛṣṭadyumnastataḥ paścāt pāñcālair abhirakṣitaḥ //
MBh, 6, 105, 20.1 dhṛṣṭadyumnastathā śūro rākṣasaśca ghaṭotkacaḥ /
MBh, 6, 106, 4.1 dhṛṣṭadyumnastathā rājan saubhadraśca mahārathaḥ /
MBh, 6, 106, 9.1 dhṛṣṭadyumnaṃ mahārāja bhīṣmāntikam upāgatam /
MBh, 6, 106, 19.1 dhṛṣṭadyumnastu sainyāni prākrośata punaḥ punaḥ /
MBh, 6, 107, 38.1 dhṛṣṭadyumnaṃ raṇe yāntaṃ bhīṣmasya vadhakāṅkṣiṇam /
MBh, 6, 108, 37.1 sātyakiścābhimanyuśca dhṛṣṭadyumnavṛkodarau /
MBh, 6, 110, 38.1 tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 110, 44.1 dhṛṣṭadyumno mahārāja sarvasainyānyacodayat /
MBh, 6, 111, 17.1 dhṛṣṭadyumnastato rājan pāṇḍavaśca yudhiṣṭhiraḥ /
MBh, 6, 113, 36.2 pāṇḍavo bhīmasenaśca dhṛṣṭadyumnaśca pārṣataḥ //
MBh, 6, 113, 42.1 sātyakiścekitānaśca dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 114, 9.2 drupadaṃ ca virāṭaṃ ca dhṛṣṭadyumnaṃ ca pārṣatam //
MBh, 6, 114, 20.1 sātyakir bhīmasenaśca dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 7, 6, 36.2 pāñcālāḥ samakampanta dhṛṣṭadyumnapurogamāḥ //
MBh, 7, 7, 2.1 tato yudhiṣṭhiro rājā dhṛṣṭadyumnadhanaṃjayau /
MBh, 7, 8, 26.2 dhṛṣṭadyumnād ṛte raudrāt pālyamānāt kirīṭinā //
MBh, 7, 9, 49.2 dhṛṣṭadyumnātmajā vīrāḥ ke tān droṇād avārayan //
MBh, 7, 9, 57.1 dhṛṣṭadyumnaṃ maheṣvāsaṃ pārthānāṃ mantradhāriṇam /
MBh, 7, 12, 27.2 dhṛṣṭadyumnabalaṃ tūrṇaṃ vyadhamanniśitaiḥ śaraiḥ //
MBh, 7, 13, 77.2 sātyakiḥ kekayā bhīmo dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 7, 16, 7.2 grahīṣyāmi camūṃ bhittvā dhṛṣṭadyumnasya paśyataḥ //
MBh, 7, 19, 23.1 dhṛṣṭadyumna uvāca /
MBh, 7, 19, 26.1 aniṣṭadarśanaṃ dṛṣṭvā dhṛṣṭadyumnam avasthitam /
MBh, 7, 19, 27.2 priyaṃ cikīrṣan droṇasya dhṛṣṭadyumnam avārayat //
MBh, 7, 20, 50.1 sātyakiṃ cekitānaṃ ca dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 7, 22, 33.2 pārāvatasavarṇāśvā dhṛṣṭadyumnam udāvahan //
MBh, 7, 22, 37.2 samānamṛtyavo bhūtvā dhṛṣṭadyumnaṃ samanvayuḥ //
MBh, 7, 22, 63.1 atyarocata tān sarvān dhṛṣṭadyumnaḥ samāgatān /
MBh, 7, 30, 5.2 sātyakeścaiva śūrasya dhṛṣṭadyumnasya cābhibho //
MBh, 7, 30, 8.2 tatra tatra sma pāñcālyo dhṛṣṭadyumno 'tha dhīyate //
MBh, 7, 31, 53.1 dhṛṣṭadyumnaśca bhīmaśca sātyakiśca mahārathaḥ /
MBh, 7, 31, 63.1 dhṛṣṭadyumno 'pyasivaraṃ carma cādāya bhāsvaram /
MBh, 7, 31, 68.1 dhṛṣṭadyumnaśca bhīmaśca saubhadro 'rjuna eva ca /
MBh, 7, 34, 2.1 sātyakiścekitānaśca dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 7, 34, 22.2 ahaṃ tvānugamiṣyāmi dhṛṣṭadyumno 'tha sātyakiḥ /
MBh, 7, 39, 17.1 sātyakiścekitānaśca dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 7, 41, 3.3 dhṛṣṭadyumno virāṭaśca drupadaśca sakekayaḥ /
MBh, 7, 42, 7.2 dhṛṣṭadyumnaṃ tathā ṣaṣṭyā virāṭaṃ daśabhiḥ śaraiḥ //
MBh, 7, 59, 3.2 virāṭaṃ bhīmasenaṃ ca dhṛṣṭadyumnaṃ ca sātyakim //
MBh, 7, 61, 39.1 dhṛṣṭadyumnaśca durdharṣaḥ śikhaṇḍī cāparājitaḥ /
MBh, 7, 64, 8.1 nākulistu śatānīko dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 7, 70, 5.1 dhṛṣṭadyumnamukhāḥ pārthā vyūḍhānīkāḥ prahāriṇaḥ /
MBh, 7, 70, 16.2 tathaiva śaravarṣāṇi dhṛṣṭadyumno 'bhyavarṣata //
MBh, 7, 70, 17.2 jyāvidyuccāpasaṃhrādo dhṛṣṭadyumnabalāhakaḥ //
MBh, 7, 70, 20.2 dhṛṣṭadyumnaṃ samāsādya tridhā sainyam abhidyata //
MBh, 7, 70, 22.2 vyadhamaccāpi tānyasya dhṛṣṭadyumno mahārathaḥ //
MBh, 7, 70, 24.1 kālaḥ saṃgrasate yodhān dhṛṣṭadyumnena mohitān /
MBh, 7, 70, 45.1 dhṛṣṭadyumnaṃ ca pāñcālyaṃ krūraiḥ sārdhaṃ prabhadrakaiḥ /
MBh, 7, 72, 3.2 dhṛṣṭadyumno mahārāja droṇam abhyadravad raṇe //
MBh, 7, 72, 21.2 dhṛṣṭadyumno hayān aśvair droṇasya vyatyamiśrayat //
MBh, 7, 72, 23.1 dhṛṣṭadyumnaśca samprekṣya droṇam abhyāśam āgatam /
MBh, 7, 72, 31.2 grastam ācāryamukhyena dhṛṣṭadyumnam amocayat //
MBh, 7, 72, 35.2 sātvatābhisṛte droṇe dhṛṣṭadyumnam amocayan //
MBh, 7, 73, 1.2 bāṇe tasminnikṛtte tu dhṛṣṭadyumne ca mokṣite /
MBh, 7, 73, 50.1 dhṛṣṭadyumnamukhaiḥ sārdhaṃ virāṭaśca sakekayaḥ /
MBh, 7, 85, 15.1 dhṛṣṭadyumnaṃ ca pāñcālyam idam āha janādhipa /
MBh, 7, 85, 28.2 mahārathasamākhyātā dhṛṣṭadyumnasya saṃmatāḥ //
MBh, 7, 86, 47.1 dhṛṣṭadyumnaśca samare droṇaṃ kruddhaṃ paraṃtapaḥ /
MBh, 7, 86, 50.2 dhṛṣṭadyumno raṇe kruddho droṇam āvārayiṣyati //
MBh, 7, 90, 12.2 dhṛṣṭadyumnastribhiścāpi kṛtavarmāṇam ārdayat /
MBh, 7, 98, 43.2 dhṛṣṭadyumno bhṛśaṃ kruddho netrābhyāṃ pātayañ jalam /
MBh, 7, 98, 48.1 taṃ vai tathāgataṃ dṛṣṭvā dhṛṣṭadyumnaḥ parākramī /
MBh, 7, 98, 50.3 yodhayāmāsa samare dhṛṣṭadyumnaṃ mahāratham //
MBh, 7, 98, 51.2 droṇasya viditā rājan dhṛṣṭadyumnam avākṣipan //
MBh, 7, 98, 53.2 vivyādha samare droṇaṃ dhṛṣṭadyumno mahārathaḥ //
MBh, 7, 98, 55.1 avaśyaṃ samare droṇo dhṛṣṭadyumnena saṃgataḥ /
MBh, 7, 98, 56.1 droṇastu tvarito yuddhe dhṛṣṭadyumnasya sāratheḥ /
MBh, 7, 100, 12.1 athākrandad bhīmaseno dhṛṣṭadyumnaśca māriṣa /
MBh, 7, 100, 30.1 dhṛṣṭadyumnaṃ ca viṃśatyā dharmaputraṃ ca saptabhiḥ /
MBh, 7, 101, 54.1 prākrośan bhīmasenaṃ te dhṛṣṭadyumnarathaṃ prati /
MBh, 7, 101, 63.1 tataḥ sainyānyakampanta dhṛṣṭadyumnasute hate /
MBh, 7, 102, 45.3 dhṛṣṭadyumnāya balavān suhṛdbhyaśca punaḥ punaḥ /
MBh, 7, 102, 45.4 dhṛṣṭadyumnaṃ cedam āha bhīmaseno mahābalaḥ //
MBh, 7, 102, 50.1 tam abravīnmahārāja dhṛṣṭadyumno vṛkodaram /
MBh, 7, 102, 51.1 nāhatvā samare droṇo dhṛṣṭadyumnaṃ kathaṃcana /
MBh, 7, 102, 52.1 tato nikṣipya rājānaṃ dhṛṣṭadyumnāya pāṇḍavaḥ /
MBh, 7, 126, 25.1 majjantam iva cātmānaṃ dhṛṣṭadyumnasya kilbiṣe /
MBh, 7, 128, 23.1 dhṛṣṭadyumnaṃ ca saptatyā dharmaputraṃ ca saptabhiḥ /
MBh, 7, 129, 7.2 dhṛṣṭadyumnaḥ śatānīko virāṭaśca sakekayaḥ /
MBh, 7, 129, 8.2 dhṛṣṭadyumnapitā rājan droṇam evābhyavartata //
MBh, 7, 130, 12.1 tato droṇaḥ kekayāṃśca dhṛṣṭadyumnasya cātmajān /
MBh, 7, 131, 19.3 dhṛṣṭadyumno 'bhyayāt kruddhaḥ pragṛhya mahatīṃ camūm //
MBh, 7, 131, 107.1 dhṛṣṭadyumnarathaṃ gatvā bhaimasenistato nṛpa /
MBh, 7, 131, 108.1 dhṛṣṭadyumno 'pyasaṃbhrānto mumocāśīviṣopamān /
MBh, 7, 131, 112.1 tato bhīmātmajaṃ rakṣo dhṛṣṭadyumnaṃ ca sānugam /
MBh, 7, 131, 132.1 taṃ hataṃ patitaṃ jñātvā dhṛṣṭadyumno mahārathaḥ /
MBh, 7, 132, 2.1 yudhiṣṭhiro bhīmaseno dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 7, 133, 36.2 dhṛṣṭadyumnaḥ śikhaṇḍī ca daurmukhir janamejayaḥ //
MBh, 7, 135, 18.2 pramukhe pāṇḍuputrāṇāṃ dhṛṣṭadyumnasya cābhibho //
MBh, 7, 135, 20.2 dhṛṣṭadyumno mahārāja drauṇim abhyadravad yudhi //
MBh, 7, 135, 22.1 putraḥ pāñcālarājasya dhṛṣṭadyumno mahārathaḥ /
MBh, 7, 135, 24.1 tatastam ācāryasutaṃ dhṛṣṭadyumnaḥ pratāpavān /
MBh, 7, 135, 27.1 dhṛṣṭadyumna sthiro bhūtvā muhūrtaṃ pratipālaya /
MBh, 7, 139, 22.2 droṇaṃ rakṣata pāñcālyād dhṛṣṭadyumnānmahārathāt //
MBh, 7, 139, 23.2 yo jayeta raṇe droṇaṃ dhṛṣṭadyumnād ṛte nṛpāḥ //
MBh, 7, 139, 25.2 dhṛṣṭadyumnaṃ raṇe drauṇir nāśayiṣyatyasaṃśayam //
MBh, 7, 140, 17.2 dhṛṣṭadyumno 'tha pāñcālyo hṛṣṭarūpam avārayat //
MBh, 7, 145, 1.3 dhṛṣṭadyumno mahārāja droṇam evābhyavartata //
MBh, 7, 145, 3.1 dhṛṣṭadyumnaṃ tadāyāntaṃ droṇasyāntacikīrṣayā /
MBh, 7, 145, 8.1 dhṛṣṭadyumnastu nirviddho droṇena bharatarṣabha /
MBh, 7, 145, 9.1 tataḥ kruddho mahārāja dhṛṣṭadyumnaḥ pratāpavān /
MBh, 7, 145, 15.2 dhṛṣṭadyumnaṃ raṇe karṇo vivyādha daśabhiḥ śaraiḥ //
MBh, 7, 145, 19.1 te viddhvā dhanvinā tena dhṛṣṭadyumnaṃ punar mṛdhe /
MBh, 7, 145, 26.2 abhyavarṣaccharaughaistaṃ dhṛṣṭadyumnaṃ mahābalam //
MBh, 7, 145, 28.2 mṛtyor āsyam anuprāptaṃ dhṛṣṭadyumnam amaṃsmahi //
MBh, 7, 145, 29.2 dhṛṣṭadyumnaṃ parākrāntaṃ sātyakiḥ pratyapadyata //
MBh, 7, 145, 54.1 sātyakiṃ yadi hanyāmo dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 7, 145, 68.2 dhṛṣṭadyumnena śūreṇa pāñcālaiśca mahātmanaḥ //
MBh, 7, 146, 42.1 dhṛṣṭadyumno mahārāja droṇaṃ viddhvā tribhiḥ śaraiḥ /
MBh, 7, 146, 44.1 dhṛṣṭadyumnaṃ tato droṇo viddhvā saptabhir āśugaiḥ /
MBh, 7, 146, 45.1 taṃ nivārya śaraistūrṇaṃ dhṛṣṭadyumno mahārathaḥ /
MBh, 7, 146, 48.1 drāvayitvā tu tat sainyaṃ dhṛṣṭadyumnaḥ pratāpavān /
MBh, 7, 146, 49.1 atha dadhmur mahāśaṅkhān dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 7, 148, 2.1 prativivyādha taṃ tūrṇaṃ dhṛṣṭadyumno 'pi māriṣa /
MBh, 7, 148, 4.1 tataḥ pāñcālamukhyasya dhṛṣṭadyumnasya saṃyuge /
MBh, 7, 148, 6.1 dhṛṣṭadyumnastu viratho hatāśvo hatasārathiḥ /
MBh, 7, 148, 52.2 pārthā droṇaṃ vadhiṣyanti dhṛṣṭadyumnapurogamāḥ //
MBh, 7, 152, 34.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca yudhāmanyūttamaujasau /
MBh, 7, 153, 8.2 dhṛṣṭadyumnaśikhaṇḍyādīn pāñcālānāṃ mahārathān //
MBh, 7, 154, 4.1 daśabhir daśabhir bāṇair dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 7, 159, 2.2 dhṛṣṭadyumnam uvācedaṃ kumbhayoniṃ nivāraya //
MBh, 7, 161, 36.2 śaśāpa rathināṃ madhye dhṛṣṭadyumno mahāmanāḥ //
MBh, 7, 161, 41.1 tatrākrudhyad bhīmaseno dhṛṣṭadyumnasya māriṣa /
MBh, 7, 161, 47.1 dhṛṣṭadyumno 'pi pāñcālyaḥ praviśya mahatīṃ camūm /
MBh, 7, 164, 1.3 duḥśāsano mahārāja dhṛṣṭadyumnam ayodhayat //
MBh, 7, 164, 15.1 dhṛṣṭadyumnastu tān hitvā tava rājan ratharṣabhān /
MBh, 7, 164, 17.2 samāsaktau tato droṇaṃ dhṛṣṭadyumno 'bhyavartata //
MBh, 7, 164, 57.2 pāñcālān eva tu droṇo dhṛṣṭadyumnapurogamān //
MBh, 7, 164, 93.2 dhṛṣṭadyumnaṃ ca samprekṣya raṇe sa vimanābhavat //
MBh, 7, 164, 110.1 vicetāḥ paramodvigno dhṛṣṭadyumnam avekṣya ca /
MBh, 7, 164, 111.2 pāñcālarājasya suto dhṛṣṭadyumnaḥ samādravat //
MBh, 7, 164, 122.2 śarāṃśca brahmadaṇḍābhān dhṛṣṭadyumnam ayodhayat //
MBh, 7, 164, 123.2 vyaśātayacca saṃkruddho dhṛṣṭadyumnam amarṣaṇaḥ //
MBh, 7, 164, 125.1 dhṛṣṭadyumnaḥ prahasyānyat punar ādāya kārmukam /
MBh, 7, 164, 128.1 dhṛṣṭadyumnaṃ tato 'vidhyannavabhir niśitaiḥ śaraiḥ /
MBh, 7, 164, 129.1 dhṛṣṭadyumnarathasyāśvān svarathāśvair mahārathaḥ /
MBh, 7, 164, 132.2 praṇāśayad ameyātmā dhṛṣṭadyumnasya sa dvijaḥ //
MBh, 7, 164, 138.1 cikīrṣur duṣkaraṃ karma dhṛṣṭadyumno mahārathaḥ /
MBh, 7, 164, 143.1 te hatā nyapatan bhūmau dhṛṣṭadyumnasya vājinaḥ /
MBh, 7, 164, 149.2 khaḍgaṃ carma ca saṃbādhe dhṛṣṭadyumnasya sa dvijaḥ //
MBh, 7, 164, 153.3 grastam ācāryamukhyena dhṛṣṭadyumnam amocayat //
MBh, 7, 165, 25.1 dhṛṣṭadyumnastadā rājan gabhastibhir ivāṃśumān /
MBh, 7, 165, 36.1 tasya tacchidram ājñāya dhṛṣṭadyumnaḥ samutthitaḥ /
MBh, 7, 165, 37.2 droṇaṃ tathāgataṃ dṛṣṭvā dhṛṣṭadyumnavaśaṃ gatam //
MBh, 7, 165, 41.3 brahmalokaṃ gate droṇe dhṛṣṭadyumne ca mohite //
MBh, 7, 165, 52.2 dhṛṣṭadyumno 'vadhīd droṇaṃ rathatalpe nararṣabham //
MBh, 7, 165, 54.1 dhṛṣṭadyumnastu tad rājan bhāradvājaśiro mahat /
MBh, 7, 165, 63.1 bhīmasenastato rājan dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 7, 166, 1.2 adharmeṇa hataṃ śrutvā dhṛṣṭadyumnena saṃjaya /
MBh, 7, 166, 3.1 tam adharmeṇa dharmiṣṭhaṃ dhṛṣṭadyumnena saṃjaya /
MBh, 7, 166, 13.1 tam adharmeṇa dharmiṣṭhaṃ dhṛṣṭadyumnena saṃyuge /
MBh, 7, 166, 14.1 dhṛṣṭadyumnasya yo mṛtyuḥ sṛṣṭastena mahātmanā /
MBh, 7, 166, 26.1 tasyānubandhaṃ sa draṣṭā dhṛṣṭadyumnaḥ sudāruṇam /
MBh, 7, 166, 28.2 dhṛṣṭadyumnaṃ ca samare hantāhaṃ pāpakāriṇam //
MBh, 7, 167, 8.1 kurūn āpatato dṛṣṭvā dhṛṣṭadyumnasya rakṣaṇe /
MBh, 7, 167, 10.1 ācārye nihate droṇe dhṛṣṭadyumnena saṃyuge /
MBh, 7, 170, 26.1 dhṛṣṭadyumna palāyasva saha pāñcālasenayā /
MBh, 7, 171, 36.1 dhṛṣṭadyumnastato rājañ jvalantam iva pāvakam /
MBh, 7, 171, 45.1 dṛṣṭvā ca vimukhān yodhān dhṛṣṭadyumnaṃ ca pīḍitam /
MBh, 7, 171, 53.2 ājaghāna bhruvor madhye dhṛṣṭadyumnaṃ paraṃtapaḥ //
MBh, 7, 171, 67.2 dhṛṣṭadyumnarathaṃ bhītāstyaktvā samprādravan diśaḥ //
MBh, 7, 172, 10.1 dhṛṣṭadyumne sātyakau ca bhīme cāpi parājite /
MBh, 8, 1, 39.1 taṃ droṇaṃ nihataṃ śrutvā dhṛṣṭadyumnena saṃyuge /
MBh, 8, 5, 61.3 nihataḥ khaḍgam udyamya dhṛṣṭadyumnena saṃjaya //
MBh, 8, 6, 25.2 sa cāpi nihato vṛddho dhṛṣṭadyumnena satvaram //
MBh, 8, 7, 28.2 dakṣiṇe ca maheṣvāso dhṛṣṭadyumno mahābalaḥ //
MBh, 8, 8, 14.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ /
MBh, 8, 9, 9.1 dhṛṣṭadyumnaḥ kṛpaṃ cātha tasmin vīravarakṣaye /
MBh, 8, 17, 1.3 dhṛṣṭadyumnaṃ jighāṃsantaḥ kruddhāḥ pārṣatam abhyayuḥ //
MBh, 8, 18, 41.1 dhṛṣṭadyumnaṃ kṛpo rājan vārayāmāsa saṃyuge /
MBh, 8, 18, 43.1 gautamasya vapur dṛṣṭvā dhṛṣṭadyumnarathaṃ prati /
MBh, 8, 18, 45.2 api svasti bhaved adya dhṛṣṭadyumnasya gautamāt //
MBh, 8, 18, 55.1 dhṛṣṭadyumnas tato rājañ śanakair abravīd vacaḥ /
MBh, 8, 18, 59.1 pradrutaṃ tu rathaṃ dṛṣṭvā dhṛṣṭadyumnasya māriṣa /
MBh, 8, 31, 1.3 samīkṣya karṇaḥ pārthānāṃ dhṛṣṭadyumnābhirakṣitam //
MBh, 8, 31, 5.3 dhṛṣṭadyumnamukhān vīrān bhīmasenābhirakṣitān //
MBh, 8, 31, 34.2 dhṛṣṭadyumnas tathā drauṇiṃ svayaṃ yāsyāmy ahaṃ kṛpam //
MBh, 8, 31, 67.1 ete drupadaputrāś ca dhṛṣṭadyumnapurogamāḥ /
MBh, 8, 32, 4.2 dhṛṣṭadyumnamukhair vyūḍham aśobhata mahad balam //
MBh, 8, 32, 25.2 dhṛṣṭadyumnamukhān pārthān dṛṣṭvā karṇo vyavasthitān /
MBh, 8, 32, 42.1 dhṛṣṭadyumnaḥ sātyakiś ca draupadeyā vṛkodaraḥ /
MBh, 8, 32, 70.1 dhṛṣṭadyumnas tataḥ karṇam avidhyad daśabhiḥ śaraiḥ /
MBh, 8, 33, 21.2 dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ //
MBh, 8, 34, 6.1 so 'bravīt sātyakiṃ vīraṃ dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 8, 38, 12.2 pratyudyayau kṛpaṃ tūrṇaṃ dhṛṣṭadyumno mahārathaḥ //
MBh, 8, 38, 13.1 dhṛṣṭadyumnaṃ tato yāntaṃ śāradvatarathaṃ prati /
MBh, 8, 38, 31.1 dhṛṣṭadyumnaṃ tu samare saṃnivārya mahābalaḥ /
MBh, 8, 38, 33.1 dhṛṣṭadyumnas tu samare hārdikyaṃ navabhiḥ śaraiḥ /
MBh, 8, 38, 35.1 sarathaś chādito rājan dhṛṣṭadyumno na dṛśyate /
MBh, 8, 38, 36.2 vyarocata raṇe rājan dhṛṣṭadyumnaḥ kṛtavraṇaḥ //
MBh, 8, 38, 41.1 dhṛṣṭadyumnas tu balavāñ jitvā śatruṃ mahāratham /
MBh, 8, 38, 42.1 tatas te tāvakā yodhā dhṛṣṭadyumnam upādravan /
MBh, 8, 40, 21.2 dhṛṣṭadyumnas tava sutaṃ tāḍayāmāsa sāyakaiḥ //
MBh, 8, 40, 26.2 aśobhata maheṣvāso dhṛṣṭadyumnaḥ kṛtavraṇaḥ //
MBh, 8, 40, 27.2 jighāṃsur bharataśreṣṭhaṃ dhṛṣṭadyumno vyavāsṛjat //
MBh, 8, 40, 30.2 dhṛṣṭadyumnasya bhallena kruddhaś cicheda kārmukam //
MBh, 8, 40, 33.1 tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahāmanāḥ /
MBh, 8, 40, 38.2 apovāha ca saṃbhrānto dhṛṣṭadyumnasya paśyataḥ //
MBh, 8, 40, 65.1 dhṛṣṭadyumnaś ca rājānaṃ draupadeyāś ca māriṣa /
MBh, 8, 40, 67.1 ete purogamā bhūtvā dhṛṣṭadyumnasya saṃyuge /
MBh, 8, 41, 3.1 tam ete 'nu nivartante dhṛṣṭadyumnapurogamāḥ /
MBh, 8, 41, 5.2 tam eṣa pradrutaḥ saṃkhye dhṛṣṭadyumno mahārathaḥ //
MBh, 8, 42, 4.1 dhṛṣṭadyumno mahārāja sahitaḥ sarvarājabhiḥ /
MBh, 8, 42, 7.1 dhṛṣṭadyumnas tu rādheyaṃ śareṇa nataparvaṇā /
MBh, 8, 42, 10.1 tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahārathaḥ /
MBh, 8, 42, 22.1 drauṇis tu dṛṣṭvā rājendra dhṛṣṭadyumnaṃ raṇe sthitam /
MBh, 8, 42, 23.2 dhṛṣṭadyumnaṃ samīpasthaṃ tvaramāṇo viśāṃ pate /
MBh, 8, 42, 26.1 evam uktaḥ pratyuvāca dhṛṣṭadyumnaḥ pratāpavān /
MBh, 8, 42, 29.2 prācchādayad diśo rājan dhṛṣṭadyumnasya saṃyuge //
MBh, 8, 42, 33.1 dhṛṣṭadyumno 'pi samare drauṇeś cicheda kārmukam /
MBh, 8, 42, 37.1 dhṛṣṭadyumnaṃ tu virathaṃ hatāśvaṃ chinnakārmukam /
MBh, 8, 42, 44.2 dhṛṣṭadyumnavadhe rājaṃś cakre yatnaṃ mahābalaḥ //
MBh, 8, 42, 45.1 vikṛṣyamāṇaṃ dṛṣṭvaiva dhṛṣṭadyumnaṃ janeśvara /
MBh, 8, 43, 24.1 dhṛṣṭadyumnasya bhīmasya śatānīkasya vā vibho /
MBh, 8, 43, 50.2 ketum asya hi paśyāmi dhṛṣṭadyumnarathaṃ prati /
MBh, 8, 43, 66.2 dhṛṣṭadyumnamukhā vīrā ghnanti śatrūn sahasraśaḥ /
MBh, 8, 44, 7.2 dhṛṣṭadyumnaś ca balavān sarve cāpi prabhadrakāḥ //
MBh, 8, 44, 11.1 śikhaṇḍī ca yayau karṇaṃ dhṛṣṭadyumnaḥ sutaṃ tava /
MBh, 8, 44, 25.1 dhṛṣṭadyumno mahārāja tava putreṇa pīḍitaḥ /
MBh, 8, 44, 27.1 dhṛṣṭadyumnas tu nirviddhaḥ śaraṃ ghoram amarṣaṇaḥ /
MBh, 8, 44, 28.1 āpatantaṃ mahāvegaṃ dhṛṣṭadyumnasamīritam /
MBh, 8, 44, 29.2 dhṛṣṭadyumnaṃ samāsādya bāhvor urasi cārdayat //
MBh, 8, 44, 31.2 dhṛṣṭadyumnaṃ śaravrātaiḥ samantāt paryavārayat //
MBh, 8, 46, 12.1 dhṛṣṭadyumnasya yamayor vīrasya ca śikhaṇḍinaḥ /
MBh, 8, 51, 11.2 dhṛṣṭadyumnaśikhaṇḍibhyāṃ bhīṣmadroṇau nipātitau //
MBh, 8, 51, 40.2 dhṛṣṭadyumnaṃ samāsādya sa gataḥ paramāṃ gatim //
MBh, 8, 51, 92.1 pāñcālān draupadeyāṃś ca dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 8, 51, 92.2 dhṛṣṭadyumnatanūjāṃś ca śatānīkaṃ ca nākulim //
MBh, 8, 52, 28.1 dhṛṣṭadyumnaśikhaṇḍibhyāṃ pāñcālānāṃ ca mādhava /
MBh, 8, 56, 15.1 taṃ śikhaṇḍī ca bhīmaś ca dhṛṣṭadyumnaś ca pārṣataḥ /
MBh, 8, 56, 17.1 śikhaṇḍī pañcaviṃśatyā dhṛṣṭadyumnaś ca pañcabhiḥ /
MBh, 8, 56, 57.1 tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 8, 57, 19.2 śikhaṇḍinaṃ sātyakiṃ ca dhṛṣṭadyumnaṃ ca pārṣatam //
MBh, 8, 60, 3.1 dhṛṣṭadyumnaṃ nirbibhedātha ṣaḍbhir jaghāna cāśvaṃ dakṣiṇaṃ tasya saṃkhye /
MBh, 8, 63, 24.1 tathaiva pāṇḍavā hṛṣṭā dhṛṣṭadyumnapurogamāḥ /
MBh, 8, 69, 7.1 dhṛṣṭadyumnaṃ yudhāmanyuṃ mādrīputrau vṛkodaram /
MBh, 8, 69, 37.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca pāṇḍupāñcālasṛñjayāḥ /
MBh, 9, 1, 29.1 dhṛṣṭadyumno hato rājañ śikhaṇḍī cāparājitaḥ /
MBh, 9, 2, 63.2 dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadyāḥ pañca cātmajāḥ //
MBh, 9, 4, 15.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca kṛtavairau mayā saha /
MBh, 9, 6, 13.2 dhṛṣṭadyumnaḥ śikhaṇḍī ca sarve cāpi prabhadrakāḥ //
MBh, 9, 6, 28.2 dhṛṣṭadyumnasya ca tathā balenābhyadhiko raṇe //
MBh, 9, 7, 28.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca sātyakiśca mahārathaḥ /
MBh, 9, 8, 39.1 śrutvaiva tu mahāśabdaṃ dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 9, 9, 60.1 tathaiva pāṇḍavāḥ śeṣā dhṛṣṭadyumnapurogamāḥ /
MBh, 9, 10, 20.1 dhṛṣṭadyumnaṃ ca śaineyaṃ śikhaṇḍinam athāpi ca /
MBh, 9, 10, 34.1 dhṛṣṭadyumnaṃ kṛpaḥ kruddho bāṇavarṣair apīḍayat /
MBh, 9, 10, 39.1 gautamaḥ punar ācāryo dhṛṣṭadyumnam ayodhayat /
MBh, 9, 11, 35.2 duryodhano mahārāja dhṛṣṭadyumnam ayodhayat //
MBh, 9, 14, 1.2 duryodhano mahārāja dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 9, 14, 4.1 dhṛṣṭadyumnastu samare balavān dṛḍhavikramaḥ /
MBh, 9, 15, 24.1 śaineyo dakṣiṇaṃ cakraṃ dhṛṣṭadyumnastathottaram /
MBh, 9, 16, 30.2 dhṛṣṭadyumno draupadeyāḥ śikhaṇḍī śineśca naptā sahasā parīyuḥ //
MBh, 9, 16, 80.1 pāṇḍavān sarathān dṛṣṭvā dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 9, 17, 8.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca pāñcālāḥ saha somakaiḥ /
MBh, 9, 17, 13.2 dhṛṣṭadyumno 'tha śaineyo draupadeyāśca sarvaśaḥ //
MBh, 9, 18, 23.2 sātyakir bhīmasenaśca dhṛṣṭadyumnaśca pārṣataḥ //
MBh, 9, 18, 40.1 bhīmasenaṃ tadā rājan dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 9, 18, 48.2 dhṛṣṭadyumnaṃ puraskṛtya nacirāt pratyadṛśyata //
MBh, 9, 19, 16.1 dṛṣṭvāpatantaṃ sahasā tu nāgaṃ dhṛṣṭadyumnaḥ svarathācchīghram eva /
MBh, 9, 20, 33.1 pāṇḍūṃśca sarvān saṃkruddho dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 9, 21, 10.1 nakulaṃ ca catuḥṣaṣṭyā dhṛṣṭadyumnaṃ ca pañcabhiḥ /
MBh, 9, 21, 29.1 duryodhano dhanuśchittvā dhṛṣṭadyumnasya saṃyuge /
MBh, 9, 21, 30.1 dhṛṣṭadyumno 'pi samare pragṛhya paramāyudham /
MBh, 9, 22, 60.2 prayayur yatra pāñcālyo dhṛṣṭadyumno mahārathaḥ //
MBh, 9, 22, 62.2 pārśvato 'bhyahanat kruddho dhṛṣṭadyumnasya vāhinīm //
MBh, 9, 24, 15.2 pāṇḍavānām anīkeṣu dhṛṣṭadyumnam ayodhayan //
MBh, 9, 24, 16.1 dhṛṣṭadyumno 'pi pāñcālyaḥ śikhaṇḍī ca mahārathaḥ /
MBh, 9, 24, 19.1 dhṛṣṭadyumnastato rājaṃstava putreṇa dhanvinā /
MBh, 9, 24, 34.1 dhṛṣṭadyumnastu samare parājitya narādhipam /
MBh, 9, 24, 35.2 dhṛṣṭadyumno mahārāja saha sarvaiḥ prabhadrakaiḥ /
MBh, 9, 24, 44.1 tatasteṣu prayāteṣu dhṛṣṭadyumnapurogamāḥ /
MBh, 9, 24, 48.2 dhṛṣṭadyumnaṃ mahānīkaṃ tatra no 'bhūd raṇo mahān /
MBh, 9, 24, 50.1 dhṛṣṭadyumnād ahaṃ muktaḥ kathaṃcicchrāntavāhanaḥ /
MBh, 9, 28, 22.2 parigṛhya hi yad yuddhe dhṛṣṭadyumno vyavasthitaḥ //
MBh, 9, 28, 29.1 pāṇḍavāśca mahārāja dhṛṣṭadyumnapurogamāḥ /
MBh, 9, 28, 35.1 dhṛṣṭadyumnastu māṃ dṛṣṭvā hasan sātyakim abravīt /
MBh, 9, 28, 36.1 dhṛṣṭadyumnavacaḥ śrutvā śiner naptā mahārathaḥ /
MBh, 9, 29, 51.2 dhṛṣṭadyumnaśca pāñcālyaḥ śikhaṇḍī cāparājitaḥ //
MBh, 9, 60, 32.1 sa cānena nṛśaṃsena dhṛṣṭadyumnena vīryavān /
MBh, 9, 61, 3.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāśca sarvaśaḥ /
MBh, 10, 3, 28.1 adya tān sahitān sarvān dhṛṣṭadyumnapurogamān /
MBh, 10, 3, 33.1 adya pāñcālarājasya dhṛṣṭadyumnasya vai niśi /
MBh, 10, 5, 17.2 nyastaśastro mama pitā dhṛṣṭadyumnena pātitaḥ //
MBh, 10, 5, 32.2 nyastaśastro mama pitā dhṛṣṭadyumnena pātitaḥ //
MBh, 10, 8, 10.2 dhṛṣṭadyumnasya nilayaṃ śanakair abhyupāgamat //
MBh, 10, 8, 12.1 atha praviśya tad veśma dhṛṣṭadyumnasya bhārata /
MBh, 10, 8, 27.2 vyākrośan kṣatriyāḥ sarve dhṛṣṭadyumnasya bhārata //
MBh, 10, 8, 32.1 dhṛṣṭadyumnaṃ ca hatvā sa tāṃścaivāsya padānugān /
MBh, 10, 8, 45.2 dhṛṣṭadyumnaṃ hataṃ śrutvā draupadeyā viśāṃ pate /
MBh, 10, 9, 43.2 hataṃ mayādya śaṃsethā dhṛṣṭadyumnaṃ narādhipa //
MBh, 10, 9, 49.1 draupadeyā hatāḥ sarve dhṛṣṭadyumnasya cātmajāḥ /
MBh, 10, 9, 51.1 mayā ca pāpakarmāsau dhṛṣṭadyumno mahīpate /
MBh, 10, 10, 1.2 tasyāṃ rātryāṃ vyatītāyāṃ dhṛṣṭadyumnasya sārathiḥ /
MBh, 10, 17, 4.2 taṃ jaghne rathināṃ śreṣṭhaṃ dhṛṣṭadyumnaṃ kathaṃ nu saḥ //
MBh, 11, 10, 12.1 pāñcālā nihatāḥ sarve dhṛṣṭadyumnapurogamāḥ /
MBh, 11, 23, 36.1 bāṇair bhinnatanutrāṇaṃ dhṛṣṭadyumnena keśava /
MBh, 11, 26, 34.1 śikhaṇḍinaṃ ca pāñcālyaṃ dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 12, 27, 1.3 dhṛṣṭadyumne virāṭe ca drupade ca mahīpatau //
MBh, 12, 42, 3.2 dhṛṣṭadyumnābhimanyubhyāṃ haiḍimbasya ca rakṣasaḥ //
MBh, 14, 59, 15.1 dhṛṣṭadyumnastvabhūnnetā pāṇḍavānāṃ mahāstravit /
MBh, 14, 59, 18.2 tato droṇaḥ pariśrānto dhṛṣṭadyumnavaśaṃ gataḥ //
MBh, 15, 16, 4.2 yuyudhānena vīreṇa dhṛṣṭadyumnena caiva ha //
MBh, 15, 39, 14.1 draupadyā saha sambhūtaṃ dhṛṣṭadyumnaṃ ca pāvakāt /
MBh, 15, 40, 11.1 lakṣmaṇo rājaputraśca dhṛṣṭadyumnasya cātmajāḥ /
MBh, 16, 4, 24.2 pañcānāṃ draupadeyānāṃ dhṛṣṭadyumnaśikhaṇḍinoḥ //
MBh, 18, 1, 24.1 dhṛṣṭadyumnaṃ sātyakiṃ ca dhṛṣṭadyumnasya cātmajān /
MBh, 18, 1, 24.1 dhṛṣṭadyumnaṃ sātyakiṃ ca dhṛṣṭadyumnasya cātmajān /
MBh, 18, 2, 41.1 nakulaḥ sahadevo 'haṃ dhṛṣṭadyumno 'ham ityuta /
MBh, 18, 5, 18.2 dvāparaṃ śakuniḥ prāpa dhṛṣṭadyumnas tu pāvakam //
Agnipurāṇa
AgniPur, 14, 11.2 pāṇḍave harṣite sainye dhṛṣṭadyumnaś camūpatiḥ //
AgniPur, 14, 14.2 dhṛṣṭadyumnaśarākrāntaḥ patitaḥ sa mahītale //
AgniPur, 14, 21.2 draupadeyān sapāñcālān dhṛṣṭadyumnaṃ ca so 'vadhīt //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 106.1 dhṛṣṭadyumnād ahaṃ muktaḥ kathaṃcit krāntavāhanaḥ /
Viṣṇupurāṇa
ViPur, 4, 19, 73.1 teṣāṃ yavīyān pṛṣataḥ pṛṣatād drupadas tasmācca dhṛṣṭadyumnas tato dhṛṣṭaketuḥ //
Bhāratamañjarī
BhāMañj, 1, 225.1 dhṛṣṭadyumno 'nalāṃśaśca karṇo 'ṃśaścaṇḍadīdhiteḥ /
BhāMañj, 1, 871.1 dhṛṣṭadyumnābhidhāno 'yaṃ jāto droṇāntakaḥ sutaḥ /
BhāMañj, 1, 1034.1 dhṛṣṭadyumnastato 'vādīnnivārya stutivādinām /
BhāMañj, 1, 1098.2 dhṛṣṭadyumno 'nujāvṛttaṃ jñātuṃ babhrāma śaṅkitaḥ //
BhāMañj, 5, 205.2 kṛṣṇākopapratikṛtaṃ dhṛṣṭadyumno vidhāsyati //
BhāMañj, 5, 236.1 dhṛṣṭadyumno virāṭaśca dhṛṣṭaketurghaṭotkacaḥ /
BhāMañj, 5, 292.2 tatkiṃ duḥśāsanamukhairdhṛṣṭadyumno na yotsyate //
BhāMañj, 5, 515.1 kṛṣṇasyānumate vīraṃ dhṛṣṭadyumnaṃ mahābhujam /
BhāMañj, 5, 539.2 ino babhūva teṣāṃ ca dhṛṣṭadyumnastarasvinām /
BhāMañj, 5, 585.2 dhṛṣṭadyumnaḥ śikhaṇḍī ca khyātāvatirathau bhuvi //
BhāMañj, 5, 586.1 kṛtavarmā tvardharatho dhṛṣṭadyumnasutaḥ śiśuḥ /
BhāMañj, 6, 230.1 tato droṇamukhā vīrā dhṛṣṭadyumnapurogamaiḥ /
BhāMañj, 6, 298.2 dhṛṣṭadyumnaścamūnāthaścakartābhyetya kauravān //
BhāMañj, 6, 455.1 dhṛṣṭadyumnamukhairvīraiḥ kauravāṇāṃ tarasvinām /
BhāMañj, 7, 57.2 dhṛṣṭadyumnaprabhṛtayo droṇamukhyānayodhayan //
BhāMañj, 7, 69.2 pārāvataprabhaiścāśvairdhṛṣṭadyumnaścamūpatiḥ //
BhāMañj, 7, 316.2 droṇaśalyaśalādīnāṃ dhṛṣṭadyumnapurogamāḥ //
BhāMañj, 7, 405.1 dhṛṣṭadyumnastataḥ kruddhaḥ sarvābharaṇabhedibhiḥ /
BhāMañj, 7, 408.1 vṛścikairiva tairvyāpto dhṛṣṭadyumnaḥ parāṅmukhaḥ /
BhāMañj, 7, 415.1 dhṛṣṭadyumnasutaṃ hatvā kṛtavarmāṇamāśugaiḥ /
BhāMañj, 7, 579.2 chittvā jaghāna viśikhairdhṛṣṭadyumnānujān raṇe //
BhāMañj, 7, 607.1 dhṛṣṭadyumnaṃ tato jitvā vīraṃ hatvāsya cānugān /
BhāMañj, 7, 622.2 dhṛṣṭadyumno 'vadhīdvīraṃ drumasenaṃ narādhipam //
BhāMañj, 7, 624.1 dhṛṣṭadyumnamukhāñjitvā kṣapitānīkanāyakaḥ /
BhāMañj, 7, 715.2 dhṛṣṭadyumnamukhaiḥ sārdhaṃ droṇānīkamupādravat //
BhāMañj, 7, 725.1 sa praviśyātha pāñcālāndhṛṣṭadyumnajighāṃsayā /
BhāMañj, 7, 733.1 taṃ jihvādīptaviśikho dhṛṣṭadyumno 'vadaddrutam /
BhāMañj, 7, 736.1 atrāntare samākṛṣya dhṛṣṭadyumnaḥ śiroruhaiḥ /
BhāMañj, 7, 757.1 dhṛṣṭadyumnavacaḥ śrutvā tiryagjihmīkṛtekṣaṇaḥ /
BhāMañj, 7, 758.2 sātyakiḥ kopasaṃtapto dhṛṣṭadyumnamabhāṣata //
BhāMañj, 8, 100.1 dhṛṣṭadyumnamukhānvīrānkurvāṇo virathānmuhuḥ /
BhāMañj, 8, 172.2 dhṛṣṭadyumnaṃ nṛpāṃścānyānvīrastulyamayodhayat //
BhāMañj, 9, 63.1 dhṛṣṭadyumnasya vacasā māṃ nihantuṃ samudyate /
BhāMañj, 11, 38.2 praviśya śayane śubhre dhṛṣṭadyumnaṃ vyalokayat //
BhāMañj, 12, 70.1 dhṛṣṭadyumnasutā dīptahemamālāvibhūṣitāḥ /
Garuḍapurāṇa
GarPur, 1, 140, 24.1 pṛṣatāddrupado jajñe dhṛṣṭadyumnastato 'bhavat /
GarPur, 1, 140, 24.2 dhṛṣṭadyumnāddhṛṣṭaketurṛkṣo 'bhūtajamīḍhataḥ //
GarPur, 1, 145, 28.1 tato droṇo yayau yoddhuṃ dhṛṣṭadyumnena vīryavān /
GarPur, 1, 145, 34.2 dhṛṣṭadyumnaṃ jaghānātha draupadeyāṃśca vīryavān //