Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 59.1 dhyānārcanairjāpyamahāvrataiśca nārāyaṇaṃ vā satataṃ smaranti /
SkPur (Rkh), Revākhaṇḍa, 11, 1.3 tasmātsadā sevyatamā munīndrair dhyānārcanasnānaparāyaṇaiśca //
SkPur (Rkh), Revākhaṇḍa, 14, 14.2 dhyānārthavijñānamayaṃ susūkṣmam ātmastham īśānavaraṃ vareṇyam //
SkPur (Rkh), Revākhaṇḍa, 18, 12.2 namāmi devaṃ śaraṇaṃ prapadye dhyānaṃ ca tasyeti kṛtaṃ mayā ca //
SkPur (Rkh), Revākhaṇḍa, 21, 30.2 japena pāpasaṃśuddhirdhyānenānantyam aśnute //
SkPur (Rkh), Revākhaṇḍa, 29, 28.2 dhyānato nityamāyāti padaṃ śivakalātmakam //
SkPur (Rkh), Revākhaṇḍa, 29, 35.1 jitavākkāyacittāśca dhyeyadhyānaratās tathā /
SkPur (Rkh), Revākhaṇḍa, 51, 35.2 dhyānapuṣpaṃ tapaḥ puṣpaṃ jñānapuṣpaṃ tu saptamam //
SkPur (Rkh), Revākhaṇḍa, 53, 48.2 pañcatvamagamacchīghraṃ dhyānayogena yogavit //
SkPur (Rkh), Revākhaṇḍa, 72, 34.2 evaṃ dhyānaratasyaiva pratyakṣastripurāntakaḥ //
SkPur (Rkh), Revākhaṇḍa, 86, 5.2 cacāra parayā bhaktyā dhyānamugraṃ hutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 82.2 nityaṃ siddheśvaraṃ liṅgaṃ pūjayeddhyānatatparaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 83.1 arcanātsiddhaliṅgasya dhyānayogaprabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 137.2 akṣamālākarotkīrṇā dhyānayogaparāyaṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 4.1 vāyubhakṣā sthitā varṣaṃ varṣaṃ dhyānaparāyaṇā /
SkPur (Rkh), Revākhaṇḍa, 122, 9.1 gatirdhyānaṃ vinā bhaktair brāhmaṇaiḥ prāpyate nṛpa /
SkPur (Rkh), Revākhaṇḍa, 146, 96.2 tvaddhyānanirato nityaṃ tvadbhaktiparamo hare //
SkPur (Rkh), Revākhaṇḍa, 169, 19.2 iti rājño vacaḥ śrutvā devī dhyānamupāgatā //
SkPur (Rkh), Revākhaṇḍa, 177, 16.2 japena pāpasaṃśuddhirdhyānenānantyamaśnute //
SkPur (Rkh), Revākhaṇḍa, 181, 10.3 divyaṃ varṣasahasraṃ tu mama dhyānaparāyaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 19.2 dhyānaprāptaḥ kṣaṇād eva garjayan vai muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 29.1 nārāyaṇānusmaraṇājjapadhyānād viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 10.1 tasyā viśuddhim icchantyāḥ śivadhyānārcanādibhiḥ /