Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Saundarānanda
Abhidharmakośa
Abhidharmakośabhāṣya
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Viṣṇupurāṇa
Yogasūtrabhāṣya
Garuḍapurāṇa
Mukundamālā
Mṛgendraṭīkā
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Tantrasāra
Haṭhayogapradīpikā
Saddharmapuṇḍarīkasūtra

Vasiṣṭhadharmasūtra
VasDhS, 26, 12.1 jāpināṃ homināṃ caiva dhyāyināṃ tīrthavāsinām /
Mahābhārata
MBh, 12, 232, 2.3 ātmano dhyāyinastāta jñānam etad anuttamam //
MBh, 13, 131, 55.1 saṃhitādhyāyinā bhāvyaṃ gṛhe vai gṛhamedhinā /
Saundarānanda
SaundĀ, 11, 61.2 antarlokagatāḥ kṛtārthamatayastadvaddivi dhyāyino manyante śivamacyutaṃ dhruvamiti svaṃ sthānamāvartakam //
Abhidharmakośa
AbhidhKo, 5, 21.2 tṛṣṇādṛṅmānamohāste dhyāyitritvādavidyayā //
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 2.0 dūrācchabdaṃ śṛṇoti sati ca prāptaviṣayatve divyaṃ cakṣuḥśrotramiha manuṣyeṣu dhyāyināṃ nopajāyeta ghrāṇādivat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 23.2 tataḥ puṣpekṣaṇād eva kalyāṇadhyāyinī tryaham //
Kūrmapurāṇa
KūPur, 1, 2, 13.1 dhyāyino nirmamān śāntān dhārmikān vedapāragān /
Laṅkāvatārasūtra
LAS, 1, 44.9 na svabhāvadṛṣṭinā na rājādhipatyamadapatitena na ṣaḍdhyānādidhyāyinā /
LAS, 2, 14.2 dhyāyināṃ viṣayaḥ ko'sau kathaṃ yānatrayaṃ bhavet //
LAS, 2, 85.2 dhyāyināṃ viṣayaḥ ko'sau nirmāṇastīrthakāni ca //
Liṅgapurāṇa
LiPur, 1, 21, 87.1 yogāś ca tvāṃ dhyāyino nityasiddhaṃ jñātvā yogān saṃtyajante punastān /
LiPur, 1, 24, 98.1 yogātmāno mahātmāno dhyāyino niyatavratāḥ /
Viṣṇupurāṇa
ViPur, 1, 6, 39.1 ekāntinaḥ sadā brahmadhyāyino yogino hi ye /
ViPur, 6, 7, 30.1 ātmabhāvaṃ nayaty enaṃ tad brahmadhyāyinaṃ mune /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.7 tat paraṃ prasaṃkhyānam ity ācakṣate dhyāyinaḥ /
YSBhā zu YS, 4, 10.1, 13.2 ye caite maitryādayo dhyāyināṃ vihārās te bāhyasādhananiranugrahātmānaḥ prakṛṣṭaṃ dharmam abhinirvartayanti //
Garuḍapurāṇa
GarPur, 1, 14, 1.3 dhyāyibhiḥ procyate dhyeyo dhyānena harirīśvaraḥ //
Mukundamālā
MukMā, 1, 27.2 sā buddhirniyamairyamaiśca vimalā yā mādhavadhyāyinī sā jihvāmṛtavarṣiṇī pratipadaṃ yā stauti nārāyaṇam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 2.0 varaiḥpuṣṇāti dhyāyinaḥ iti vapuḥśabdasyānvarthatā bhaktānugrahaṇāya tattadākāragrahaṇasyāgameṣūpadiṣṭatvāt //
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 6.1 ayamevodayastasya dhyeyasya dhyāyicetasi /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 7.0 vistaraḥ yadi prāptaviṣayaṃ cakṣuḥśrotraṃ kalpyeta divyaṃ cakṣuḥśrotramiha manuṣyeṣu dhyāyināṃ nopajāyeta //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 10.0 yathā ghrāṇajihvākāyāḥ prāptaviṣayatvād divyā dhyāyināṃ nopajāyeran tadvat //
Tantrasāra
TantraS, 4, 27.0 tatra parameśvaraḥ pūrṇasaṃvitsvabhāvaḥ pūrṇataiva asya śaktiḥ kulaṃ sāmarthyam ūrmiḥ hṛdayaṃ sāraṃ spandaḥ vibhūtiḥ trīśikā kālī karṣaṇī caṇḍī vāṇī bhogo dṛk nityā ityādibhiḥ āgamabhāṣābhiḥ tattadanvarthapravṛttābhiḥ abhidhīyate tena tena rūpeṇa dhyāyināṃ hṛdi āstām iti //
TantraS, 5, 7.0 evam asya anavarataṃ dhyāyinaḥ svasaṃvinmātraparamārthān sṛṣṭisthitisaṃhāraprabandhān sṛṣṭyādisvātantryaparamārthatvaṃ ca svasaṃvido niścinvataḥ sadya eva bhairavībhāvaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 42.1 ātmadhyāyī mitāhārī yāvad dvādaśavatsaram /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 193.1 sarve ca te traividyāḥ ṣaḍabhijñā aṣṭavimokṣadhyāyinaḥ saṃvṛttāḥ //
SDhPS, 8, 36.1 gaṇanāsamatikrāntāścāsya śrāvakā bhaviṣyanti maharddhikā mahānubhāvā aṣṭavimokṣadhyāyinaḥ //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 17, 21.1 śrutvā ca ekakṣaṇena ekamuhūrtena ekalavena sarve srotaāpannāḥ syuḥ sakṛdāgāmino 'nāgāmino 'nāgāmiphalaṃ prāpnuyur yāvad arhanto bhaveyuḥ kṣīṇāsravā dhyāyino mahādhyāyino 'ṣṭavimokṣadhyāyinaḥ //
SDhPS, 17, 21.1 śrutvā ca ekakṣaṇena ekamuhūrtena ekalavena sarve srotaāpannāḥ syuḥ sakṛdāgāmino 'nāgāmino 'nāgāmiphalaṃ prāpnuyur yāvad arhanto bhaveyuḥ kṣīṇāsravā dhyāyino mahādhyāyino 'ṣṭavimokṣadhyāyinaḥ //
SDhPS, 17, 21.1 śrutvā ca ekakṣaṇena ekamuhūrtena ekalavena sarve srotaāpannāḥ syuḥ sakṛdāgāmino 'nāgāmino 'nāgāmiphalaṃ prāpnuyur yāvad arhanto bhaveyuḥ kṣīṇāsravā dhyāyino mahādhyāyino 'ṣṭavimokṣadhyāyinaḥ //