Occurrences

Mahābhārata
Agnipurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Mahābhārata
MBh, 1, 61, 87.1 agner aṃśaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham /
MBh, 1, 155, 51.1 dhṛṣṭadyumnaṃ tu pāñcālyam ānīya svaṃ niveśanam /
MBh, 1, 155, 51.4 paridāya tu taṃ śiṣyaṃ dhṛṣṭadyumnaṃ tu somakaḥ /
MBh, 1, 176, 7.5 avāpya dhṛṣṭadyumnaṃ hi na sa droṇam acintayat /
MBh, 1, 179, 14.4 arjunaḥ pāṇḍavaśreṣṭho dhṛṣṭadyumnam athābravīt /
MBh, 1, 184, 14.2 dhṛṣṭadyumnaṃ paryapṛcchan mahātmā kva sā gatā kena nītā ca kṛṣṇā //
MBh, 1, 192, 7.203 kṛtārthaṃ drupadaṃ cocur dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 1, 192, 15.1 dhṛṣṭadyumnaṃ ca saṃcintya tathaiva ca śikhaṇḍinam /
MBh, 2, 71, 39.2 dhṛṣṭadyumnaṃ draupadīṃ ca vedīmadhyāt sumadhyamām //
MBh, 5, 3, 17.2 ko jijīviṣur āsīded dhṛṣṭadyumnaṃ ca pārṣatam //
MBh, 5, 25, 3.1 pāñcālānām adhipaṃ caiva vṛddhaṃ dhṛṣṭadyumnaṃ pārṣataṃ yājñasenim /
MBh, 5, 47, 37.1 yadā draṣṭā sṛñjayānām anīke dhṛṣṭadyumnaṃ pramukhe rocamānam /
MBh, 5, 78, 13.2 drupadaṃ ca sahāmātyaṃ dhṛṣṭadyumnaṃ ca pārṣatam //
MBh, 5, 149, 25.1 dhṛṣṭadyumnam ahaṃ manye sahed bhīṣmasya sāyakān /
MBh, 5, 149, 27.2 dhṛṣṭadyumnam ṛte rājann iti me dhīyate matiḥ //
MBh, 5, 149, 44.2 yuyudhānadvitīyaṃ ca dhṛṣṭadyumnam amarṣaṇam //
MBh, 5, 154, 10.3 dhṛṣṭadyumnaṃ ca pāñcālyaṃ dhṛṣṭaketuṃ ca pārthivam /
MBh, 5, 154, 12.1 sarvasenāpatiṃ cātra dhṛṣṭadyumnam upādiśat /
MBh, 6, 46, 31.1 etacchrutvā tato rājā dhṛṣṭadyumnaṃ mahāratham /
MBh, 6, 49, 5.1 droṇastu niśitair bāṇair dhṛṣṭadyumnam ayodhayat /
MBh, 6, 49, 8.2 śaraiḥ pracchādayāmāsa dhṛṣṭadyumnam amarṣaṇam //
MBh, 6, 49, 34.1 tatra sthitam apaśyāma dhṛṣṭadyumnaṃ mahāratham /
MBh, 6, 50, 110.2 dhṛṣṭadyumnaṃ pariṣvajya sameyād atha sātyakim //
MBh, 6, 51, 5.1 dhṛṣṭadyumnaṃ tu saṃsaktaṃ drauṇinā dṛśya bhārata /
MBh, 6, 58, 23.1 duryodhanastu saṃkruddho dhṛṣṭadyumnaṃ mahāraṇe /
MBh, 6, 71, 4.1 tato yudhiṣṭhiro rājā dhṛṣṭadyumnam abhāṣata /
MBh, 6, 73, 20.1 viśokastam uvācedaṃ dhṛṣṭadyumnaṃ kṛtāñjaliḥ /
MBh, 6, 73, 48.3 dhṛṣṭadyumnaṃ ca bhīmaṃ ca vicarantau mahāraṇe //
MBh, 6, 78, 46.1 dhṛṣṭadyumnaṃ ca samare tūrṇaṃ vivyādha sāyakaiḥ /
MBh, 6, 95, 24.2 arjuno rathināṃ śreṣṭho dhṛṣṭadyumnam uvāca ha //
MBh, 6, 99, 5.1 dhṛṣṭadyumnaṃ tato viddhvā virāṭaṃ ca tribhiḥ śaraiḥ /
MBh, 6, 102, 3.2 dhṛṣṭadyumnaṃ tato viddhvā vinanāda mahābalaḥ //
MBh, 6, 106, 9.1 dhṛṣṭadyumnaṃ mahārāja bhīṣmāntikam upāgatam /
MBh, 6, 107, 38.1 dhṛṣṭadyumnaṃ raṇe yāntaṃ bhīṣmasya vadhakāṅkṣiṇam /
MBh, 6, 114, 9.2 drupadaṃ ca virāṭaṃ ca dhṛṣṭadyumnaṃ ca pārṣatam //
MBh, 7, 9, 57.1 dhṛṣṭadyumnaṃ maheṣvāsaṃ pārthānāṃ mantradhāriṇam /
MBh, 7, 19, 26.1 aniṣṭadarśanaṃ dṛṣṭvā dhṛṣṭadyumnam avasthitam /
MBh, 7, 19, 27.2 priyaṃ cikīrṣan droṇasya dhṛṣṭadyumnam avārayat //
MBh, 7, 22, 33.2 pārāvatasavarṇāśvā dhṛṣṭadyumnam udāvahan //
MBh, 7, 22, 37.2 samānamṛtyavo bhūtvā dhṛṣṭadyumnaṃ samanvayuḥ //
MBh, 7, 42, 7.2 dhṛṣṭadyumnaṃ tathā ṣaṣṭyā virāṭaṃ daśabhiḥ śaraiḥ //
MBh, 7, 59, 3.2 virāṭaṃ bhīmasenaṃ ca dhṛṣṭadyumnaṃ ca sātyakim //
MBh, 7, 70, 20.2 dhṛṣṭadyumnaṃ samāsādya tridhā sainyam abhidyata //
MBh, 7, 70, 45.1 dhṛṣṭadyumnaṃ ca pāñcālyaṃ krūraiḥ sārdhaṃ prabhadrakaiḥ /
MBh, 7, 72, 31.2 grastam ācāryamukhyena dhṛṣṭadyumnam amocayat //
MBh, 7, 72, 35.2 sātvatābhisṛte droṇe dhṛṣṭadyumnam amocayan //
MBh, 7, 85, 15.1 dhṛṣṭadyumnaṃ ca pāñcālyam idam āha janādhipa /
MBh, 7, 98, 50.3 yodhayāmāsa samare dhṛṣṭadyumnaṃ mahāratham //
MBh, 7, 98, 51.2 droṇasya viditā rājan dhṛṣṭadyumnam avākṣipan //
MBh, 7, 100, 30.1 dhṛṣṭadyumnaṃ ca viṃśatyā dharmaputraṃ ca saptabhiḥ /
MBh, 7, 102, 45.4 dhṛṣṭadyumnaṃ cedam āha bhīmaseno mahābalaḥ //
MBh, 7, 102, 51.1 nāhatvā samare droṇo dhṛṣṭadyumnaṃ kathaṃcana /
MBh, 7, 128, 23.1 dhṛṣṭadyumnaṃ ca saptatyā dharmaputraṃ ca saptabhiḥ /
MBh, 7, 131, 112.1 tato bhīmātmajaṃ rakṣo dhṛṣṭadyumnaṃ ca sānugam /
MBh, 7, 139, 25.2 dhṛṣṭadyumnaṃ raṇe drauṇir nāśayiṣyatyasaṃśayam //
MBh, 7, 145, 3.1 dhṛṣṭadyumnaṃ tadāyāntaṃ droṇasyāntacikīrṣayā /
MBh, 7, 145, 15.2 dhṛṣṭadyumnaṃ raṇe karṇo vivyādha daśabhiḥ śaraiḥ //
MBh, 7, 145, 19.1 te viddhvā dhanvinā tena dhṛṣṭadyumnaṃ punar mṛdhe /
MBh, 7, 145, 26.2 abhyavarṣaccharaughaistaṃ dhṛṣṭadyumnaṃ mahābalam //
MBh, 7, 145, 28.2 mṛtyor āsyam anuprāptaṃ dhṛṣṭadyumnam amaṃsmahi //
MBh, 7, 145, 29.2 dhṛṣṭadyumnaṃ parākrāntaṃ sātyakiḥ pratyapadyata //
MBh, 7, 145, 54.1 sātyakiṃ yadi hanyāmo dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 7, 146, 44.1 dhṛṣṭadyumnaṃ tato droṇo viddhvā saptabhir āśugaiḥ /
MBh, 7, 159, 2.2 dhṛṣṭadyumnam uvācedaṃ kumbhayoniṃ nivāraya //
MBh, 7, 164, 1.3 duḥśāsano mahārāja dhṛṣṭadyumnam ayodhayat //
MBh, 7, 164, 93.2 dhṛṣṭadyumnaṃ ca samprekṣya raṇe sa vimanābhavat //
MBh, 7, 164, 110.1 vicetāḥ paramodvigno dhṛṣṭadyumnam avekṣya ca /
MBh, 7, 164, 122.2 śarāṃśca brahmadaṇḍābhān dhṛṣṭadyumnam ayodhayat //
MBh, 7, 164, 123.2 vyaśātayacca saṃkruddho dhṛṣṭadyumnam amarṣaṇaḥ //
MBh, 7, 164, 128.1 dhṛṣṭadyumnaṃ tato 'vidhyannavabhir niśitaiḥ śaraiḥ /
MBh, 7, 164, 153.3 grastam ācāryamukhyena dhṛṣṭadyumnam amocayat //
MBh, 7, 166, 28.2 dhṛṣṭadyumnaṃ ca samare hantāhaṃ pāpakāriṇam //
MBh, 7, 171, 45.1 dṛṣṭvā ca vimukhān yodhān dhṛṣṭadyumnaṃ ca pīḍitam /
MBh, 7, 171, 53.2 ājaghāna bhruvor madhye dhṛṣṭadyumnaṃ paraṃtapaḥ //
MBh, 8, 17, 1.3 dhṛṣṭadyumnaṃ jighāṃsantaḥ kruddhāḥ pārṣatam abhyayuḥ //
MBh, 8, 18, 41.1 dhṛṣṭadyumnaṃ kṛpo rājan vārayāmāsa saṃyuge /
MBh, 8, 34, 6.1 so 'bravīt sātyakiṃ vīraṃ dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 8, 38, 13.1 dhṛṣṭadyumnaṃ tato yāntaṃ śāradvatarathaṃ prati /
MBh, 8, 38, 31.1 dhṛṣṭadyumnaṃ tu samare saṃnivārya mahābalaḥ /
MBh, 8, 38, 42.1 tatas te tāvakā yodhā dhṛṣṭadyumnam upādravan /
MBh, 8, 42, 22.1 drauṇis tu dṛṣṭvā rājendra dhṛṣṭadyumnaṃ raṇe sthitam /
MBh, 8, 42, 23.2 dhṛṣṭadyumnaṃ samīpasthaṃ tvaramāṇo viśāṃ pate /
MBh, 8, 42, 37.1 dhṛṣṭadyumnaṃ tu virathaṃ hatāśvaṃ chinnakārmukam /
MBh, 8, 42, 45.1 vikṛṣyamāṇaṃ dṛṣṭvaiva dhṛṣṭadyumnaṃ janeśvara /
MBh, 8, 44, 29.2 dhṛṣṭadyumnaṃ samāsādya bāhvor urasi cārdayat //
MBh, 8, 44, 31.2 dhṛṣṭadyumnaṃ śaravrātaiḥ samantāt paryavārayat //
MBh, 8, 51, 40.2 dhṛṣṭadyumnaṃ samāsādya sa gataḥ paramāṃ gatim //
MBh, 8, 57, 19.2 śikhaṇḍinaṃ sātyakiṃ ca dhṛṣṭadyumnaṃ ca pārṣatam //
MBh, 8, 60, 3.1 dhṛṣṭadyumnaṃ nirbibhedātha ṣaḍbhir jaghāna cāśvaṃ dakṣiṇaṃ tasya saṃkhye /
MBh, 8, 69, 7.1 dhṛṣṭadyumnaṃ yudhāmanyuṃ mādrīputrau vṛkodaram /
MBh, 9, 10, 20.1 dhṛṣṭadyumnaṃ ca śaineyaṃ śikhaṇḍinam athāpi ca /
MBh, 9, 10, 34.1 dhṛṣṭadyumnaṃ kṛpaḥ kruddho bāṇavarṣair apīḍayat /
MBh, 9, 10, 39.1 gautamaḥ punar ācāryo dhṛṣṭadyumnam ayodhayat /
MBh, 9, 11, 35.2 duryodhano mahārāja dhṛṣṭadyumnam ayodhayat //
MBh, 9, 16, 80.1 pāṇḍavān sarathān dṛṣṭvā dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 9, 18, 40.1 bhīmasenaṃ tadā rājan dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 9, 18, 48.2 dhṛṣṭadyumnaṃ puraskṛtya nacirāt pratyadṛśyata //
MBh, 9, 20, 33.1 pāṇḍūṃśca sarvān saṃkruddho dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 9, 21, 10.1 nakulaṃ ca catuḥṣaṣṭyā dhṛṣṭadyumnaṃ ca pañcabhiḥ /
MBh, 9, 24, 15.2 pāṇḍavānām anīkeṣu dhṛṣṭadyumnam ayodhayan //
MBh, 9, 24, 48.2 dhṛṣṭadyumnaṃ mahānīkaṃ tatra no 'bhūd raṇo mahān /
MBh, 10, 8, 32.1 dhṛṣṭadyumnaṃ ca hatvā sa tāṃścaivāsya padānugān /
MBh, 10, 8, 45.2 dhṛṣṭadyumnaṃ hataṃ śrutvā draupadeyā viśāṃ pate /
MBh, 10, 9, 43.2 hataṃ mayādya śaṃsethā dhṛṣṭadyumnaṃ narādhipa //
MBh, 10, 17, 4.2 taṃ jaghne rathināṃ śreṣṭhaṃ dhṛṣṭadyumnaṃ kathaṃ nu saḥ //
MBh, 11, 26, 34.1 śikhaṇḍinaṃ ca pāñcālyaṃ dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 15, 39, 14.1 draupadyā saha sambhūtaṃ dhṛṣṭadyumnaṃ ca pāvakāt /
MBh, 18, 1, 24.1 dhṛṣṭadyumnaṃ sātyakiṃ ca dhṛṣṭadyumnasya cātmajān /
Agnipurāṇa
AgniPur, 14, 21.2 draupadeyān sapāñcālān dhṛṣṭadyumnaṃ ca so 'vadhīt //
Bhāratamañjarī
BhāMañj, 5, 515.1 kṛṣṇasyānumate vīraṃ dhṛṣṭadyumnaṃ mahābhujam /
BhāMañj, 7, 607.1 dhṛṣṭadyumnaṃ tato jitvā vīraṃ hatvāsya cānugān /
BhāMañj, 7, 758.2 sātyakiḥ kopasaṃtapto dhṛṣṭadyumnamabhāṣata //
BhāMañj, 8, 172.2 dhṛṣṭadyumnaṃ nṛpāṃścānyānvīrastulyamayodhayat //
BhāMañj, 11, 38.2 praviśya śayane śubhre dhṛṣṭadyumnaṃ vyalokayat //
Garuḍapurāṇa
GarPur, 1, 145, 34.2 dhṛṣṭadyumnaṃ jaghānātha draupadeyāṃśca vīryavān //