Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 43, 31.3 dhairyam ālambya vāmorūr hṛdayena pravepatā //
MBh, 1, 55, 31.6 dhairyād dharmācca satyācca vijayāccādhikaṃ priyam /
MBh, 1, 91, 8.1 mahābhiṣaṃ tu taṃ dṛṣṭvā nadī dhairyāccyutaṃ nṛpam /
MBh, 1, 96, 41.3 yaśaḥ kīrtiṃ balaṃ dhairyaṃ nṛpāṇām apahṛtya ca /
MBh, 1, 120, 10.2 avatasthe mahāprājño dhairyeṇa parameṇa ha //
MBh, 1, 138, 14.5 nidrāpahṛtadhairyāśca suṣupur bhṛśavihvalāḥ /
MBh, 1, 151, 25.62 aho rūpam aho dhairyam aho vīryaṃ ca śikṣitam /
MBh, 1, 165, 27.3 na cukṣubhe na dhairyācca vicacāla dhṛtavrataḥ //
MBh, 1, 179, 9.2 pīnaskandhorubāhuśca dhairyeṇa himavān iva /
MBh, 1, 203, 22.3 indraḥ sthāṇuśca bhagavān dhairyeṇa pratyavasthitau //
MBh, 3, 35, 4.2 śakyaṃ niyantum abhaviṣyad ātmā manyustu hanti puruṣasya dhairyam //
MBh, 3, 38, 35.3 na cainaṃ cālayāmāsa dhairyāt sudṛḍhaniścayam //
MBh, 3, 52, 16.1 aho rūpam aho kāntir aho dhairyaṃ mahātmanaḥ /
MBh, 3, 116, 9.1 sa tāṃ dṛṣṭvā cyutāṃ dhairyād brāhmyā lakṣmyā vivarjitām /
MBh, 3, 188, 62.1 dhairyaṃ tyaktvā mahīpāla dāruṇe yugasaṃkṣaye /
MBh, 3, 240, 4.2 yaśaḥpratāpadhairyaghnīṃ śatrūṇāṃ harṣavardhanīm //
MBh, 3, 240, 5.2 nirmāṇaṃ ca śarīrasya tato dhairyam avāpnuhi //
MBh, 3, 246, 24.1 kṣuddharmasaṃjñāṃ praṇudatyādatte dhairyam eva ca /
MBh, 3, 246, 27.2 indriyābhijayo dhairyaṃ saṃvibhāgo damaḥ śamaḥ //
MBh, 4, 4, 30.1 na cātidhairyeṇa cared gurutāṃ hi vrajet tathā /
MBh, 5, 9, 18.1 na sa śakyaḥ sudurdharṣo dhairyāccālayituṃ prabho /
MBh, 5, 35, 42.1 jarā rūpaṃ harati hi dhairyam āśā mṛtyuḥ prāṇān dharmacaryām asūyā /
MBh, 5, 42, 12.2 ete bālānmṛtyave prāpayanti dhīrāstu dhairyeṇa taranti mṛtyum //
MBh, 5, 56, 51.2 tava dhairyaṃ ca vīryaṃ ca pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 5, 58, 28.2 aviṣādaśca dhairyaṃ ca pārthānnānyatra vidyate //
MBh, 5, 101, 21.1 praṇidhānena dhairyeṇa rūpeṇa vayasā ca me /
MBh, 5, 144, 23.3 uvāca putram āśliṣya karṇaṃ dhairyād akampitam //
MBh, 5, 149, 12.1 vayasā śāstrato dhairyāt kulenābhijanena ca /
MBh, 5, 180, 16.2 yudhyasva tvaṃ raṇe yatto dhairyam ālambya kaurava //
MBh, 6, 55, 51.1 vāsudevastvasaṃbhrānto dhairyam āsthāya sattvavān /
MBh, 6, 80, 14.1 sa tu dhairyeṇa taṃ kopaṃ saṃnivārya mahāyaśāḥ /
MBh, 6, 86, 33.2 eko bahubhir atyarthaṃ dhairyād rājanna vivyathe //
MBh, 6, 102, 42.1 vāsudevastvasaṃbhrānto dhairyam āsthāya sātvataḥ /
MBh, 6, 107, 6.2 dhairyam ālambya tejasvī jahāsa ca nanāda ca //
MBh, 6, 116, 9.1 bhīṣmastu vedanāṃ dhairyānnigṛhya bharatarṣabha /
MBh, 7, 14, 26.2 dhairyānmadrādhipastasthau vajrair girir ivāhataḥ //
MBh, 7, 33, 9.1 yudhiṣṭhirasya dhairyeṇa kṛṣṇasya caritena ca /
MBh, 7, 66, 23.2 dhairyam ālambya bībhatsur droṇaṃ vivyādha patribhiḥ //
MBh, 7, 111, 35.1 vikramaṃ bhujayor vīryaṃ dhairyaṃ ca viditātmanaḥ /
MBh, 7, 135, 37.1 nākampata mahābāhuḥ svadhairyaṃ samupāśritaḥ /
MBh, 7, 155, 9.2 dhairyasya vaikṛtaṃ brūhi tvam adya madhusūdana //
MBh, 7, 164, 75.2 hataḥ sa iti ca śrutvā naiva dhairyād akampata //
MBh, 7, 167, 25.2 udyamyātmānam ugrāya karmaṇe dhairyam āsthitāḥ /
MBh, 8, 3, 11.1 saṃstabhya ca mano bhūyo rājā dhairyasamanvitaḥ /
MBh, 8, 4, 104.3 balaṃ mahad durbhidam alpadhairyaiḥ samāśritau yotsyamānau tvadarthe //
MBh, 8, 60, 16.2 tasmād rathāc cyāvayituṃ na śekur dhairyāt kṛtātmānam ivendriyāṇi //
MBh, 8, 65, 40.3 marmasv avidhyat sa cacāla duḥkhād dhairyāt tu tasthāv atimātradhairyaḥ //
MBh, 8, 65, 40.3 marmasv avidhyat sa cacāla duḥkhād dhairyāt tu tasthāv atimātradhairyaḥ //
MBh, 11, 10, 17.1 rājaṃstvam anujānīhi dhairyam ātiṣṭha cottamam /
MBh, 11, 12, 11.2 putrasnehastu dharmātman dhairyānmāṃ samacālayat //
MBh, 11, 25, 34.3 duḥkhopahatavijñānā dhairyam utsṛjya bhārata //
MBh, 12, 3, 9.1 karṇastu vedanāṃ dhairyād asahyāṃ vinigṛhya tām /
MBh, 12, 3, 25.2 kṣatriyasyaiva te dhairyaṃ kāmayā satyam ucyatām //
MBh, 12, 11, 28.1 tasmāt tvam api durdharṣa dhairyam ālambya śāśvatam /
MBh, 12, 16, 1.3 dhairyam āsthāya tejasvī jyeṣṭhaṃ bhrātaram abravīt //
MBh, 12, 28, 23.1 kule janma tathā vīryam ārogyaṃ dhairyam eva ca /
MBh, 12, 56, 47.1 na saṃtyājyaṃ ca te dhairyaṃ kadācid api pāṇḍava /
MBh, 12, 84, 19.2 tejo dhairyaṃ kṣamā śaucam anurāga sthitir dhṛtiḥ //
MBh, 12, 103, 14.2 dhairyaṃ cāviśate yodhān vijayasya mukhaṃ tu tat //
MBh, 12, 112, 44.1 na cāpi sa mahāprājñastasmād dhairyāccacāla ha /
MBh, 12, 120, 35.1 dhṛtir dākṣyaṃ saṃyamo buddhir agryā dhairyaṃ śauryaṃ deśakālo 'pramādaḥ /
MBh, 12, 121, 27.2 madaḥ pramādo darpaśca dambho dhairyaṃ nayānayau //
MBh, 12, 137, 81.1 vidyā śauryaṃ ca dākṣyaṃ ca balaṃ dhairyaṃ ca pañcamam /
MBh, 12, 156, 12.1 damo nānyaspṛhā nityaṃ dhairyaṃ gāmbhīryam eva ca /
MBh, 12, 156, 16.2 lokasaṃgrahaṇārthaṃ tu sā tu dhairyeṇa labhyate //
MBh, 12, 208, 12.2 tasmānmanovākśarīrair ācared dhairyam ātmanaḥ //
MBh, 12, 220, 4.1 dhairyeṇa yuktasya sataḥ śarīraṃ na viśīryate /
MBh, 12, 220, 5.2 tasya sthairyaṃ ca dhairyaṃ ca vyavasāyaśca karmasu //
MBh, 12, 221, 28.2 svadharmam anutiṣṭhatsu dhairyād acaliteṣu ca /
MBh, 12, 243, 8.2 virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa vartate //
MBh, 12, 258, 43.2 śrutadhairyaprasādena paścāttāpam upāgataḥ //
MBh, 12, 266, 6.2 icchāṃ dveṣaṃ ca kāmaṃ ca dhairyeṇa vinivartayet //
MBh, 12, 288, 17.1 yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā yo vā hato na pratihanti dhairyāt /
MBh, 12, 288, 21.2 virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa sidhyati //
MBh, 12, 289, 59.2 siddhiṃ ca devīṃ varuṇasya patnīṃ tejaśca kṛtsnaṃ sumahacca dhairyam //
MBh, 12, 309, 75.2 sumahad dhairyam ālambya dharmaṃ sarvātmanā kuru //
MBh, 12, 311, 6.1 sa tu dhairyeṇa mahatā nigṛhṇan hṛcchayaṃ muniḥ /
MBh, 13, 11, 12.1 lolām acokṣām avalehinīṃ ca vyapetadhairyāṃ kalahapriyāṃ ca /
MBh, 13, 16, 50.2 ṛtuvīryastapodhairyo hyabdaguhyorupādavān //
MBh, 13, 53, 46.2 rājñaścāpi sabhāryasya dhairyaṃ paśyata yādṛśam //
MBh, 13, 137, 11.3 vīryadhairyayaśaḥśaucair vikrameṇaujasāpi vā //
MBh, 14, 68, 15.1 utthāya tu punar dhairyāt tadā matsyapateḥ sutā /
MBh, 15, 5, 15.3 gāndhārī hataputreyaṃ dhairyeṇodīkṣate ca mām //
MBh, 15, 8, 3.2 putraśokaṃ mahārāja dhairyeṇodvahate bhṛśam //
MBh, 15, 45, 44.2 nigṛhya bāṣpaṃ dhairyeṇa dharmarājo 'bravīd idam //