Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 2, 21.2 upaviṣṭaḥ kathāś cānyāś cakāra dhyānam āsthitaḥ //
Rām, Bā, 2, 26.2 tad gatenaiva manasā vālmīkir dhyānam āsthitaḥ //
Rām, Ay, 65, 25.1 malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam /
Rām, Ay, 79, 19.1 dhyānanirdaraśailena viniḥśvasitadhātunā /
Rām, Ay, 81, 1.2 dhyānaṃ jagāma tatraiva yatra tac chrutam apriyam //
Rām, Ki, 51, 10.1 vivarṇavadanāḥ sarve sarve dhyānaparāyaṇāḥ /
Rām, Su, 11, 51.2 dhyānaśokaparītātmā cintayāmāsa vānaraḥ //
Rām, Su, 13, 22.2 śokadhyānaparāṃ dīnāṃ nityaṃ duḥkhaparāyaṇām //
Rām, Su, 17, 7.1 śuṣyantīṃ rudatīm ekāṃ dhyānaśokaparāyaṇām /
Rām, Su, 17, 19.1 upavāsena śokena dhyānena ca bhayena ca /
Rām, Su, 18, 8.1 ekaveṇī dharāśayyā dhyānaṃ malinam ambaram /
Rām, Su, 34, 41.1 nityaṃ dhyānaparo rāmo nityaṃ śokaparāyaṇaḥ /
Rām, Su, 41, 1.1 tataḥ sa kiṃkarān hatvā hanūmān dhyānam āsthitaḥ /
Rām, Yu, 1, 16.2 hanūmantaṃ mahābāhustato dhyānam upāgamat //
Rām, Yu, 26, 2.2 muhūrtaṃ dhyānam āsthāya sacivān abhyudaikṣata //
Rām, Yu, 46, 50.2 rakṣaḥpatigṛhaṃ gatvā dhyānamūkatvam āgatāḥ //
Rām, Yu, 83, 2.1 sa tu dīrghaṃ viniśvasya muhūrtaṃ dhyānam āsthitaḥ /
Rām, Yu, 102, 5.2 agacchat sahasā dhyānam āsīd bāṣpapariplutaḥ //
Rām, Yu, 104, 17.2 abravīl lakṣmaṇaṃ sītā dīnaṃ dhyānaparaṃ sthitam //
Rām, Utt, 2, 20.2 dhyānaṃ viveśa taccāpi apaśyad ṛṣikarmajam //
Rām, Utt, 9, 16.1 sa tu gatvā munir dhyānaṃ vākyam etad uvāca ha /
Rām, Utt, 20, 21.1 nāradastu mahātejā muhūrtaṃ dhyānam āsthitaḥ /
Rām, Utt, 26, 40.2 dharṣaṇāṃ tāṃ parāṃ śrutvā dhyānaṃ sampraviveśa ha //
Rām, Utt, 30, 15.2 rāma cintāparītātmā dhyānatatparatāṃ gataḥ //
Rām, Utt, 88, 19.1 kecid vineduḥ saṃhṛṣṭāḥ kecid dhyānaparāyaṇāḥ /