Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 12.1 nyāsamudrāpañcakaṃ ca kṛṣṇadhyānāntarārcane /
HBhVil, 1, 126.3 sadīkṣāvidhi sadhyānaṃ sayantraṃ dvādaśākṣaram //
HBhVil, 3, 44.3 dhyānaṃ yan manasā viṣṇor mānasaṃ tat prakīrtanam //
HBhVil, 3, 76.2 nirāśīr nirmamo yas tu viṣṇor dhyānaparo bhavet /
HBhVil, 3, 101.3 praviśya rajanīpādaṃ viṣṇudhyānaṃ samācaret //
HBhVil, 3, 102.3 kartavyaṃ sajapaṃ dhyānaṃ nityam ārādhakena vai //
HBhVil, 3, 103.2 japaṃ homaṃ tathā dhyānaṃ nityaṃ kurvīta sādhakaḥ //
HBhVil, 3, 105.2 lekhyo 'dhunā tu dhyānasya sa saṅkṣepeṇa likhyate //
HBhVil, 3, 114.1 śrīgautamīyatantrādau taddhyānaṃ prathitaṃ param /
HBhVil, 3, 116.2 kṣaṇamātreṇa tat pāpaṃ harer dhyānāt praṇaśyati //
HBhVil, 3, 121.3 dhyānena tena hata kilbiṣacetanās te mātuḥ payodhararasaṃ na punaḥ pibanti //
HBhVil, 3, 128.1 smaraṇe yat tan māhātmyaṃ taddhyāne'py akhilaṃ viduḥ /
HBhVil, 3, 315.2 haviṣāgnau jale puṣpair dhyānena hṛdaye harim /
HBhVil, 3, 318.1 dhyānoddiṣṭasvarūpāya sūryamaṇḍalavartine /
HBhVil, 5, 75.2 ṛṣyādismaraṇaṃ kṛtvā kuryād dhyānam atandritaḥ //
HBhVil, 5, 76.1 tad dhyānaṃ coktam /
HBhVil, 5, 77.3 śrīviṣṇuḥ kumbhake jñeyo dhyānasthānaṃ guror mukhāt //
HBhVil, 5, 80.1 recakenaiśvaraṃ dhyānaṃ lalāṭe sarvapāpaham /
HBhVil, 5, 88.2 śirovaktrahṛdādau ca nyasya taddhyānam ācaret //
HBhVil, 5, 201.1 idānīṃ krameṇa vittadharmamokṣakāmākhyapuruṣārthacatuṣṭayasya tathā sarvataḥ śreṣṭhasya pañcamapuruṣārtharūpāyā bhakteś ca vāñchāyāḥ pradānāṃ devādīnāṃ dhyānam āha gopeti pañcabhiḥ /
HBhVil, 5, 205.7 atha dhyānaṃ pravakṣyāmi sarvapāpapraṇāśanam /
HBhVil, 5, 243.3 ekasya dhyānayogasya kalāṃ nārhanti ṣoḍaśīm //
HBhVil, 5, 244.3 stotrair vā arhaṇābhir vā kimu dhyānena kathyate //
HBhVil, 5, 247.1 smaraṇadhyānayoḥ pūrvaṃ māhātmyaṃ likhitaṃ ca yat /
HBhVil, 5, 255.1 vaiṣṇave bandhusatkṛtyā hṛdi khe dhyānaniṣṭhayā /
HBhVil, 5, 293.2 sevyā dhyānānurūpaiś ca mūrtiḥ kṛṣṇasya daivataiḥ //