Occurrences

Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Āpastambadharmasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Garuḍapurāṇa
Āyurvedadīpikā
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 7, 1, 1.2 tṛtīyena brahmaṇā vāvṛdhānās turīyeṇāmanvata nāma dhenoḥ //
Kāṭhakasaṃhitā
KS, 10, 1, 39.0 dhenvā ghṛtaṃ payo 'naḍuhas taṇḍulāḥ //
KS, 10, 1, 48.0 dhenvā ghṛtaṃ payo 'naḍuhas taṇḍulāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 4, 39.0 ājyaṃ ca payaś ca dhenvāḥ //
MS, 1, 6, 8, 31.0 dhenvā vai ghṛtaṃ payo 'naḍuhas taṇḍulāḥ //
MS, 2, 1, 7, 16.0 dhenvā vai ghṛtaṃ payo 'naḍuhas taṇḍulāḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 17, 24.0 dhenoś cānirdaśāyāḥ //
Ṛgveda
ṚV, 3, 38, 7.1 tad in nv asya vṛṣabhasya dhenor ā nāmabhir mamire sakmyaṃ goḥ /
ṚV, 4, 1, 6.2 śuci ghṛtaṃ na taptam aghnyāyā spārhā devasya maṃhaneva dhenoḥ //
ṚV, 4, 1, 16.1 te manvata prathamaṃ nāma dhenos triḥ sapta mātuḥ paramāṇi vindan /
ṚV, 4, 41, 5.1 indrā yuvaṃ varuṇā bhūtam asyā dhiyaḥ pretārā vṛṣabheva dhenoḥ /
Arthaśāstra
ArthaŚ, 14, 3, 82.1 rātriprekṣāyāṃ pravṛttāyāṃ pradīpāgniṣu mṛtadhenoḥ stanān utkṛtya dāhayet //
Carakasaṃhitā
Ca, Indr., 12, 75.1 nṛbhirdhenvāḥ savatsāyā vaḍavāyāḥ striyāstathā /
Mahābhārata
MBh, 12, 37, 21.2 abhojyaṃ cāpyapeyaṃ ca dhenvā dugdham anirdaśam //
MBh, 12, 49, 40.1 jamadagnidhenvāste vatsam āninyur bharatarṣabha /
MBh, 12, 72, 16.1 ūdhaśchindyāddhi yo dhenvāḥ kṣīrārthī na labhet payaḥ /
MBh, 13, 57, 29.1 yāvanti lomāni bhavanti dhenvās tāvat phalaṃ prāpnute gopradātā /
MBh, 13, 78, 27.1 yāvanti lomāni bhavanti dhenvās tāvanti varṣāṇi mahīyate saḥ /
MBh, 13, 79, 9.1 dhenvāḥ pramāṇena samapramāṇāṃ dhenuṃ tilānām api ca pradāya /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 34.2 nṛbhir dhenvāḥ savatsāyā vaḍabāyāḥ striyā api //
Matsyapurāṇa
MPur, 53, 57.3 hemadhenvā yutaṃ tacca brahmalokaphalapradam //
MPur, 115, 2.1 dhenvāḥ prasūyamānāyāḥ phalaṃ dānasya me śrutam /
Garuḍapurāṇa
GarPur, 1, 111, 5.1 nodhaś chindyāttu yo dhenvāḥ kṣārārtho labhate payaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 11.2, 2.0 tasyā eveti māṣaparṇabhṛtadhenvāḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 30.1 pradeyaṃ navanītena dhenvā vā māṃsamiṣyate /
Śyainikaśāstra, 5, 51.1 dhenvāśca navanītena patriṇāṃ miśramāmiṣam /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 24.1 dhenoḥ śvāsānilasparśāt pāpāny apahatāni vai /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 91.1 yāvanti romāṇi bhavanti dhenvāstāvanti varṣāṇi mahīyate saḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 23.1 huṃkṛtena tato dhenvāḥ khaḍgapāśāsipāṇayaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 3, 7.2 tṛtīyena brahmaṇā saṃvidānās turīyeṇa manvata nāma dhenoḥ //