Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 3, 16.20 imāmeva kauśika vidyāmāgamya daśa kuśalāḥ karmapathā loke prabhāvyante catvāri dhyānāni bodhyaṅgasamprayuktāni loke prabhāvyante catvāryapramāṇāni bodhyaṅgasamprayuktāni loke prabhāvyante catasra ārūpyasamāpattayo bodhyaṅgaparigṛhītā loke prabhāvyante ṣaḍabhijñā bodhyaṅgasamprayuktā loke prabhāvyante saptatriṃśadbodhipakṣā dharmā loke prabhāvyante saṃkṣepeṇa caturaśītidharmaskandhasahasrāṇi loke prabhāvyante buddhajñānaṃ svayaṃbhūjñānamacintyajñānaṃ loke prabhāvyante imāmeva kauśika vidyāmāgamya yaduta prajñāpāramitām /
ASāh, 3, 16.21 yadāpi kauśika tathāgatā arhantaḥ samyaksaṃbuddhā loke notpadyante tadāpi kauśika bodhisattvā mahāsattvāḥ pūrvaśrutena prajñāpāramitāniṣyandena ye upāyakauśalyasamanvāgatā bhavanti te 'pi kauśika sattvānāmanukampakāḥ anukampāmupādāya imaṃ lokamāgamya daśa kuśalān karmapathān loke prabhāvayanti catvāri dhyānāni bodhyaṅgaviprayuktāni loke prabhāvayanti catvāryapramāṇāni bodhyaṅgaviprayuktāni loke prabhāvayanti /
ASāh, 3, 21.3 na bhagavan dhyānapāramitāyā varṇaṃ bhāṣate na nāmadheyaṃ parikīrtayati /
ASāh, 3, 21.9 bhagavānāha tatkiṃ manyase ānanda apariṇāmitaṃ śīlam apariṇāmitā kṣāntir apariṇāmitaṃ vīryam apariṇāmitaṃ dhyānam tatkiṃ manyase ānanda apariṇāmitā prajñā sarvajñatāyāṃ prajñāpāramitānāmadheyaṃ labhate ānanda āha no hīdaṃ bhagavan /
ASāh, 4, 6.2 api tu khalu punaḥ kauśika prajñāpāramitaiva atra pūrvaṃgamā bodhisattvasya mahāsattvasya dānaṃ vā dadataḥ śīlaṃ vā rakṣataḥ kṣāntyā vā saṃpādayamānasya vīryaṃ vā ārabhamāṇasya dhyānaṃ vā samāpadyamānasya dharmān vā vipaśyataḥ bodhisattvasya mahāsattvasya prajñāpāramitaivātra pūrvaṃgamā /
ASāh, 5, 5.1 punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.4 tiṣṭhantu khalu punaḥ kauśika jambudvīpe sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.5 tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.6 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.7 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.8 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 7.5 yathā caturṣvapramāṇeṣu evaṃ catasṛṣvārūpyasamāpattiṣu pañcasvabhijñāsu yāvatsamastāsu dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.4 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.4 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.5 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.5 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.6 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.6 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.7 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.7 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.8 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi kecitkauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.8 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi kecitkauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 6, 12.7 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.8 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ caturdhyānaniṣpādanasambhūtaḥ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāmapramāṇānāṃ lābhino bhaveyuḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.33 te sarve 'nuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpānupalambhasaṃjñinaścatvāri dhyānāni samāpadyeran /
ASāh, 6, 17.37 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.38 tatkasya hetoḥ tathā hi te bodhisattvā upalambhasaṃjñino dhyānāni samāpadyante iti //
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.4 tadyathāpi nāma kauśika jātyandhānāṃ śataṃ vā sahasraṃ vā śatasahasraṃ vā apariṇāyakamabhavyaṃ mārgāvatārāya abhavyaṃ grāmaṃ vā nagaraṃ vā nigamaṃ vā gantum evameva kauśika dānaṃ śīlaṃ kṣāntivīryaṃ dhyānaṃ ca prajñāpāramitānāmadheyaṃ labhate /
ASāh, 7, 2.7 kutaḥ punaḥ sarvajñatāmanuprāpsyati yadā punaḥ kauśika dānaṃ śīlaṃ kṣāntirvīryaṃ dhyānaṃ ca prajñāpāramitāparigṛhītaṃ bhavati tadā pāramitānāmadheyaṃ pāramitāśabdaṃ labhate /
ASāh, 8, 13.10 evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 9, 7.46 navānupūrvavihārapāramiteyaṃ bhagavan prathamadhyānādīnām anupalabdhitām upādāya /
ASāh, 11, 8.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ vā kaścideva tatrāgatya devānāṃ varṇaṃ bhāṣiṣyate evaṃ sukhitā devāḥ evaṃsukhāḥ svargāḥ evaṃ kāmadhātau kāmāḥ sevitavyāḥ evaṃ rūpadhātau dhyānāni samāpattavyāni evamārūpyadhātau tatsamāpattayaḥ samāpattavyāḥ /