Occurrences

Mahābhārata
Saundarānanda
Abhidharmakośa
Kūrmapurāṇa
Liṅgapurāṇa
Ratnaṭīkā
Bhāgavatapurāṇa
Garuḍapurāṇa
Tantrāloka
Haribhaktivilāsa
Haṭhayogapradīpikā

Mahābhārata
MBh, 12, 189, 18.2 dhyāne samādhim utpādya tad api tyajati kramāt //
Saundarānanda
SaundĀ, 17, 52.1 dhyāne 'pi tatrātha dadarśa doṣaṃ mene paraṃ śāntam aniñjam eva /
Abhidharmakośa
AbhidhKo, 2, 7.2 śātā dhyāne tṛtīye tu caitasī sā sukhendriyam //
Kūrmapurāṇa
KūPur, 1, 30, 27.2 dhyāne samādhāya japanti rudraṃ dhyāyanti citte yatayo maheśam //
KūPur, 1, 45, 8.2 dhyāne manaḥ samādhāya sādaraṃ bhaktisaṃyutāḥ //
Liṅgapurāṇa
LiPur, 1, 24, 82.2 dhyāne manaḥ samādhāya vimalāḥ śuddhabuddhayaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 93.1 tāṃ prāpnotyardhayāmena japadhyāne rato yatiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 9, 4.1 tad vā idaṃ bhuvanamaṅgala maṅgalāya dhyāne sma no darśitaṃ ta upāsakānām /
Garuḍapurāṇa
GarPur, 1, 35, 5.1 nyāse jape tathā dhyāne agnikārye tathārcane /
Tantrāloka
TĀ, 5, 157.1 dhyāne tadapi coccāre karaṇe so 'pi taddhvanau /
Haribhaktivilāsa
HBhVil, 3, 128.1 smaraṇe yat tan māhātmyaṃ taddhyāne'py akhilaṃ viduḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 114.2 yāvad dhyāne sahajasadṛśaṃ jāyate naiva tattvaṃ tāvaj jñānaṃ vadati tad idaṃ dambhamithyāpralāpaḥ //