Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Vetālapañcaviṃśatikā
Ānandakanda
Gheraṇḍasaṃhitā

Buddhacarita
BCar, 4, 54.1 evamākṣipyamāṇo 'pi sa tu dhairyāvṛtendriyaḥ /
BCar, 13, 34.2 svaiḥ svaiḥ prabhāvairatha sāsya senā taddhairyabhedāya matiṃ cakāra //
BCar, 13, 65.1 kṣamāśipho dhairyavigāḍhamūlaścāritrapuṣpaḥ smṛtibuddhiśākhaḥ /
Carakasaṃhitā
Ca, Sū., 1, 58.2 mānaso jñānavijñānadhairyasmṛtisamādhibhiḥ //
Ca, Sū., 7, 58.1 buddhividyāvayaḥśīladhairyasmṛtisamādhibhiḥ /
Mahābhārata
MBh, 3, 240, 4.2 yaśaḥpratāpadhairyaghnīṃ śatrūṇāṃ harṣavardhanīm //
MBh, 8, 3, 11.1 saṃstabhya ca mano bhūyo rājā dhairyasamanvitaḥ /
MBh, 12, 258, 43.2 śrutadhairyaprasādena paścāttāpam upāgataḥ //
MBh, 13, 137, 11.3 vīryadhairyayaśaḥśaucair vikrameṇaujasāpi vā //
Rāmāyaṇa
Rām, Su, 26, 20.1 śokānimittāni tadā bahūni dhairyārjitāni pravarāṇi loke /
Rām, Yu, 55, 41.1 tad vākyaṃ harirājasya sattvadhairyasamanvitam /
Saundarānanda
SaundĀ, 2, 15.2 arakṣīddhairyavīryābhyāmindriyāṇyapi ca prajāḥ //
SaundĀ, 13, 37.1 niyamājirasaṃsthena dhairyakārmukadhāriṇā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 26.2 dhīdhairyātmādivijñānaṃ manodoṣauṣadhaṃ param //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 229.1 tena dhairyaprakarṣeṇa manaḥ saṃdhṛtya cañcalam /
BKŚS, 20, 221.1 krodhāpahatadhairyatvād vācyāvācyāvivecinā /
BKŚS, 22, 310.1 tayātidhairyāṅkuśavāriterṣyayā dvijātikanyāṃ pariṇāyitaḥ patiḥ /
Daśakumāracarita
DKCar, 2, 4, 78.0 athāsau nirbhayo 'dya priyatamāvirahapāṇḍubhir avayavair dhairyastambhitāśruparyākulena cakṣuṣoṣmaśvāsaśoṣitābhir ivānatipeśalābhir vāgbhir viyogaṃ darśayantam kathamapi rājakule kāryāṇi kārayantam pūrvasaṃketitaiḥ puruṣair abhigrāhyābandhayat //
Harṣacarita
Harṣacarita, 1, 262.1 gate ca viralatāṃ śoke śanaiḥ śanair avinayanidānatayā svātantryasya kutūhalabahulatayā ca bālabhāvasya dhairyapratipakṣatayā ca yauvanārambhasya śaiśavocitānyanekāni cāpalānyācarannitvaro babhūva //
Kirātārjunīya
Kir, 3, 38.1 dhairyāvasādena hṛtaprasādā vanyadvipeneva nidāghasindhuḥ /
Kir, 12, 7.2 dhairyaguṇam avajayan vijayī dadṛśe samunnatataraḥ sa śailataḥ //
Kir, 14, 39.1 nijena nītaṃ vijitānyagauravaṃ gabhīratāṃ dhairyaguṇena bhūyasā /
Kumārasaṃbhava
KumSaṃ, 3, 10.2 kuryāṃ harasyāpi pinākapāṇer dhairyacyutiṃ ke mama dhanvino 'nye //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 181.1 dhairyalāvaṇyagāmbhīryapramukhais tvam udanvataḥ /
Liṅgapurāṇa
LiPur, 1, 98, 158.1 dhairyāgryadhuryo dhātrīśaḥ śākalyaḥ śarvarīpatiḥ /
Matsyapurāṇa
MPur, 10, 33.1 dhairyavāsanā lokāḥ pṛthau rājyaṃ praśāsati /
MPur, 154, 222.1 cāpalyamūrdhni vidhvastadhairyādhārāṃ mahābalām /
MPur, 154, 223.1 pidhāya dhairyadvārāṇi saṃtoṣamapakṛṣya ca /
Nāṭyaśāstra
NāṭŚ, 6, 67.3 tasya sthairyadhairyaśauryatyāgavaiśāradyādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
NāṭŚ, 6, 68.1 sthitidhairyavīryagarvair utsāhaparākramaprabhāvaiśca /
Suśrutasaṃhitā
Su, Cik., 24, 77.2 sattvotsāhabalasthairyadhairyavīryavivardhanam //
Viṣṇupurāṇa
ViPur, 5, 2, 11.2 medhā ca bodhagarbhāsi dhairyagarbhodvahā dhṛtiḥ //
Śatakatraya
ŚTr, 1, 105.1 kadarthitasyāpi hi dhairyavṛtterna śakyate dhairyaguṇaḥ pramārṣṭum /
ŚTr, 1, 105.1 kadarthitasyāpi hi dhairyavṛtterna śakyate dhairyaguṇaḥ pramārṣṭum /
ŚTr, 3, 11.1 āśā nāma nadī manorathajalā tṛṣṇātaraṅgākulā rāgagrāhavatī vitarkavihagā dhairyadrumadhvaṃsinī /
ŚTr, 3, 36.2 līlā yauvanalālasās tanubhṛtām ity ākalayya drutaṃ yoge dhairyasamādhisiddhisulabhe buddhiṃ vidadhvaṃ budhāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 4, 34.1 dehanyāsaṃ ca tasyaivaṃ dhīrāṇāṃ dhairyavardhanam /
Bhāratamañjarī
BhāMañj, 1, 438.2 papraccha śokasaṃtāpakāraṇaṃ dhairyasāgaraḥ //
BhāMañj, 5, 537.1 yudhi dhairyanidhirvaktuṃ dhaureyaḥ sarvadhanvinām /
BhāMañj, 6, 37.2 akāṇḍe dhairyasārasya keyaṃ kātaratā tava //
BhāMañj, 7, 120.2 pratyudyayau dhairyanidhir drauṇireko dhanurdharaḥ //
BhāMañj, 7, 290.1 śaraistenāyutotsṛṣṭairviddho dhairyamahodadhiḥ /
BhāMañj, 7, 447.2 bhagne samiti rādheye dhaureye dhairyaśālinām //
BhāMañj, 7, 676.2 vidyamāne nirādhāre rādheye dhairyaśālini //
BhāMañj, 11, 26.2 sarvāyudhāvalīṃ tasmai prāhiṇoddhairyabhūdharaḥ //
BhāMañj, 11, 84.2 mā śuco dhairyajaladhe na te vaṃśo vinaṅkṣyati //
BhāMañj, 13, 5.2 mohādālambya dhairyaghnīṃ vijayaṃ nābhinandasi //
BhāMañj, 13, 895.1 iti pṛṣṭo 'vadaddaityo niḥsyandodadhidhairyabhūḥ /
BhāMañj, 13, 1701.2 dhairyābdhayaste tridive spardhante vibudhādhipam //
BhāMañj, 14, 8.1 duḥkhibhyo hi palāyante dhairyāyattā vibhūtayaḥ /
BhāMañj, 14, 169.2 ulūpī dhairyajaladhiṃ suptotthitamivārjunam //
Garuḍapurāṇa
GarPur, 1, 110, 16.1 kadarthitasyāpi hi dhairyavṛtterna śakyate sarvaguṇapramāthaḥ /
GarPur, 1, 114, 24.2 sarvathā vartamāno 'pi dhairyabuddhiṃ tu kārayet //
Hitopadeśa
Hitop, 2, 67.3 kadarthitasyāpi ca dhairyavṛtter buddher vināśo nahi śaṅkanīyaḥ /
Kathāsaritsāgara
KSS, 2, 3, 48.2 saṃcarantīṃ smarasyeva dhairyanirbhedinīmiṣum //
KSS, 3, 1, 95.2 jagāda dhairyajaladhir dhīmān yaugandharāyaṇaḥ //
KSS, 4, 1, 79.2 maddhairyālokanakrīḍānaipuṇye duḥkhavarṣiṇaḥ //
KSS, 4, 1, 99.2 dhairyapāśena banddhuṃ ca tām eke jānate budhāḥ //
KSS, 4, 2, 91.2 maitrīdānadayādhairyanidhinā kaṅkaṇī karaḥ //
Rasaratnasamuccaya
RRS, 4, 76.2 saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt //
Rasendracūḍāmaṇi
RCūM, 12, 66.1 sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /
RCūM, 14, 115.2 jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 32.1 pumāṃstu dhairyasampanno bhavatyuttarasādhakaḥ /
Ānandakanda
ĀK, 1, 15, 517.2 jīveddviśatavarṣaṃ ca medhādhairyabalānvitaḥ //
ĀK, 2, 1, 320.2 dānavendravijitānpurā surān bhraṣṭakāntidhṛtidhairyatejasaḥ /
Gheraṇḍasaṃhitā
GherS, 1, 11.2 mudrayā sthiratā caiva pratyāhāreṇa dhairyatā //