Occurrences

Arthaśāstra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kāvyādarśa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 4, 1, 18.1 mukulāvadātaṃ śilāpaṭṭaśuddhaṃ dhautasūtravarṇaṃ pramṛṣṭaśvetaṃ caikarātrottaraṃ dadyuḥ //
Mahābhārata
MBh, 1, 86, 15.1 dhautadantaṃ kṛttanakhaṃ sadā snātam alaṃkṛtam /
MBh, 4, 53, 26.2 bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām //
MBh, 4, 59, 32.1 niṣpatanto rathāt tasya dhautā hairaṇyavāsasaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 47.2 nātiśleṣmakaro dhautaḥ sṛṣṭamūtraśakṛd guḍaḥ //
AHS, Sū., 29, 72.1 dhautairakarkaśaiḥ kṣīribhūrjārjunakadambajaiḥ /
AHS, Śār., 1, 18.1 lākṣārasaśaśāsrābhaṃ dhautaṃ yacca virajyate /
AHS, Cikitsitasthāna, 13, 2.1 pañcamūlajalair dhautaṃ vātikaṃ lavaṇottaraiḥ /
AHS, Cikitsitasthāna, 13, 6.1 āragvadhādinā dhautaṃ saktukumbhaniśātilaiḥ /
AHS, Cikitsitasthāna, 14, 41.2 śuṇṭhyāḥ karṣaṃ guḍasya dvau dhautāt kṛṣṇatilāt palam //
AHS, Cikitsitasthāna, 19, 89.1 tiktaghṛtair dhautaghṛtairabhyaṅgo dahyamānakuṣṭheṣu /
AHS, Utt., 1, 25.1 śucidhautopadhānāni nirvalīni mṛdūni ca /
AHS, Utt., 2, 77.3 sthito muhūrtaṃ dhauto 'nu pītas taṃ taṃ jayed gadam //
AHS, Utt., 39, 133.2 prāk kevalajaladhautaṃ śuṣkaṃ kvāthais tato bhāvyam //
Kāvyādarśa
KāvĀ, 1, 90.2 yuṣmatpādarajaḥpātadhautaniḥśeṣakilbiṣam //
Matsyapurāṇa
MPur, 40, 15.1 dhautadantaṃ kṛttanakhaṃ sadā snātamalaṃkṛtam /
MPur, 59, 7.1 phalāni sapta cāṣṭau vā kāladhautāni kārayet /
MPur, 96, 6.2 kāśmaraṃ dāḍimaṃ śaktyā kāladhautāni ṣoḍaśa //
MPur, 150, 53.2 mārgaṇair barhipattrāṅgaistailadhautairajihmagaiḥ //
MPur, 150, 57.2 cicheda jyāmathaikena tailadhautena dānavaḥ //
MPur, 150, 194.1 jagrāha cakramaṣṭāraṃ tailadhautaṃ raṇāntakam /
MPur, 151, 10.2 śarāṃścāśīviṣākārāṃstailadhautānajihmagān //
MPur, 153, 75.2 bāṇaṃ ca tailadhautāgramardhacandramajihmagam //
MPur, 153, 77.2 śarāṃścāśīviṣākārāṃstailadhautānajihmagān //
MPur, 153, 142.1 vadanti dehi dehi me mamātibhakṣyacāriṇaḥ pare'vatīrya śoṇitāpagāsu dhautamūrtayā /
Meghadūta
Megh, Pūrvameghaḥ, 7.2 gantavyā te vasatir alakā nāma yakṣeśvarāṇāṃ bāhyodyānasthitaharaśiraścandrikādhautaharmyā //
Suśrutasaṃhitā
Su, Sū., 46, 347.1 dhautastu vimalaḥ śuddho manojñaḥ surabhiḥ samaḥ /
Su, Śār., 10, 25.3 tataḥ praśastāyāṃ tithau śiraḥsnātam ahatavāsasam udaṅmukhaṃ śiśum upaveśya dhātrīṃ prāṅmukhīm upaveśya dakṣiṇaṃ stanaṃ dhautam īṣat parisrutam abhimantrya mantreṇānena pāyayet //
Su, Utt., 3, 22.1 yasya dhautāni dhautāni sambadhyante punaḥ punaḥ /
Su, Utt., 3, 22.1 yasya dhautāni dhautāni sambadhyante punaḥ punaḥ /
Su, Utt., 12, 7.2 sapadmakair dhautaghṛtapradigdhair akṣṇoḥ pralepaṃ paritaḥ prakuryāt //
Garuḍapurāṇa
GarPur, 1, 69, 11.1 nitāntadhautapravikalpamānanistriṃśadhārāsamavarṇakānti /
Rasamañjarī
RMañj, 3, 5.1 dhautaṃ yat salile tasmin gandhavadgandhakaṃ smṛtam /
Rasaprakāśasudhākara
RPSudh, 1, 107.2 dinatrayaṃ taptakhalve dhautaḥ paścācca kāṃjikaiḥ //
RPSudh, 2, 66.1 jvālāmukhīrasenaiva dhautaḥ paścācca kāṃjikaiḥ /
RPSudh, 2, 78.2 yāmatrayaṃ prayatnena dhautaḥ paścād gavāṃ jalaiḥ //
RPSudh, 11, 8.3 jalena dhautaṃ tāvacca yāvaddhemanibhaṃ bhavet //
Rasaratnasamuccaya
RRS, 3, 21.1 payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ /
RRS, 5, 220.1 dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ /
RRS, 5, 231.2 taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //
RRS, 15, 46.1 syādrasaṃ dhautamākṣīkaṃ kāntābhraṃ nāgahāṭakam /
Rasendracūḍāmaṇi
RCūM, 11, 8.2 payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ //
RCūM, 15, 46.2 dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 25.0 tathā ca bāṇasya dhautāśani nabhasīti //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Ānandakanda
ĀK, 1, 4, 272.1 abhrakāddviguṇaṃ dhautaṃ tāpyaṃ sarvaṃ dhameddhaṭhāt /
ĀK, 2, 1, 165.2 sitāmadhvājyagokṣīrais taddhautaṃ peṣyamabhrakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 5.1 dhautaṃ yanmathitaṃ vastraṃ gandhavadgandhakaṃ smṛtam /
Rasakāmadhenu
RKDh, 1, 1, 234.3 rasakātpañcabhāgāḥ syuḥ ṣaḍbhāgā dhautamṛttikā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 59.2 te dhautapāṇḍurapaṭā iva rājahaṃsāḥ saṃsārasāgarajalasya taranti pāram //
SkPur (Rkh), Revākhaṇḍa, 55, 32.1 rajakena yathā dhautaṃ vastraṃ bhavati nirmalam /
SkPur (Rkh), Revākhaṇḍa, 92, 4.1 rajakena yathā dhautaṃ vastraṃ bhavati nirmalam /
SkPur (Rkh), Revākhaṇḍa, 136, 16.2 tīrthayātrāprasaṅgena dhautapāpā bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 156, 13.1 rajakena yathā dhautaṃ vastraṃ bhavati nirmalam /
SkPur (Rkh), Revākhaṇḍa, 172, 74.1 dhautapāpo viśuddhātmā phalate phalamuttamam /
SkPur (Rkh), Revākhaṇḍa, 184, 6.3 praviśenna brahmahatyā yathā vai dhautapāpmani //