Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Matsyapurāṇa

Aitareyabrāhmaṇa
AB, 5, 2, 15.0 dhārāvarā maruto dhṛṣṇvojasa iti mārutam bahvabhivyāhṛtyam anto vai bahv antas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 10, 4, 10.1 bahur yuvā pramṛṇo dhṛṣṇur astu bahuḥ kumāraḥ pratirūpaḥ pitṝṇām /
AVP, 12, 18, 9.2 tam indro vājī vajreṇa hantu bhinattu somaḥ śiro asya dhṛṣṇuḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 13, 4.1 yāṃ tvā devā asṛjanta viśva iṣuṃ kṛṇvānā asanāya dhṛṣṇum /
AVŚ, 2, 14, 1.1 niḥsālāṃ dhṛṣṇuṃ dhiṣaṇam ekavādyām jighatsvam /
AVŚ, 5, 29, 10.2 tam indro vājī vajreṇa hantu chinattu somaḥ śiro asya dhṛṣṇuḥ //
AVŚ, 7, 116, 1.1 namo rūrāya cyavanāya nodanāya dhṛṣṇave /
AVŚ, 18, 1, 37.2 stuṣa ū ṣu nṛtamāya dhṛṣṇave //
AVŚ, 18, 2, 58.2 net tvā dhṛṣṇur harasā jarhṛṣāṇo dadhṛg vidhakṣan parīṅkhayātai //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 7, 2.3 amba dhṛṣṇu vīrayasvāgniś cedaṃ kariṣyathaḥ //
MS, 2, 9, 2, 7.1 namas tā āyudhāyānātatāya dhṛṣṇave /
MS, 2, 9, 7, 2.0 namo dhṛṣṇave ca pramṛśāya ca //
MS, 2, 10, 4, 5.1 saṃkrandanenānimiṣeṇa jiṣṇunā yutkāreṇa duścyavanena dhṛṣṇunā /
MS, 3, 16, 3, 2.2 śoṇā dhṛṣṇū nṛvāhasā //
Taittirīyasaṃhitā
TS, 4, 5, 1, 17.1 namas te astv āyudhāyānātatāya dhṛṣṇave /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 68.1 mā su bhitthā mā su riṣo 'mba dhṛṣṇu vīrayasva su /
Vārāhagṛhyasūtra
VārGS, 5, 9.6 ity ahataṃ vāsa ācchādya mitrasya cakṣur dharaṇaṃ balīyastejo yaśasvi sthaviraṃ ca dhṛṣṇu /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 3.2 sa upaveṣamādatte dhṛṣṭirasīti sa yadenenāgniṃ dhṛṣṇvivopacarati tena dhṛṣṭir atha yadenena yajña upālabhata upeva vā enenaitad veṣṭi tasmādupaveṣo nāma //
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
Ṛgveda
ṚV, 1, 6, 2.2 śoṇā dhṛṣṇū nṛvāhasā //
ṚV, 1, 30, 14.1 ā gha tvāvān tmanāpta stotṛbhyo dhṛṣṇav iyānaḥ /
ṚV, 1, 54, 2.2 yo dhṛṣṇunā śavasā rodasī ubhe vṛṣā vṛṣatvā vṛṣabho nyṛñjate //
ṚV, 1, 56, 4.2 yo dhṛṣṇunā śavasā bādhate tama iyarti reṇum bṛhad arhariṣvaṇiḥ //
ṚV, 1, 63, 3.1 tvaṃ satya indra dhṛṣṇur etān tvam ṛbhukṣā naryas tvaṃ ṣāṭ /
ṚV, 1, 81, 3.1 yad udīrata ājayo dhṛṣṇave dhīyate dhanā /
ṚV, 1, 84, 1.1 asāvi soma indra te śaviṣṭha dhṛṣṇav ā gahi /
ṚV, 1, 92, 1.2 niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ prati gāvo 'ruṣīr yanti mātaraḥ //
ṚV, 1, 167, 9.2 te dhṛṣṇunā śavasā śūśuvāṃso 'rṇo na dveṣo dhṛṣatā pari ṣṭhuḥ //
ṚV, 2, 16, 4.1 viśve hy asmai yajatāya dhṛṣṇave kratum bharanti vṛṣabhāya saścate /
ṚV, 2, 34, 1.1 dhārāvarā maruto dhṛṣṇvojaso mṛgā na bhīmās taviṣībhir arcinaḥ /
ṚV, 2, 37, 3.2 āyūyā dhṛṣṇo abhigūryā tvaṃ neṣṭrāt somaṃ draviṇodaḥ piba ṛtubhiḥ //
ṚV, 3, 36, 4.1 mahāṁ amatro vṛjane virapśy ugraṃ śavaḥ patyate dhṛṣṇv ojaḥ /
ṚV, 3, 52, 8.2 dive dive sadṛśīr indra tubhyaṃ vardhantu tvā somapeyāya dhṛṣṇo //
ṚV, 4, 16, 7.2 prārṇāṃsi samudriyāṇy ainoḥ patir bhavañchavasā śūra dhṛṣṇo //
ṚV, 4, 22, 5.2 yacchūra dhṛṣṇo dhṛṣatā dadhṛṣvān ahiṃ vajreṇa śavasāviveṣīḥ //
ṚV, 5, 52, 14.2 divo vā dhṛṣṇava ojasā stutā dhībhir iṣaṇyata //
ṚV, 6, 17, 1.2 vi yo dhṛṣṇo vadhiṣo vajrahasta viśvā vṛtram amitriyā śavobhiḥ //
ṚV, 6, 21, 7.2 tava pratnena yujyena sakhyā vajreṇa dhṛṣṇo apa tā nudasva //
ṚV, 6, 25, 5.1 nahi tvā śūro na turo na dhṛṣṇur na tvā yodho manyamāno yuyodha /
ṚV, 6, 29, 3.1 śriye te pādā duva ā mimikṣur dhṛṣṇur vajrī śavasā dakṣiṇāvān /
ṚV, 6, 37, 4.2 yayā vajrivaḥ pariyāsy aṃho maghā ca dhṛṣṇo dayase vi sūrīn //
ṚV, 6, 66, 5.1 makṣū na yeṣu dohase cid ayā ā nāma dhṛṣṇu mārutaṃ dadhānāḥ /
ṚV, 6, 67, 11.2 anu yad gāva sphurān ṛjipyaṃ dhṛṣṇuṃ yad raṇe vṛṣaṇaṃ yunajan //
ṚV, 7, 19, 3.1 tvaṃ dhṛṣṇo dhṛṣatā vītahavyam prāvo viśvābhir ūtibhiḥ sudāsam /
ṚV, 7, 20, 5.2 pra yaḥ senānīr adha nṛbhyo astīnaḥ satvā gaveṣaṇaḥ sa dhṛṣṇuḥ //
ṚV, 7, 56, 8.1 śubhro vaḥ śuṣmaḥ krudhmī manāṃsi dhunir munir iva śardhasya dhṛṣṇoḥ //
ṚV, 8, 24, 1.2 stuṣa ū ṣu vo nṛtamāya dhṛṣṇave //
ṚV, 8, 24, 4.2 dhṛṣatā dhṛṣṇo stavamāna ā bhara //
ṚV, 8, 33, 3.1 kaṇvebhir dhṛṣṇav ā dhṛṣad vājaṃ darṣi sahasriṇam /
ṚV, 8, 45, 14.1 kakuhaṃ cit tvā kave mandantu dhṛṣṇav indavaḥ /
ṚV, 8, 69, 8.2 arcantu putrakā uta puraṃ na dhṛṣṇv arcata //
ṚV, 8, 70, 3.2 indraṃ na yajñair viśvagūrtam ṛbhvasam adhṛṣṭaṃ dhṛṣṇvojasam //
ṚV, 8, 73, 18.1 puraṃ na dhṛṣṇav ā ruja kṛṣṇayā bādhito viśā /
ṚV, 8, 78, 3.1 uta naḥ karṇaśobhanā purūṇi dhṛṣṇav ā bhara /
ṚV, 8, 81, 7.1 upa kramasvā bhara dhṛṣatā dhṛṣṇo janānām /
ṚV, 9, 47, 2.2 ṛṇā ca dhṛṣṇuś cayate //
ṚV, 9, 48, 2.1 saṃvṛktadhṛṣṇum ukthyam mahāmahivratam madam /
ṚV, 9, 99, 1.1 ā haryatāya dhṛṣṇave dhanus tanvanti pauṃsyam /
ṚV, 9, 108, 6.2 abhi vrajaṃ tatniṣe gavyam aśvyaṃ varmīva dhṛṣṇav ā ruja //
ṚV, 10, 16, 7.2 net tvā dhṛṣṇur harasā jarhṛṣāṇo dadhṛg vidhakṣyan paryaṅkhayāte //
ṚV, 10, 22, 3.2 bhartā vajrasya dhṛṣṇoḥ pitā putram iva priyam //
ṚV, 10, 34, 14.1 mitraṃ kṛṇudhvaṃ khalu mṛḍatā no mā no ghoreṇa caratābhi dhṛṣṇu /
ṚV, 10, 49, 2.2 ahaṃ harī vṛṣaṇā vivratā raghū ahaṃ vajraṃ śavase dhṛṣṇv ā dade //
ṚV, 10, 69, 5.2 śūra iva dhṛṣṇuś cyavanaḥ sumitraḥ pra nu vocaṃ vādhryaśvasya nāma //
ṚV, 10, 69, 6.2 śūra iva dhṛṣṇuś cyavano janānāṃ tvam agne pṛtanāyūṃr abhi ṣyāḥ //
ṚV, 10, 103, 2.1 saṃkrandanenānimiṣeṇa jiṣṇunā yutkāreṇa duścyavanena dhṛṣṇunā /
ṚV, 10, 120, 4.2 ojīyo dhṛṣṇo sthiram ā tanuṣva mā tvā dabhan yātudhānā durevāḥ //
Mahābhārata
MBh, 1, 69, 26.5 dhṛṣṇuprakṛtibhāvau ca āvartā romarājayaḥ /
MBh, 2, 52, 16.1 na cākāmaḥ śakuninā devitāhaṃ na cenmāṃ dhṛṣṇur āhvayitā sabhāyām /
MBh, 14, 71, 15.1 jiṣṇuḥ sahiṣṇur dhṛṣṇuśca sa enaṃ pālayiṣyati /
Matsyapurāṇa
MPur, 37, 10.1 na cāpi tvāṃ dhṛṣṇavaḥ praṣṭumagre na ca tvamasmānpṛcchasi ke vayaṃ sma /