Occurrences

Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Dhanurveda
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Kaṭhopaniṣad
KaṭhUp, 6, 17.2 taṃ svāccharīrāt pravṛhen muñjād iveṣīkāṃ dhairyeṇa /
Maitrāyaṇīsaṃhitā
MS, 1, 4, 8, 42.0 ayā maryādhairyeṇeti khalu vā āhuḥ //
MS, 2, 4, 2, 30.0 ardhaṃ vai prajāpater ātmano dhairyam āsīd ardhaṃ mālvyam //
MS, 2, 4, 2, 31.0 yad dhairyaṃ tat purastād akuruta yan mālvyaṃ tat paścāt paryauhata //
MS, 2, 4, 2, 32.0 yad dhairyaṃ somo vai sa //
Avadānaśataka
AvŚat, 1, 11.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 2, 12.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 3, 15.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 4, 13.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 6, 4.8 dhairyam avalambyottiṣṭha /
AvŚat, 6, 13.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 7, 14.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 8, 11.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 9, 13.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 10, 12.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 17, 12.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 20, 8.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 22, 8.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 23, 10.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
Buddhacarita
BCar, 1, 12.1 dīptyā ca dhairyeṇa ca yo rarāja bālo ravibhūmimivāvatīrṇaḥ /
BCar, 4, 5.1 saumyatvāccaiva dhairyācca kāścidenaṃ prajajñire /
BCar, 4, 54.1 evamākṣipyamāṇo 'pi sa tu dhairyāvṛtendriyaḥ /
BCar, 8, 51.2 vihāya dhairyaṃ virurāva gautamī tatāma caivāśrumukhī jagāda ca //
BCar, 8, 81.1 iti tanayaviyogajātaduḥkhaḥ kṣitisadṛśaṃ sahajaṃ vihāya dhairyam /
BCar, 8, 83.1 tyaja naravara śokamehi dhairyaṃ kudhṛtirivārhasi dhīra nāśru moktum /
BCar, 12, 113.2 kāntidhairye babhāraikaḥ śaśāṅkārṇavayordvayoḥ //
BCar, 13, 34.2 svaiḥ svaiḥ prabhāvairatha sāsya senā taddhairyabhedāya matiṃ cakāra //
BCar, 13, 65.1 kṣamāśipho dhairyavigāḍhamūlaścāritrapuṣpaḥ smṛtibuddhiśākhaḥ /
BCar, 14, 1.1 tato mārabalaṃ jitvā dhairyeṇa ca śamena ca /
Carakasaṃhitā
Ca, Sū., 1, 58.2 mānaso jñānavijñānadhairyasmṛtisamādhibhiḥ //
Ca, Sū., 7, 58.1 buddhividyāvayaḥśīladhairyasmṛtisamādhibhiḥ /
Ca, Sū., 28, 37.2 vāgviśuddhiḥ śamo dhairyam āśrayanti parīkṣakam //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Mahābhārata
MBh, 1, 43, 31.3 dhairyam ālambya vāmorūr hṛdayena pravepatā //
MBh, 1, 55, 31.6 dhairyād dharmācca satyācca vijayāccādhikaṃ priyam /
MBh, 1, 91, 8.1 mahābhiṣaṃ tu taṃ dṛṣṭvā nadī dhairyāccyutaṃ nṛpam /
MBh, 1, 96, 41.3 yaśaḥ kīrtiṃ balaṃ dhairyaṃ nṛpāṇām apahṛtya ca /
MBh, 1, 120, 10.2 avatasthe mahāprājño dhairyeṇa parameṇa ha //
MBh, 1, 138, 14.5 nidrāpahṛtadhairyāśca suṣupur bhṛśavihvalāḥ /
MBh, 1, 151, 25.62 aho rūpam aho dhairyam aho vīryaṃ ca śikṣitam /
MBh, 1, 165, 27.3 na cukṣubhe na dhairyācca vicacāla dhṛtavrataḥ //
MBh, 1, 179, 9.2 pīnaskandhorubāhuśca dhairyeṇa himavān iva /
MBh, 1, 203, 22.3 indraḥ sthāṇuśca bhagavān dhairyeṇa pratyavasthitau //
MBh, 3, 35, 4.2 śakyaṃ niyantum abhaviṣyad ātmā manyustu hanti puruṣasya dhairyam //
MBh, 3, 38, 35.3 na cainaṃ cālayāmāsa dhairyāt sudṛḍhaniścayam //
MBh, 3, 52, 16.1 aho rūpam aho kāntir aho dhairyaṃ mahātmanaḥ /
MBh, 3, 116, 9.1 sa tāṃ dṛṣṭvā cyutāṃ dhairyād brāhmyā lakṣmyā vivarjitām /
MBh, 3, 188, 62.1 dhairyaṃ tyaktvā mahīpāla dāruṇe yugasaṃkṣaye /
MBh, 3, 240, 4.2 yaśaḥpratāpadhairyaghnīṃ śatrūṇāṃ harṣavardhanīm //
MBh, 3, 240, 5.2 nirmāṇaṃ ca śarīrasya tato dhairyam avāpnuhi //
MBh, 3, 246, 24.1 kṣuddharmasaṃjñāṃ praṇudatyādatte dhairyam eva ca /
MBh, 3, 246, 27.2 indriyābhijayo dhairyaṃ saṃvibhāgo damaḥ śamaḥ //
MBh, 4, 4, 30.1 na cātidhairyeṇa cared gurutāṃ hi vrajet tathā /
MBh, 5, 9, 18.1 na sa śakyaḥ sudurdharṣo dhairyāccālayituṃ prabho /
MBh, 5, 35, 42.1 jarā rūpaṃ harati hi dhairyam āśā mṛtyuḥ prāṇān dharmacaryām asūyā /
MBh, 5, 42, 12.2 ete bālānmṛtyave prāpayanti dhīrāstu dhairyeṇa taranti mṛtyum //
MBh, 5, 56, 51.2 tava dhairyaṃ ca vīryaṃ ca pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 5, 58, 28.2 aviṣādaśca dhairyaṃ ca pārthānnānyatra vidyate //
MBh, 5, 101, 21.1 praṇidhānena dhairyeṇa rūpeṇa vayasā ca me /
MBh, 5, 144, 23.3 uvāca putram āśliṣya karṇaṃ dhairyād akampitam //
MBh, 5, 149, 12.1 vayasā śāstrato dhairyāt kulenābhijanena ca /
MBh, 5, 180, 16.2 yudhyasva tvaṃ raṇe yatto dhairyam ālambya kaurava //
MBh, 6, 55, 51.1 vāsudevastvasaṃbhrānto dhairyam āsthāya sattvavān /
MBh, 6, 80, 14.1 sa tu dhairyeṇa taṃ kopaṃ saṃnivārya mahāyaśāḥ /
MBh, 6, 86, 33.2 eko bahubhir atyarthaṃ dhairyād rājanna vivyathe //
MBh, 6, 102, 42.1 vāsudevastvasaṃbhrānto dhairyam āsthāya sātvataḥ /
MBh, 6, 107, 6.2 dhairyam ālambya tejasvī jahāsa ca nanāda ca //
MBh, 6, 116, 9.1 bhīṣmastu vedanāṃ dhairyānnigṛhya bharatarṣabha /
MBh, 7, 14, 26.2 dhairyānmadrādhipastasthau vajrair girir ivāhataḥ //
MBh, 7, 33, 9.1 yudhiṣṭhirasya dhairyeṇa kṛṣṇasya caritena ca /
MBh, 7, 66, 23.2 dhairyam ālambya bībhatsur droṇaṃ vivyādha patribhiḥ //
MBh, 7, 111, 35.1 vikramaṃ bhujayor vīryaṃ dhairyaṃ ca viditātmanaḥ /
MBh, 7, 135, 37.1 nākampata mahābāhuḥ svadhairyaṃ samupāśritaḥ /
MBh, 7, 155, 9.2 dhairyasya vaikṛtaṃ brūhi tvam adya madhusūdana //
MBh, 7, 164, 75.2 hataḥ sa iti ca śrutvā naiva dhairyād akampata //
MBh, 7, 167, 25.2 udyamyātmānam ugrāya karmaṇe dhairyam āsthitāḥ /
MBh, 8, 3, 11.1 saṃstabhya ca mano bhūyo rājā dhairyasamanvitaḥ /
MBh, 8, 4, 104.3 balaṃ mahad durbhidam alpadhairyaiḥ samāśritau yotsyamānau tvadarthe //
MBh, 8, 60, 16.2 tasmād rathāc cyāvayituṃ na śekur dhairyāt kṛtātmānam ivendriyāṇi //
MBh, 8, 65, 40.3 marmasv avidhyat sa cacāla duḥkhād dhairyāt tu tasthāv atimātradhairyaḥ //
MBh, 8, 65, 40.3 marmasv avidhyat sa cacāla duḥkhād dhairyāt tu tasthāv atimātradhairyaḥ //
MBh, 11, 10, 17.1 rājaṃstvam anujānīhi dhairyam ātiṣṭha cottamam /
MBh, 11, 12, 11.2 putrasnehastu dharmātman dhairyānmāṃ samacālayat //
MBh, 11, 25, 34.3 duḥkhopahatavijñānā dhairyam utsṛjya bhārata //
MBh, 12, 3, 9.1 karṇastu vedanāṃ dhairyād asahyāṃ vinigṛhya tām /
MBh, 12, 3, 25.2 kṣatriyasyaiva te dhairyaṃ kāmayā satyam ucyatām //
MBh, 12, 11, 28.1 tasmāt tvam api durdharṣa dhairyam ālambya śāśvatam /
MBh, 12, 16, 1.3 dhairyam āsthāya tejasvī jyeṣṭhaṃ bhrātaram abravīt //
MBh, 12, 28, 23.1 kule janma tathā vīryam ārogyaṃ dhairyam eva ca /
MBh, 12, 56, 47.1 na saṃtyājyaṃ ca te dhairyaṃ kadācid api pāṇḍava /
MBh, 12, 84, 19.2 tejo dhairyaṃ kṣamā śaucam anurāga sthitir dhṛtiḥ //
MBh, 12, 103, 14.2 dhairyaṃ cāviśate yodhān vijayasya mukhaṃ tu tat //
MBh, 12, 112, 44.1 na cāpi sa mahāprājñastasmād dhairyāccacāla ha /
MBh, 12, 120, 35.1 dhṛtir dākṣyaṃ saṃyamo buddhir agryā dhairyaṃ śauryaṃ deśakālo 'pramādaḥ /
MBh, 12, 121, 27.2 madaḥ pramādo darpaśca dambho dhairyaṃ nayānayau //
MBh, 12, 137, 81.1 vidyā śauryaṃ ca dākṣyaṃ ca balaṃ dhairyaṃ ca pañcamam /
MBh, 12, 156, 12.1 damo nānyaspṛhā nityaṃ dhairyaṃ gāmbhīryam eva ca /
MBh, 12, 156, 16.2 lokasaṃgrahaṇārthaṃ tu sā tu dhairyeṇa labhyate //
MBh, 12, 208, 12.2 tasmānmanovākśarīrair ācared dhairyam ātmanaḥ //
MBh, 12, 220, 4.1 dhairyeṇa yuktasya sataḥ śarīraṃ na viśīryate /
MBh, 12, 220, 5.2 tasya sthairyaṃ ca dhairyaṃ ca vyavasāyaśca karmasu //
MBh, 12, 221, 28.2 svadharmam anutiṣṭhatsu dhairyād acaliteṣu ca /
MBh, 12, 243, 8.2 virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa vartate //
MBh, 12, 258, 43.2 śrutadhairyaprasādena paścāttāpam upāgataḥ //
MBh, 12, 266, 6.2 icchāṃ dveṣaṃ ca kāmaṃ ca dhairyeṇa vinivartayet //
MBh, 12, 288, 17.1 yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā yo vā hato na pratihanti dhairyāt /
MBh, 12, 288, 21.2 virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa sidhyati //
MBh, 12, 289, 59.2 siddhiṃ ca devīṃ varuṇasya patnīṃ tejaśca kṛtsnaṃ sumahacca dhairyam //
MBh, 12, 309, 75.2 sumahad dhairyam ālambya dharmaṃ sarvātmanā kuru //
MBh, 12, 311, 6.1 sa tu dhairyeṇa mahatā nigṛhṇan hṛcchayaṃ muniḥ /
MBh, 13, 11, 12.1 lolām acokṣām avalehinīṃ ca vyapetadhairyāṃ kalahapriyāṃ ca /
MBh, 13, 16, 50.2 ṛtuvīryastapodhairyo hyabdaguhyorupādavān //
MBh, 13, 53, 46.2 rājñaścāpi sabhāryasya dhairyaṃ paśyata yādṛśam //
MBh, 13, 137, 11.3 vīryadhairyayaśaḥśaucair vikrameṇaujasāpi vā //
MBh, 14, 68, 15.1 utthāya tu punar dhairyāt tadā matsyapateḥ sutā /
MBh, 15, 5, 15.3 gāndhārī hataputreyaṃ dhairyeṇodīkṣate ca mām //
MBh, 15, 8, 3.2 putraśokaṃ mahārāja dhairyeṇodvahate bhṛśam //
MBh, 15, 45, 44.2 nigṛhya bāṣpaṃ dhairyeṇa dharmarājo 'bravīd idam //
Manusmṛti
ManuS, 12, 32.1 ārambharucitādhairyam asatkāryaparigrahaḥ /
Rāmāyaṇa
Rām, Bā, 1, 16.2 samudra iva gāmbhīrye dhairyeṇa himavān iva //
Rām, Ay, 12, 10.2 kṛcchrād dhairyeṇa saṃstabhya kaikeyīm idam abravīt //
Rām, Ay, 19, 2.2 uvācedaṃ sa dhairyeṇa dhārayan sattvam ātmavān //
Rām, Ay, 56, 12.1 śoko nāśayate dhairyaṃ śoko nāśayate śrutam /
Rām, Ay, 93, 29.2 aśaknuvan dhārayituṃ dhairyād vacanam abravīt //
Rām, Ār, 52, 22.1 tataḥ krodho mamāpūrvo dhairyasyopari vardhate /
Rām, Ki, 6, 15.2 hā priyeti rudan dhairyam utsṛjya nyapatat kṣitau //
Rām, Ki, 7, 5.1 alaṃ vaiklavyam ālambya dhairyam ātmagataṃ smara /
Rām, Ki, 7, 6.2 na cāham evaṃ śocāmi na ca dhairyaṃ parityaje //
Rām, Ki, 7, 8.1 bāṣpam āpatitaṃ dhairyān nigrahītuṃ tvam arhasi /
Rām, Ki, 8, 6.2 niścalā bhavati prītir dhairyam ātmavatām iva //
Rām, Ki, 8, 29.2 dhārayāmāsa dhairyeṇa sugrīvo rāmasaṃnidhau //
Rām, Ki, 54, 2.2 vikramaiś caiva dhairyaṃ ca sugrīve nopapadyate //
Rām, Su, 22, 42.2 rākṣasībhiḥ sughorābhir dhairyam utsṛjya roditi //
Rām, Su, 26, 20.1 śokānimittāni tadā bahūni dhairyārjitāni pravarāṇi loke /
Rām, Su, 34, 28.2 nāsīd vyathā yasya na bhīr na śokaḥ kaccit sa dhairyaṃ hṛdaye karoti //
Rām, Su, 47, 17.1 aho rūpam aho dhairyam aho sattvam aho dyutiḥ /
Rām, Yu, 32, 5.1 sa cintayitvā suciraṃ dhairyam ālambya rāvaṇaḥ /
Rām, Yu, 55, 41.1 tad vākyaṃ harirājasya sattvadhairyasamanvitam /
Rām, Yu, 72, 2.1 tato dhairyam avaṣṭabhya rāmaḥ parapuraṃjayaḥ /
Rām, Yu, 94, 11.1 dharṣaṇāmarṣito rāmo dhairyaṃ roṣeṇa laṅghayan /
Rām, Utt, 35, 3.1 śauryaṃ dākṣyaṃ balaṃ dhairyaṃ prājñatā nayasādhanam /
Rām, Utt, 36, 41.2 gāmbhīryacāturyasuvīryadhairyair hanūmataḥ ko 'pyadhiko 'sti loke //
Rām, Utt, 51, 13.1 sa tvaṃ puruṣaśārdūla dhairyeṇa susamāhitaḥ /
Rām, Utt, 81, 6.2 uvāca sarvān suhṛdo dhairyeṇa susamāhitaḥ //
Saundarānanda
SaundĀ, 2, 15.2 arakṣīddhairyavīryābhyāmindriyāṇyapi ca prajāḥ //
SaundĀ, 7, 12.2 kāmāgnināntarhṛdi dahyamāno vihāya dhairyaṃ vilalāpa tattat //
SaundĀ, 7, 23.2 kasyāsti dhairyaṃ navayauvanasya māse madhau dharmasapatnabhūte //
SaundĀ, 7, 34.2 cacāla dhairyānmunir ṛṣyaśṛṅgaḥ śailo mahīkampa ivoccaśṛṅgaḥ //
SaundĀ, 10, 1.2 nandaṃ nirānandamapetadhairyam abhyujjihīrṣurmunirājuhāva //
SaundĀ, 10, 54.1 prasīda sīdāmi vimuñca mā mune vasundharādhairya na dhairyamasti me /
SaundĀ, 10, 54.1 prasīda sīdāmi vimuñca mā mune vasundharādhairya na dhairyamasti me /
SaundĀ, 13, 37.1 niyamājirasaṃsthena dhairyakārmukadhāriṇā /
SaundĀ, 16, 60.1 rāgoddhate cetasi dhairyametya niṣevitavyaṃ tvaśubhaṃ nimittam /
SaundĀ, 17, 6.1 saṃdhāya dhairyaṃ praṇidhāya vīryaṃ vyapohya saktiṃ parigṛhya śaktim /
Amaruśataka
AmaruŚ, 1, 92.2 dhairyaṃ kartumapi sthirīkṛtamidaṃ cetaḥ kathaṃcin mayā baddho mānaparigrahe parikaraḥ siddhistu daivasthitā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 26.2 dhīdhairyātmādivijñānaṃ manodoṣauṣadhaṃ param //
Bhallaṭaśataka
BhallŚ, 1, 8.1 māne necchati vārayaty upaśame kṣmām ālikhantyāṃ hriyāṃ svātantrye parivṛtya tiṣṭhati karau vyādhūya dhairyaṃ gate /
Bodhicaryāvatāra
BoCA, 5, 47.2 svacittaṃ pratyavekṣyādau kuryāddhairyeṇa yuktimat //
BoCA, 8, 19.2 svayameva ca yātyetad dhairyaṃ kṛtvā pratīkṣatām //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 229.1 tena dhairyaprakarṣeṇa manaḥ saṃdhṛtya cañcalam /
BKŚS, 12, 6.2 rājā ca śrutavṛttāntaḥ sāsthāno dhairyam atyajat //
BKŚS, 12, 18.2 prayatnād dhairyam ādhāya pragalbheva tam abravam //
BKŚS, 15, 23.2 yayā hastatale bhartā gurudhairyo 'pi nartitaḥ //
BKŚS, 18, 552.2 tan me bhagavatā dhairyāt saubhāgyaṃ durbhagīkṛtam //
BKŚS, 20, 221.1 krodhāpahatadhairyatvād vācyāvācyāvivecinā /
BKŚS, 20, 259.2 evaṃ gambhīradhairyeti durbodhāḥ parabuddhayaḥ //
BKŚS, 22, 310.1 tayātidhairyāṅkuśavāriterṣyayā dvijātikanyāṃ pariṇāyitaḥ patiḥ /
Daśakumāracarita
DKCar, 2, 4, 78.0 athāsau nirbhayo 'dya priyatamāvirahapāṇḍubhir avayavair dhairyastambhitāśruparyākulena cakṣuṣoṣmaśvāsaśoṣitābhir ivānatipeśalābhir vāgbhir viyogaṃ darśayantam kathamapi rājakule kāryāṇi kārayantam pūrvasaṃketitaiḥ puruṣair abhigrāhyābandhayat //
DKCar, 2, 7, 37.0 nirastadhairyastāṃ sa rājā niyataṃ saṃjighṛkṣet //
DKCar, 2, 8, 216.0 mayāpi sasmitaṃ mañjuvādinīrāgalīnadṛṣṭilīḍhadhairyeṇa evamastu iti labdhabhaikṣaḥ nālījaṅghamākārya nirgamya tataśca taṃ cānuyāntaṃ śanairapṛccham kvāsāvalpāyuḥ prathitaḥ pracaṇḍavarmā iti //
DKCar, 2, 9, 9.0 tadākarṇya tatpratyayāddhairyamavalambyādyaprabhṛtyahaṃ devī ca prāṇamadhārayāva //
Divyāvadāna
Divyāv, 4, 40.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ /
Divyāv, 5, 12.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ /
Divyāv, 11, 65.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ /
Divyāv, 19, 80.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti dhīrāḥ /
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 262.1 gate ca viralatāṃ śoke śanaiḥ śanair avinayanidānatayā svātantryasya kutūhalabahulatayā ca bālabhāvasya dhairyapratipakṣatayā ca yauvanārambhasya śaiśavocitānyanekāni cāpalānyācarannitvaro babhūva //
Kirātārjunīya
Kir, 3, 21.1 nirīkṣya saṃrambhanirastadhairyaṃ rādheyam ārādhitajāmadagnyam /
Kir, 3, 34.1 dhairyeṇa viśvāsyatayā maharṣes tīvrād arātiprabhavācca manyoḥ /
Kir, 3, 38.1 dhairyāvasādena hṛtaprasādā vanyadvipeneva nidāghasindhuḥ /
Kir, 6, 28.2 na jagāma vismayavaśaṃ vaśināṃ na nihanti dhairyam anubhāvaguṇaḥ //
Kir, 8, 50.1 udasya dhairyaṃ dayitena sādaraṃ prasāditāyāḥ karavārivāritam /
Kir, 9, 36.2 māninībhir apahastitadhairyaḥ sādayann iva mado 'valalambe //
Kir, 12, 3.2 vyāpa nagapatir iva sthiratāṃ mahatāṃ hi dhairyam avibhāvyavaibhavam //
Kir, 12, 7.2 dhairyaguṇam avajayan vijayī dadṛśe samunnatataraḥ sa śailataḥ //
Kir, 14, 1.2 jahau na dhairyaṃ kupito 'pi pāṇḍavaḥ sudurgrahāntaḥkaraṇā hi sādhavaḥ //
Kir, 14, 37.1 niṣaṇṇam āpatpratikārakāraṇe śarāsane dhairya ivānapāyini /
Kir, 14, 39.1 nijena nītaṃ vijitānyagauravaṃ gabhīratāṃ dhairyaguṇena bhūyasā /
Kir, 16, 30.1 aṃsasthalaiḥ kecid abhinnadhairyāḥ skandheṣu saṃśleṣavatāṃ tarūṇām /
Kir, 17, 3.1 tejaḥ samāśritya parair ahāryaṃ nijaṃ mahanmitram ivorudhairyam /
Kumārasaṃbhava
KumSaṃ, 3, 10.2 kuryāṃ harasyāpi pinākapāṇer dhairyacyutiṃ ke mama dhanvino 'nye //
KumSaṃ, 3, 67.1 haras tu kiṃcit pariluptadhairyaś candrodayārambha ivāmburāśiḥ /
Kāvyādarśa
KāvĀ, 1, 49.2 spardhate ruddhamaddhairyo vararāmāmukhānilaiḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 50.1 kāntyā candramasaṃ dhāmnā sūryaṃ dhairyeṇa cārṇavam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 181.1 dhairyalāvaṇyagāmbhīryapramukhais tvam udanvataḥ /
Kūrmapurāṇa
KūPur, 1, 20, 36.1 sa kṛtvā paramaṃ dhairyaṃ rāmāya kṛtaniścayaḥ /
KūPur, 2, 27, 27.2 sthānāsanābhyāṃ viharenna kvacid dhairyamutsṛjet //
KūPur, 2, 30, 15.2 vanyamūlaphalair vāpi vartayed dhairyam ākṣitaḥ //
Liṅgapurāṇa
LiPur, 1, 95, 19.2 dhairyaṃ balaṃ ca samavāpya yayurvisṛjya ā diṅmukhāntam asurakṣaṇatatparāś ca //
LiPur, 1, 96, 2.1 kiṃ kiṃ dhairyaṃ kṛtaṃ tena brūhi sarvam aśeṣataḥ /
LiPur, 1, 98, 158.1 dhairyāgryadhuryo dhātrīśaḥ śākalyaḥ śarvarīpatiḥ /
Matsyapurāṇa
MPur, 10, 33.1 dhairyavāsanā lokāḥ pṛthau rājyaṃ praśāsati /
MPur, 14, 8.1 dhairyeṇa tasya sā lokairamāvāsyeti viśrutā /
MPur, 150, 55.1 hṛdi dhairyaṃ samālambya kiṃcitsaṃtrastamānasaḥ /
MPur, 150, 59.2 sa kṣaṇāddhairyamālambya dhanurākṛṣya bhairavam //
MPur, 152, 31.2 tato'sya kiṃcic calitasya dhairyāduvāca śaṅkhāmbujaśārṅgapāṇiḥ //
MPur, 153, 168.1 astrāṇi tejāṃsi dhanāni dhairyaṃ senābalaṃ vīryaparākramau ca /
MPur, 154, 147.1 śrutvaitatsaṃbhramāviṣṭo dhvastadhairyo mahābalaḥ /
MPur, 154, 222.1 cāpalyamūrdhni vidhvastadhairyādhārāṃ mahābalām /
MPur, 154, 223.1 pidhāya dhairyadvārāṇi saṃtoṣamapakṛṣya ca /
MPur, 154, 238.2 īṣatkopasamāviṣṭo dhairyamālambya dhūrjaṭiḥ //
MPur, 154, 245.1 babhūva bhūdharaupamyadhairyo'pi madanonmukhaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 44.2 tasmād asyāḥ kumudaviśadāny arhasi tvaṃ na dhairyān moghīkartuṃ caṭulaśaphorodvartanaprekṣitāni //
Nāṭyaśāstra
NāṭŚ, 6, 67.3 tasya sthairyadhairyaśauryatyāgavaiśāradyādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
NāṭŚ, 6, 68.1 sthitidhairyavīryagarvair utsāhaparākramaprabhāvaiśca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 115.1 brahmacarye sthitaṃ dhairyaṃ brahmacarye sthitaṃ tapaḥ /
Suśrutasaṃhitā
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 34, 10.2 ājñā tyāgaḥ kṣamā dhairyaṃ vikramaścāpyamānuṣaḥ //
Su, Cik., 24, 77.2 sattvotsāhabalasthairyadhairyavīryavivardhanam //
Su, Utt., 47, 8.1 kāmyatā manasastuṣṭirdhairyaṃ tejo 'tivikramaḥ /
Viṣṇupurāṇa
ViPur, 1, 8, 4.2 rudras tvaṃ deva nāmnāsi mā rodīr dhairyam āvaha /
ViPur, 5, 2, 11.2 medhā ca bodhagarbhāsi dhairyagarbhodvahā dhṛtiḥ //
ViPur, 5, 11, 15.1 imamadrimahaṃ dhairyādutpāṭyoruśilāghanam /
Śatakatraya
ŚTr, 1, 63.1 vipadi dhairyam athābhyudaye kṣamā sadasi vākyapaṭutā yudhi vikramaḥ /
ŚTr, 1, 105.1 kadarthitasyāpi hi dhairyavṛtterna śakyate dhairyaguṇaḥ pramārṣṭum /
ŚTr, 1, 105.1 kadarthitasyāpi hi dhairyavṛtterna śakyate dhairyaguṇaḥ pramārṣṭum /
ŚTr, 2, 24.1 prāṅ mām eti manāg anāgatarasaṃ jātābhilāṣāṃ tataḥ savrīḍaṃ tad anu ślathodyamam atha pradhvastadhairyaṃ punaḥ /
ŚTr, 2, 31.1 saṃsāre 'sminn asāre kunṛpatibhavanadvārasevākalaṅkavyāsaṅgavyastadhairyaṃ katham amaladhiyo mānasaṃ saṃvidadhyuḥ /
ŚTr, 3, 11.1 āśā nāma nadī manorathajalā tṛṣṇātaraṅgākulā rāgagrāhavatī vitarkavihagā dhairyadrumadhvaṃsinī /
ŚTr, 3, 36.2 līlā yauvanalālasās tanubhṛtām ity ākalayya drutaṃ yoge dhairyasamādhisiddhisulabhe buddhiṃ vidadhvaṃ budhāḥ //
ŚTr, 3, 110.1 dhairyaṃ yasya pitā kṣamā ca jananī śāntiś ciraṃ gehinī satyaṃ mitram idaṃ dayā ca bhaginī bhrātā manaḥsaṃyamaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 79.1 kva dhairyaṃ kva vivekitvaṃ kva nirātaṅkatāpi vā /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 29.2 svātantryaṃ kauśalaṃ kāntirdhairyaṃ mārdavam eva ca //
BhāgPur, 3, 1, 32.2 yaḥ kṛṣṇapādāṅkitamārgapāṃsuṣv aceṣṭata premavibhinnadhairyaḥ //
BhāgPur, 3, 4, 34.1 dehanyāsaṃ ca tasyaivaṃ dhīrāṇāṃ dhairyavardhanam /
BhāgPur, 3, 20, 32.1 aho rūpam aho dhairyam aho asyā navaṃ vayaḥ /
BhāgPur, 4, 8, 16.1 sotsṛjya dhairyaṃ vilalāpa śokadāvāgninā dāvalateva bālā /
Bhāratamañjarī
BhāMañj, 1, 89.2 kṣatriyasya vrataṃ dhairyaṃ dvijānāṃ bhūṣaṇaṃ kṛpā //
BhāMañj, 1, 438.2 papraccha śokasaṃtāpakāraṇaṃ dhairyasāgaraḥ //
BhāMañj, 1, 607.2 sa muniḥ smaranirdhūtadhairyo vīryamavāsṛjat //
BhāMañj, 1, 1060.1 sahasā dhvastadhairyeṣu bhagnotsāheṣu rājasu /
BhāMañj, 5, 144.1 mantre matirbhaye dhairyaṃ vyavahāre pragalbhatā /
BhāMañj, 5, 537.1 yudhi dhairyanidhirvaktuṃ dhaureyaḥ sarvadhanvinām /
BhāMañj, 6, 37.2 akāṇḍe dhairyasārasya keyaṃ kātaratā tava //
BhāMañj, 6, 268.1 tasyātimānuṣaṃ dhairyamāsthitasya pitāmahaḥ /
BhāMañj, 7, 120.2 pratyudyayau dhairyanidhir drauṇireko dhanurdharaḥ //
BhāMañj, 7, 198.2 asya dhairyamamaryādaṃ dṛṣṭvā prauḍhaṃ ca vikramam //
BhāMañj, 7, 233.1 svasrīyaḥ keśava tvāṃ vā luptadhairyo 'thavā na saḥ /
BhāMañj, 7, 290.1 śaraistenāyutotsṛṣṭairviddho dhairyamahodadhiḥ /
BhāMañj, 7, 447.2 bhagne samiti rādheye dhaureye dhairyaśālinām //
BhāMañj, 7, 676.2 vidyamāne nirādhāre rādheye dhairyaśālini //
BhāMañj, 10, 61.2 tasthāvakampo mahatāmadhikaṃ dhairyamāpadi //
BhāMañj, 11, 14.2 bhagnadhairye 'pi no vīrāḥ praharanti yaśasvinaḥ //
BhāMañj, 11, 26.2 sarvāyudhāvalīṃ tasmai prāhiṇoddhairyabhūdharaḥ //
BhāMañj, 11, 84.2 mā śuco dhairyajaladhe na te vaṃśo vinaṅkṣyati //
BhāMañj, 13, 5.2 mohādālambya dhairyaghnīṃ vijayaṃ nābhinandasi //
BhāMañj, 13, 38.2 uvāca kuntī dhairyeṇa vidhūya tanayavyathām //
BhāMañj, 13, 268.1 mṛduṃ bālam ivādhairyaṃ vinodarasikaṃ sadā /
BhāMañj, 13, 866.2 kiṃ dhairyamiti pṛṣṭo 'tha pārthenāha pitāmahaḥ //
BhāMañj, 13, 895.1 iti pṛṣṭo 'vadaddaityo niḥsyandodadhidhairyabhūḥ /
BhāMañj, 13, 900.2 gantā tvamapi kālena kiṃ dhairyeṇa vikatthase //
BhāMañj, 13, 1085.1 iti pṛṣṭātiparuṣaṃ na dhairyātsaṃcacāla sā /
BhāMañj, 13, 1701.2 dhairyābdhayaste tridive spardhante vibudhādhipam //
BhāMañj, 14, 4.1 uttiṣṭha pṛthivīpāla na dhairyaṃ hātumarhasi /
BhāMañj, 14, 8.1 duḥkhibhyo hi palāyante dhairyāyattā vibhūtayaḥ /
BhāMañj, 14, 40.2 asṛjattvadvadhāyograṃ tadā dhairyaṃ kva te gatam //
BhāMañj, 14, 169.2 ulūpī dhairyajaladhiṃ suptotthitamivārjunam //
BhāMañj, 15, 68.1 so 'tha dhairyaṃ samālambya śokamutsārya dehajam /
Garuḍapurāṇa
GarPur, 1, 110, 16.1 kadarthitasyāpi hi dhairyavṛtterna śakyate sarvaguṇapramāthaḥ /
GarPur, 1, 111, 32.1 udyogaḥ sāhasaṃ dhairyaṃ buddhiḥ śaktiḥ parākramaḥ /
GarPur, 1, 114, 24.2 sarvathā vartamāno 'pi dhairyabuddhiṃ tu kārayet //
Hitopadeśa
Hitop, 1, 32.4 vipadi dhairyam athābhyudaye kṣamā sadasi vākyapaṭutā yudhi vikramaḥ /
Hitop, 2, 67.3 kadarthitasyāpi ca dhairyavṛtter buddher vināśo nahi śaṅkanīyaḥ /
Kathāsaritsāgara
KSS, 2, 1, 49.2 yayau sahasrānīkasya dhairyaṃ vihvalacetasā //
KSS, 2, 3, 48.2 saṃcarantīṃ smarasyeva dhairyanirbhedinīmiṣum //
KSS, 3, 1, 95.2 jagāda dhairyajaladhir dhīmān yaugandharāyaṇaḥ //
KSS, 3, 1, 103.2 devīdāhapravādena kāryaṃ dhairyeṇa kurmahe //
KSS, 3, 1, 116.2 jīvet kadācid devīti matvā dhairyam avāpsyati //
KSS, 3, 2, 56.2 nidadhe hṛdaye dhairyaṃ bodhyamānaśca mantribhiḥ //
KSS, 3, 4, 313.2 anena tava dhairyeṇa tuṣṭo 'smi tadidaṃ śṛṇu //
KSS, 4, 1, 79.2 maddhairyālokanakrīḍānaipuṇye duḥkhavarṣiṇaḥ //
KSS, 4, 1, 99.2 dhairyapāśena banddhuṃ ca tām eke jānate budhāḥ //
KSS, 4, 2, 91.2 maitrīdānadayādhairyanidhinā kaṅkaṇī karaḥ //
KSS, 4, 2, 215.1 tacchrutvā śaṅkhacūḍo 'pi dhairyād etad uvāca tam /
Rasaratnasamuccaya
RRS, 4, 76.2 saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt //
Rasendracūḍāmaṇi
RCūM, 12, 66.1 sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /
RCūM, 14, 115.2 jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 32.1 pumāṃstu dhairyasampanno bhavatyuttarasādhakaḥ /
Ānandakanda
ĀK, 1, 15, 517.2 jīveddviśatavarṣaṃ ca medhādhairyabalānvitaḥ //
ĀK, 2, 1, 320.2 dānavendravijitānpurā surān bhraṣṭakāntidhṛtidhairyatejasaḥ /
Āryāsaptaśatī
Āsapt, 2, 138.1 uttamavanitaikagatiḥ karīva sarasīpayaḥ sakhīdhairyam /
Āsapt, 2, 234.1 chāyāmātraṃ paśyann adhomukho 'py udgatena dhairyeṇa /
Āsapt, 2, 297.1 dhairyaṃ nidhehi gacchatu rajanī so 'py astu sumukhi sotkaṇṭhaḥ /
Śukasaptati
Śusa, 5, 4.3 klībe dhairyaṃ madyape tattvacintā rājā mitraṃ kena dṛṣṭaṃ śrutaṃ vā //
Dhanurveda
DhanV, 1, 225.2 tasmāddhairyaṃ prakartavyaṃ hantavyā paravāhinī //
DhanV, 1, 226.2 tasmāddhairyaṃ vidhātavyaṃ hantavyā paravāhinī //
Gheraṇḍasaṃhitā
GherS, 1, 10.1 śodhanaṃ dṛḍhatā caiva sthairyaṃ dhairyaṃ ca lāghavam /
GherS, 1, 11.2 mudrayā sthiratā caiva pratyāhāreṇa dhairyatā //
GherS, 5, 67.1 iḍayā recayet paścād dhairyeṇākhaṇḍavegataḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 16.1 utsāhāt sāhasād dhairyāt tattvajñānāc ca niścayāt /
Kokilasaṃdeśa
KokSam, 2, 59.1 jātaṃ ceto madanasubhaṭasyādya yogyaṃ śaravyaṃ naikacchidraṃ niyatamamutaḥ subhru vibhraṃśi dhairyam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 31, 8.2 sāmarthyānniścayāddhairyātsidhyanti puruṣā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 192, 41.1 atha nārāyaṇo dhairyaṃ saṃdhāyodīrṇamānasaḥ /
Sātvatatantra
SātT, 3, 21.1 śauryam audāryam āstikyaṃ sthairyaṃ dhairyaṃ prasannatā /