Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasaratnākara
Smaradīpikā
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śāktavijñāna
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 3, 12.0 tasmād dhruvād yoner āste ca carati ca //
AB, 1, 3, 13.0 tasmād dhruvād yoner garbhā dhīyante ca pra ca jāyante //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
Atharvaprāyaścittāni
AVPr, 6, 2, 3.2 vidvān asya vratā dhruvā vayā ivānurohata ity ādhāya samidhaṃ kṛṣṇāṃ dadyāt //
AVPr, 6, 3, 12.2 ādityās tvā tarpayantvity utsṛjya dhruvā dyaur ity abhimantrya dhruvaṃ dhruveṇeti gṛhītvāyurdā asi dhruva iti catasṛbhir āgnīdhrīye juhuyāt //
AVPr, 6, 3, 12.2 ādityās tvā tarpayantvity utsṛjya dhruvā dyaur ity abhimantrya dhruvaṃ dhruveṇeti gṛhītvāyurdā asi dhruva iti catasṛbhir āgnīdhrīye juhuyāt //
AVPr, 6, 3, 13.1 āyurdā asi dhruva āyur me dāḥ svāhā /
AVPr, 6, 3, 13.2 varcodā asi dhruvo varco me dāḥ svāhā /
AVPr, 6, 3, 13.3 tejodā asi dhruvas tejo me dāḥ svāhā /
AVPr, 6, 3, 13.4 sahodā asi dhruvaḥ saho me dāḥ svāhā //
Atharvaveda (Paippalāda)
AVP, 1, 66, 1.1 dhruvas tiṣṭha bhuvanasya gopa mā saṃ vikthā vanaspate /
AVP, 1, 101, 1.2 ṛtasya māne adhi yā dhruvāṇy ebhir devā amṛtaṃ bhakṣayanti //
AVP, 4, 30, 5.1 bhavata dhruvāyā diśo viṣṇuṇā rājñā //
Atharvaveda (Śaunaka)
AVŚ, 2, 26, 4.2 saṃsiktā asmākaṃ vīrā dhruvā gāvo mayi gopatau //
AVŚ, 3, 12, 1.1 ihaiva dhruvāṃ ni minomi śālāṃ kṣeme tiṣṭhāti ghṛtam ukṣamāṇā /
AVŚ, 3, 12, 2.1 ihaiva dhruvā prati tiṣṭha śāle 'śvāvatī gomatī sūnṛtāvatī /
AVŚ, 3, 26, 5.1 ye 'syāṃ stha dhruvāyāṃ diśi nilimpā nāma devās teṣāṃ va oṣadhīr iṣavaḥ /
AVŚ, 3, 27, 5.1 dhruvā dig viṣṇur adhipatiḥ kalmāṣagrīvo rakṣitā vīrudha iṣavaḥ /
AVŚ, 4, 14, 8.2 ūrdhvāyāṃ diśy ajasyānūkaṃ dhehi diśi dhruvāyāṃ dhehi pājasyam antarikṣe madhyato madhyam asya //
AVŚ, 5, 10, 5.1 aśmavarma me 'si yo mā dhruvāyā diśo 'ghāyur abhidāsāt /
AVŚ, 6, 87, 1.1 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācalat /
AVŚ, 6, 87, 2.2 indra iveha dhruvas tiṣṭheha rāṣṭram u dhāraya //
AVŚ, 6, 87, 3.1 indra etam adīdharat dhruvaṃ dhruveṇa haviṣā /
AVŚ, 6, 87, 3.1 indra etam adīdharat dhruvaṃ dhruveṇa haviṣā /
AVŚ, 6, 88, 1.1 dhruvā dyaur dhruvā pṛthivī dhruvaṃ viśvam idaṃ jagat /
AVŚ, 6, 88, 1.1 dhruvā dyaur dhruvā pṛthivī dhruvaṃ viśvam idaṃ jagat /
AVŚ, 6, 88, 1.1 dhruvā dyaur dhruvā pṛthivī dhruvaṃ viśvam idaṃ jagat /
AVŚ, 6, 88, 1.2 dhruvāsaḥ parvatā ime dhruvo rājā viśām ayam //
AVŚ, 6, 88, 1.2 dhruvāsaḥ parvatā ime dhruvo rājā viśām ayam //
AVŚ, 6, 88, 2.1 dhruvaṃ te rājā varuṇo dhruvam devo bṛhaspatiḥ /
AVŚ, 6, 88, 2.1 dhruvaṃ te rājā varuṇo dhruvam devo bṛhaspatiḥ /
AVŚ, 6, 88, 2.2 dhruvaṃ ta indraś cāgniś ca rāṣṭraṃ dhārayatāṃ dhruvam //
AVŚ, 6, 88, 2.2 dhruvaṃ ta indraś cāgniś ca rāṣṭraṃ dhārayatāṃ dhruvam //
AVŚ, 6, 88, 3.1 dhruvo 'cyutaḥ pra mṛṇīhi śatrūn chatrūyato 'dharān pādayasva /
AVŚ, 6, 88, 3.2 sarvā diśaḥ saṃmanasaḥ sadhrīcīr dhruvāya te samitiḥ kalpatām iha //
AVŚ, 7, 94, 1.1 dhruvaṃ dhruveṇa haviṣāva somaṃ nayāmasi /
AVŚ, 7, 94, 1.1 dhruvaṃ dhruveṇa haviṣāva somaṃ nayāmasi /
AVŚ, 8, 7, 8.2 dhruvāḥ sahasranāmnīr bheṣajīḥ santv ābhṛtāḥ //
AVŚ, 9, 3, 29.1 dhruvāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 10, 8.1 anacchaye turagātu jīvam ejad dhruvaṃ madhya ā pastyānām /
AVŚ, 12, 1, 11.2 babhruṃ kṛṣṇāṃ rohiṇīṃ viśvarūpāṃ dhruvāṃ bhūmiṃ pṛthivīm indraguptām /
AVŚ, 12, 1, 17.1 viśvasvaṃ mātaram oṣadhīnāṃ dhruvāṃ bhūmiṃ pṛthivīṃ dharmaṇā dhṛtām /
AVŚ, 12, 1, 27.1 yasyāṃ vṛkṣā vānaspatyā dhruvās tiṣṭhanti viśvahā /
AVŚ, 12, 1, 45.2 sahasraṃ dhārā draviṇasya me duhāṃ dhruveva dhenur anapasphurantī //
AVŚ, 12, 3, 11.1 dhruveyaṃ virāṇ namo astv asyai śivā putrebhya uta mahyam astu /
AVŚ, 12, 3, 59.1 dhruvāyai tvā diśe viṣṇave 'dhipataye kalmāṣagrīvāya rakṣitra oṣadhībhya iṣumatībhyaḥ /
AVŚ, 14, 1, 47.1 syonaṃ dhruvaṃ prajāyai dhārayāmi te 'śmānaṃ devyāḥ pṛthivyā upasthe /
AVŚ, 15, 4, 5.1 tasmai dhruvāyā diśaḥ /
AVŚ, 15, 4, 5.3 haimanāv enaṃ māsau dhruvāyā diśo gopāyato bhūmiś cāgniś cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 5, 5.1 tasmai dhruvāyā diśo antardeśād rudram iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 6, 1.1 sa dhruvāṃ diśam anuvyacalat /
AVŚ, 15, 14, 5.1 sa yad dhruvāṃ diśam anuvyacalad viṣṇur bhūtvānuvyacalad virājam annādīṃ kṛtvā /
AVŚ, 17, 1, 30.2 vyucchantīr uṣasaḥ parvatā dhruvāḥ sahasraṃ prāṇā mayy āyatantām //
AVŚ, 18, 3, 34.1 dhruvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 13.1 dhruvo 'si dhruvakṣitir dhruvam asi dhruvataḥ sthitam /
BaudhGS, 1, 5, 14.1 sapta ṛṣayaḥ prathamāṃ kṛttikānām arundhatīṃ yad dhruvatāṃ ha ninyuḥ /
BaudhGS, 2, 9, 16.2 ānandaṃ brahma gacchanti dhruvaṃ śāśvatam avyayam iti //
BaudhGS, 3, 5, 11.1 vāstoṣpate dhruvā sthūṇāṃ satraṃ somyānām /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 14.0 dhruvā asmin gopatau syāta bahvīr iti yajamānam īkṣate //
BaudhŚS, 1, 8, 7.0 taṃ dakṣiṇeṣāṃ kapālānāṃ madhyamenābhyupadadhāti dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 13, 14.0 atha prastarapāṇiḥ prāṅ abhisṛpya paridhīn paridadhāti gandharvo 'si viśvāvasur viśvasmād īṣato yajamānasya paridhir iḍa īḍita iti madhyamam indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍita iti dakṣiṇam mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍita ity uttaram //
BaudhŚS, 4, 2, 29.0 sphyena saṃhanti dhruvāsīti //
BaudhŚS, 4, 3, 16.0 dhruvakṣid asi antarikṣaṃ dṛṃheti dakṣiṇam //
BaudhŚS, 4, 4, 32.1 sa yatrāgniṣṭhām aśrim āhavanīyena sampādayati tad dhruvasya caṣālaṃ prekṣayati tad viṣṇoḥ paramaṃ padam sadā paśyanti sūrayaḥ /
BaudhŚS, 8, 21, 16.0 upastaraṇābhighāraṇābhyām evaitad dhruvājyaṃ vicchiṃṣanti //
BaudhŚS, 10, 23, 27.0 śvetam aśvam abhimṛśyāntaḥśarkaram imām upadadhāti prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdeti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 6.2 dhruvakṣitir dhruvayonir dhruvam asi dhruvata sthitam /
BhārGS, 1, 19, 6.2 dhruvakṣitir dhruvayonir dhruvam asi dhruvata sthitam /
BhārGS, 1, 19, 6.2 dhruvakṣitir dhruvayonir dhruvam asi dhruvata sthitam /
BhārGS, 1, 19, 6.2 dhruvakṣitir dhruvayonir dhruvam asi dhruvata sthitam /
BhārGS, 1, 19, 7.1 saptarṣayaḥ prathamāṃ kṛttikānām arundhatīṃ dhruvatāṃ ye ha ninyuḥ /
BhārGS, 2, 3, 2.1 śālāṃ kārayiṣyamāṇa āpūryamāṇapakṣe puṇye nakṣatre brāhmaṇānannena pariviṣya parilikhyehaiva dhruvāṃ niminomi śālāṃ kṣeme tiṣṭhatu ghṛtamukṣamāṇā /
BhārGS, 2, 3, 2.4 ihaiva dhruvā pratitiṣṭha śāle 'śvavatī gomatī sūnṛtāvatī /
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 15, 12.12 ānandaṃ brahma gacchanti dhruvaṃ śāśvatam avyayam iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 1.0 dhruvā asmin gopatau syāt bahvīḥ iti yajamānasya gṛhān abhiparyāvartate //
BhārŚS, 1, 24, 3.1 ā devayajaṃ vahety anyataram avasthāpya tasmin kapālam upadadhāti dhruvam asi pṛthivīṃ dṛṃheti //
BhārŚS, 7, 3, 8.0 dhruvāsīti saṃhatyādbhir avokṣati devebhyaḥ śundhasveti //
BhārŚS, 7, 5, 1.3 dhruvakṣid asīti dakṣiṇam /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 24.1 kiṃdevato 'syāṃ dhruvāyāṃ diśy asīti /
BĀU, 4, 4, 19.3 ekadhaivānudraṣṭavyam etad apramayaṃ dhruvam /
BĀU, 4, 4, 19.4 virajaḥ para ākāśād aja ātmā mahān dhruvaḥ //
Chāndogyopaniṣad
ChU, 7, 4, 3.1 sa yaḥ saṃkalpaṃ brahmety upāste kᄆptān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati /
ChU, 7, 4, 3.1 sa yaḥ saṃkalpaṃ brahmety upāste kᄆptān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati /
ChU, 7, 5, 3.2 cittān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati /
ChU, 7, 5, 3.2 cittān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati /
ChU, 7, 26, 2.9 sattvaśuddhau dhruvā smṛtiḥ /
Gautamadharmasūtra
GautDhS, 1, 3, 12.1 dhruvaśīlo varṣāsu //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 13.0 atha janyānām eko dhruvāṇām apāṃ kalaśaṃ pūrayitvā sahodakumbhaḥ prāvṛto vāgyato 'greṇāgniṃ parikramya dakṣiṇata udaṅmukho 'vatiṣṭhate //
GobhGS, 2, 3, 9.0 dhruvam asi dhruvāhaṃ patikule bhūyāsam amuṣyāsāv iti patināma gṛhṇīyād ātmanaś ca //
GobhGS, 2, 3, 9.0 dhruvam asi dhruvāhaṃ patikule bhūyāsam amuṣyāsāv iti patināma gṛhṇīyād ātmanaś ca //
GobhGS, 2, 3, 12.0 athainām anumantrayate dhruvā dyaur ity etayarcā //
GobhGS, 2, 4, 10.0 utthāpya kumāraṃ dhruvā ājyāhutīr juhoty aṣṭāv iha dhṛtir iti //
Gopathabrāhmaṇa
GB, 1, 1, 10, 1.0 sa diśo 'nvaikṣata prācīṃ dakṣiṇāṃ pratīcīm udīcīṃ dhruvām ūrdhvām iti //
GB, 1, 1, 10, 9.0 dhruvāyāś cordhvāyāś ca purāṇavedam //
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 14, 2.1 yam amātyam antevāsinaṃ preṣyaṃ vā kāmayeta dhruvo me 'napāyī syāditi sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo niśāyāṃ tasyāvasathaṃ gatvā jīvaśṛṅge prasrāvya triḥ pradakṣiṇam āvasathaṃ pariṣiñcan parikrāmet /
HirGS, 1, 22, 14.1 saptarṣayaḥ prathamāṃ kṛttikānām arundhatīṃ ye dhruvatāṃ ha ninyuḥ /
HirGS, 1, 22, 14.4 dhruvakṣitir dhruvayor nidhruvam asi dhruvata sthitam /
HirGS, 1, 22, 14.4 dhruvakṣitir dhruvayor nidhruvam asi dhruvata sthitam /
HirGS, 1, 22, 14.4 dhruvakṣitir dhruvayor nidhruvam asi dhruvata sthitam /
HirGS, 1, 22, 14.6 namo brahmaṇe dhruvāyācyutāyāstu namo brahmaṇaḥ putrāya prajāpataye namo brahmaṇaḥ putrebhyo devebhyas trayastriṃśebhyo namo brahmaṇaḥ putrapautrebhyo 'ṅgirobhyaḥ /
HirGS, 1, 22, 14.7 yas tvā dhruvam acyutaṃ saputraṃ sapautraṃ brahma veda dhruvā asmin putrāḥ pautrā bhavanti /
HirGS, 1, 22, 14.7 yas tvā dhruvam acyutaṃ saputraṃ sapautraṃ brahma veda dhruvā asmin putrāḥ pautrā bhavanti /
HirGS, 1, 22, 14.8 preṣyāntevāsino vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājāno 'nnam abhayam āyuḥ kīrtir varco yaśo balaṃ brahmavarcasam annādyam ity etāni mayi sarvāṇi dhruvāṇy acyutāni santu //
HirGS, 1, 23, 1.1 dhruvaṃ tvā brahma veda dhruvo 'ham asmiṃl loke 'smiṃś ca janapade bhūyāsam /
HirGS, 1, 23, 1.1 dhruvaṃ tvā brahma veda dhruvo 'ham asmiṃl loke 'smiṃś ca janapade bhūyāsam /
HirGS, 1, 27, 2.1 ihaiva dhruvāṃ niminomi śālāṃ kṣeme tiṣṭhati ghṛtamukṣamāṇā /
HirGS, 1, 27, 3.1 ihaiva dhruvā pratitiṣṭha śāle aśvāvatī gomatī sūnṛtāvatī ūrjasvatī payasā pinvamānocchrayasva mahate saubhagāya ityuttarām //
Jaiminigṛhyasūtra
JaimGS, 1, 5, 5.0 dhruvakumārāyetyācakṣate //
JaimGS, 1, 21, 19.0 dhruvo 'sīti dhruvam upatiṣṭhate //
JaimGS, 1, 21, 20.0 dhruvo 'si dhruvāhaṃ patikule bhūyāsam amuṣyeti patināma gṛhṇīyād asāvity ātmanaḥ //
JaimGS, 1, 21, 20.0 dhruvo 'si dhruvāhaṃ patikule bhūyāsam amuṣyeti patināma gṛhṇīyād asāvity ātmanaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 72, 18.0 ud divaṃ stabhānāntarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā ghṛtena dyāvāpṛthivī āprīṇāthāṃ supippalā oṣadhīḥ kṛdhi svāhety audumbarīm abhijuhoti //
JB, 1, 80, 7.0 taṃ dṛṃhati devī tvā dhiṣaṇe nipātāṃ dhruve sadasi sīdeṣa ūrje sīdeti //
JB, 1, 80, 9.0 idaṃ dhruvaṃ sadaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 6, 8.0 dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇeti athainām ājyenābhijuhoti //
JaimŚS, 9, 7.0 taṃ dṛṃhati devī tvā dhiṣaṇe nipātāṃ dhruve sadasi sīdeṣa ūrje sīdeti //
Kauśikasūtra
KauśS, 1, 8, 23.0 ihaiva dhruvām eha yātu yamo mṛtyuḥ satyaṃ bṛhat ityanuvāko vāstoṣpatīyāni //
KauśS, 5, 7, 8.0 ihaiva dhruvām iti mīyamānām ucchrīyamāṇām anumantrayate //
KauśS, 5, 7, 11.0 dhruvābhyāṃ dṛṃhayati //
KauśS, 6, 3, 8.0 dakṣiṇāyāḥ pratīcyā udīcyā dhruvāyā vyadhvāyā ūrdhvāyāḥ //
KauśS, 7, 10, 13.0 ā tvāhārṣam dhruvā dyaur iti dhrauvyakāmaḥ //
KauśS, 8, 2, 3.0 pratidiśaṃ dhruveyaṃ virāḍ ity upatiṣṭhante //
KauśS, 8, 2, 16.0 anena karmaṇā dhruvān iti prathamaṃ vṛṇīte //
KauśS, 10, 2, 17.1 iyaṃ nārīti dhruvāṃ tiṣṭhantīṃ pūlyānyāvāpayati //
KauśS, 11, 2, 7.0 tānyanumantrayate juhūr dadhāra dyāṃ dhruva ā roheti //
KauśS, 13, 6, 2.2 acyuto 'yaṃ rodhāvarodhād dhruvo rāṣṭre pratitiṣṭhāmi jiṣṇuḥ /
KauśS, 13, 6, 2.4 yathāgniḥ pṛthivīm āviveśaivāyaṃ dhruvo acyuto astu jiṣṇuḥ /
KauśS, 13, 6, 2.6 yathāpaḥ pṛthivīmāviviśur evāyaṃ dhruvo acyuto astu jiṣṇuḥ /
KauśS, 13, 6, 2.9 dṛṃhatāṃ devī saha devatābhir dhruvā dṛḍhācyutā me astu bhūmiḥ /
KauśS, 13, 6, 3.1 ā tvāhārṣaṃ dhruvā dyauḥ satyaṃ bṛhad ity etenānuvākena juhuyāt //
KauśS, 13, 24, 3.5 yo dhruvāyāṃ diśi babhrupipīlikānāṃ rājā tasmai svāhā /
KauśS, 14, 4, 8.0 ā tvāhārṣaṃ dhruvā dyaur viśas tvā sarvā vāñchantv iti sarvato 'pramattā dhārayeran //
Kaṭhopaniṣad
KaṭhUp, 2, 10.1 jānāmy ahaṃ śevadhir ity anityaṃ na hy adhruvaiḥ prāpyate hi dhruvaṃ tat /
KaṭhUp, 3, 15.2 anādy anantaṃ mahataḥ paraṃ dhruvaṃ nicāyya tan mṛtyumukhāt pramucyate //
KaṭhUp, 4, 2.2 atha dhīrā amṛtatvaṃ viditvā dhruvam adhruveṣv iha na prārthayante //
Khādiragṛhyasūtra
KhādGS, 1, 4, 4.1 pradakṣiṇam agniṃ parikramya dhruvaṃ darśayati dhruvā dyaur iti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 16.0 nābhiṃ paitudāravaiḥ paridadhāti pūrvavad dhruvo 'sīti pratimantram //
KātyŚS, 10, 7, 7.0 evā na indro maghaveti śasyamāne dhruvaṃ hotṛcamase 'vanayati dhruvaṃ dhruveṇeti //
KātyŚS, 10, 7, 7.0 evā na indro maghaveti śasyamāne dhruvaṃ hotṛcamase 'vanayati dhruvaṃ dhruveṇeti //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.2 dhruvāṃ sinomy amṛtasya patnīṃ kṣeme tiṣṭha ghṛtam ukṣamāṇā /
KāṭhGS, 54, 5.0 sthūṇāyāṃ dhruvāyāṃ śriyai hiraṇyakeśyai vanaspatibhyaś ceti //
Kāṭhakasaṃhitā
KS, 12, 2, 1.0 dhruvo 'si //
KS, 12, 2, 2.0 dhruvo 'haṃ sajāteṣu bhūyāsaṃ dhruvā mayi sajātāḥ //
KS, 12, 2, 2.0 dhruvo 'haṃ sajāteṣu bhūyāsaṃ dhruvā mayi sajātāḥ //
KS, 12, 2, 40.0 dhruvo 'sīti //
KS, 12, 2, 59.0 evam iva hi vanaspatayo 'dhruvā iva carācarā iva //
KS, 12, 2, 63.0 evam iva hīyaṃ dhruveva pratiṣṭhitevācarācareva //
KS, 19, 7, 24.0 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam iti dṛṃhaty evainam //
KS, 21, 3, 52.0 atho sīda dhruvā tvam iti dṛṃhaty evainām //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 1, 5.0 mā vaḥ stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ //
MS, 1, 1, 8, 1.3 dhruvam asi /
MS, 1, 1, 12, 3.4 dyaur asi janmanā juhūr nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 1, 12, 3.5 antarikṣam asi janmanopabhṛn nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 1, 12, 3.6 pṛthivy asi janmanā dhruvā nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 1, 12, 4.0 dhruvā asadann ṛtasya yonau sukṛtasya loke tā viṣṇo pāhi //
MS, 1, 2, 8, 1.35 dhruvakṣitir asi /
MS, 1, 2, 11, 2.2 nitānas tvā māruto nihantu mitrāvaruṇau dhruveṇa dharmaṇā //
MS, 1, 3, 15, 3.1 dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittama eṣa te yonir vaiśvānarāya tvā //
MS, 1, 3, 15, 3.1 dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittama eṣa te yonir vaiśvānarāya tvā //
MS, 1, 3, 15, 3.1 dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittama eṣa te yonir vaiśvānarāya tvā //
MS, 1, 3, 15, 4.1 dhruvaṃ dhruveṇa haviṣā vaḥ somaṃ nayāmasi /
MS, 1, 3, 15, 4.1 dhruvaṃ dhruveṇa haviṣā vaḥ somaṃ nayāmasi /
MS, 2, 3, 2, 49.0 yadi kāmayeta dhruvāḥ syuḥ //
MS, 2, 3, 2, 51.0 dhruvā hīyam //
MS, 2, 3, 2, 52.0 dhruvo 'si //
MS, 2, 3, 2, 53.0 dhruvas tvaṃ deveṣv edhi //
MS, 2, 3, 2, 54.0 dhruvo 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //
MS, 2, 6, 6, 40.0 dhruvaś ca dharuṇaś ca //
MS, 2, 7, 6, 3.0 dhruvāsi //
MS, 2, 7, 6, 7.0 dhruvāsi //
MS, 2, 7, 6, 11.0 dhruvāsi //
MS, 2, 7, 6, 15.0 dhruvāsi //
MS, 2, 7, 6, 39.0 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam //
MS, 2, 7, 8, 5.5 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācalat /
MS, 2, 7, 11, 7.3 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 11, 7.5 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 15, 13.2 tayā devatayāṅgirasvad dhruvā sīda //
MS, 2, 7, 15, 15.2 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 15, 15.3 dhruvāsi dharuṇā /
MS, 2, 7, 16, 3.7 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 16, 3.11 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 16, 3.15 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 16, 3.19 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 16, 3.23 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 8, 1, 1.1 lokaṃ pṛṇa chidraṃ pṛṇāthā sīda dhruvā tvam //
MS, 2, 8, 1, 3.2 dhruvakṣitir dhruvayonir dhruvāsi dhruvaṃ yonim āsīda sādhyā //
MS, 2, 8, 1, 3.2 dhruvakṣitir dhruvayonir dhruvāsi dhruvaṃ yonim āsīda sādhyā //
MS, 2, 8, 1, 3.2 dhruvakṣitir dhruvayonir dhruvāsi dhruvaṃ yonim āsīda sādhyā //
MS, 2, 8, 1, 3.2 dhruvakṣitir dhruvayonir dhruvāsi dhruvaṃ yonim āsīda sādhyā //
MS, 2, 8, 3, 2.53 dhruvāsi dharuṇā /
MS, 2, 8, 7, 4.1 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 8, 14, 1.5 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 8, 14, 1.10 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 8, 14, 1.15 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 11, 1, 8.0 dhruvaś ca dharuṇaś ca //
MS, 2, 12, 3, 3.2 mahānt sadhasthe dhruva ā niṣattaḥ /
MS, 2, 13, 14, 4.0 tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //
MS, 2, 13, 14, 38.0 tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //
MS, 2, 13, 20, 9.0 tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //
MS, 2, 13, 20, 71.0 tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //
MS, 3, 16, 4, 16.2 dhruvā diśāṃ viṣṇupatny aghorāsyeśānā sahaso yā manotā /
Mānavagṛhyasūtra
MānGS, 1, 14, 10.1 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema sarvataḥ /
MānGS, 1, 14, 10.1 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema sarvataḥ /
MānGS, 1, 14, 10.2 dhruvāsaḥ parvatā ime dhruvā strī patikuleyam /
MānGS, 1, 14, 10.2 dhruvāsaḥ parvatā ime dhruvā strī patikuleyam /
MānGS, 2, 11, 7.1 idam ahaṃ viśam annādyāya tejase brahmavarcasāya parigṛhṇāmīti veśma parigṛhya garte hiraṇyaṃ nidhāyācyutāya dhruvāya bhaumāya svāheti juhoti //
MānGS, 2, 16, 4.1 dhruvāmuṃ te paridadāmīti sarvāmātyān nāmagrāham ātmānaṃ ca //
Pañcaviṃśabrāhmaṇa
PB, 7, 9, 7.0 dhruva āsīno vāmadevyenodgāyet paśūnām upavṛttyai //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 19.2 dhruvam asi dhruvaṃ tvā paśyāmi dhruvaidhi poṣye mayi mahyaṃ tvādād bṛhaspatir mayā patyā prajāvatī saṃjīva śaradaḥ śatam iti //
PārGS, 1, 8, 19.2 dhruvam asi dhruvaṃ tvā paśyāmi dhruvaidhi poṣye mayi mahyaṃ tvādād bṛhaspatir mayā patyā prajāvatī saṃjīva śaradaḥ śatam iti //
PārGS, 1, 8, 19.2 dhruvam asi dhruvaṃ tvā paśyāmi dhruvaidhi poṣye mayi mahyaṃ tvādād bṛhaspatir mayā patyā prajāvatī saṃjīva śaradaḥ śatam iti //
PārGS, 2, 14, 10.0 sarvahutamekakapālaṃ dhruvāya bhaumāya svāheti //
PārGS, 2, 17, 9.8 khalamālinīm urvarām asmin karmaṇyupahvaye dhruvāṃ sā me tvanapāyinī bhūyātsvāheti //
PārGS, 3, 4, 4.2 ihaiva dhruvāṃ niminomi śālāṃ kṣeme tiṣṭhatu ghṛtamukṣamāṇā /
Taittirīyasaṃhitā
TS, 1, 1, 1, 7.0 dhruvā asmin gopatau syāta bahvīḥ //
TS, 1, 1, 7, 1.4 dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 11, 2.2 mitrāvaruṇau tvottarataḥ pari dhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍitaḥ /
TS, 1, 3, 1, 2.4 dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā /
TS, 1, 3, 1, 2.10 indrasya syūr asīndrasya dhruvam asi /
TS, 1, 5, 8, 15.1 dhruvā evainā anapagāḥ kurute //
TS, 1, 6, 10, 1.0 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam ity āha //
TS, 1, 6, 10, 1.0 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam ity āha //
TS, 1, 6, 10, 2.0 dhruvān evainān kurute //
TS, 2, 1, 1, 2.7 dhruvā evāsmā anapagāḥ karoti /
TS, 2, 3, 9, 1.1 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsaṃ dhīraś cettā vasuvit /
TS, 2, 3, 9, 1.1 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsaṃ dhīraś cettā vasuvit /
TS, 2, 3, 9, 1.2 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam ugraś cettā vasuvid /
TS, 2, 3, 9, 1.2 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam ugraś cettā vasuvid /
TS, 2, 3, 9, 1.3 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam abhibhūś cettā vasuvit /
TS, 2, 3, 9, 1.3 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam abhibhūś cettā vasuvit /
TS, 2, 3, 9, 3.2 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam iti paridhīn paridadhāti /
TS, 2, 3, 9, 3.2 dhruvo 'si dhruvo 'haṃ sajāteṣu bhūyāsam iti paridhīn paridadhāti /
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 5, 1, 7, 41.1 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam iti āha //
TS, 5, 2, 1, 4.4 dhruvas tiṣṭhāvicācalir ity āha /
TS, 5, 2, 1, 4.9 rāṣṭram evāsmin dhruvam akaḥ /
TS, 5, 5, 2, 32.0 tayā devatayāṅgirasvad dhruvā sīdeti //
TS, 5, 5, 2, 36.0 tayā devatayāṅgirasvad dhruvā sīdeti //
TS, 5, 5, 5, 30.0 prāṇāya vyānāyāpānāya vāce tvā cakṣuṣe tvā tayā devatayāṅgirasvad dhruvā sīda //
TS, 5, 5, 6, 34.0 tayā devatayāṅgirasvad dhruvā sīdety āha //
TS, 6, 2, 7, 30.0 dhruvāsīti saṃhanti dhṛtyai //
TS, 6, 2, 9, 36.2 viṣṇor dhruvam asīty āha //
TS, 6, 2, 10, 71.2 indrasya dhruvam asīty āha //
TS, 6, 5, 2, 16.0 tad dhruvasya dhruvatvam //
Taittirīyāraṇyaka
TĀ, 2, 19, 5.0 dhruvas tvam asi dhruvasya kṣitam asi tvaṃ bhūtānām adhipatir asi tvaṃ bhūtānāṃ śreṣṭho 'si tvāṃ bhūtāny upaparyāvartante namas te namaḥ sarvaṃ te namo namaḥ śiśukumārāya namaḥ //
TĀ, 2, 19, 5.0 dhruvas tvam asi dhruvasya kṣitam asi tvaṃ bhūtānām adhipatir asi tvaṃ bhūtānāṃ śreṣṭho 'si tvāṃ bhūtāny upaparyāvartante namas te namaḥ sarvaṃ te namo namaḥ śiśukumārāya namaḥ //
TĀ, 5, 3, 7.2 uttiṣṭha bṛhan bhavordhvas tiṣṭha dhruvas tvam ity āha pratiṣṭhityai /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 5, 6.0 udite nakṣatre prācīm udīcīṃ vā devīḥ ṣaḍ urvīr iti diśamupasthāya mā hāsmahi prajayeti candraṃ saptarṣaya iti saptarṣīn kṛttikā nakṣatrāṇyarundhatīṃ ca dhruvakṣitiriti dhruvaṃ ca dṛṣṭvopatiṣṭheyātāṃ manojñaṃ tayā saha sambhāṣya //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 3, 7.0 dhruvā asminn iti yajamānam īkṣate //
VaikhŚS, 10, 4, 7.0 dhruvāsīti sphyena śamyayā vā saṃhanti //
Vaitānasūtra
VaitS, 3, 3, 12.1 dhruvaṃ dhruveṇeti rājānaṃ rājavahanād āsandyāṃ nīyamānam anumantrayate //
VaitS, 3, 3, 12.1 dhruvaṃ dhruveṇeti rājānaṃ rājavahanād āsandyāṃ nīyamānam anumantrayate //
VaitS, 3, 13, 7.1 dhruvaṃ dhruveṇeti dhruvam avanīyamānam anumantrayate //
VaitS, 3, 13, 7.1 dhruvaṃ dhruveṇeti dhruvam avanīyamānam anumantrayate //
Vasiṣṭhadharmasūtra
VasDhS, 1, 27.1 ato hi dhruvaḥ kulāpakarṣaḥ pretya cāsvargaḥ //
VasDhS, 10, 17.2 adhyātmacintāgatamānasasya dhruvā hy anāvṛttir upekṣakasyeti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.4 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā mā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ /
VSM, 1, 17.4 dhruvam asi pṛthivīṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya //
VSM, 2, 3.3 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ //
VSM, 5, 13.1 dhruvo 'si pṛthivīṃ dṛṃha /
VSM, 5, 13.2 dhruvakṣid asy antarikṣaṃ dṛṃha /
VSM, 5, 21.4 viṣṇor dhruvo 'si /
VSM, 5, 27.2 dyutānas tvā māruto minotu mitrāvaruṇau dhruveṇa dharmaṇā /
VSM, 5, 28.1 dhruvāsi dhruvo 'yaṃ yajamāno 'sminn āyatane prajayā paśubhir bhūyāt /
VSM, 5, 28.1 dhruvāsi dhruvo 'yaṃ yajamāno 'sminn āyatane prajayā paśubhir bhūyāt /
VSM, 5, 30.2 indrasya dhruvo 'si /
VSM, 7, 25.1 upayāmagṛhīto 'si dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittamaḥ /
VSM, 7, 25.1 upayāmagṛhīto 'si dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittamaḥ /
VSM, 7, 25.1 upayāmagṛhīto 'si dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittamaḥ /
VSM, 7, 25.3 dhruvaṃ dhruveṇa manasā vācā somam avanayāmi /
VSM, 7, 25.3 dhruvaṃ dhruveṇa manasā vācā somam avanayāmi /
VSM, 9, 2.1 dhruvasadaṃ tvā nṛṣadaṃ manaḥsadam /
VSM, 9, 22.4 yantāsi yamano dhruvo 'si dharuṇaḥ kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tvā //
VSM, 11, 58.1 vasavas tvā kṛṇvantu gāyatreṇa chandasāṅgirasvad dhruvāsi pṛthivy asi /
VSM, 11, 58.3 rudrās tvā kṛṇvantu traiṣṭubhena chandasāṅgirasvad dhruvāsy antarikṣam asi /
VSM, 11, 58.5 ādityās tvā kṛṇvantu jāgatena chandasāṅgirasvad dhruvāsi dyaur asi /
VSM, 11, 58.7 viśve tvā devā vaiśvānarāḥ kṛṇvantv ānuṣṭubhena chandasāṅgirasvad dhruvāsi diśo 'si /
VSM, 11, 64.1 utthāya bṛhatī bhavod u tiṣṭha dhruvā tvam /
VSM, 12, 11.1 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācaliḥ /
VSM, 12, 53.1 cid asi tayā devatayāṅgirasvad dhruvā sīda /
VSM, 12, 53.2 paricid asi tayā devatayāṅgirasvad dhruvā sīda //
VSM, 12, 54.1 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 13, 16.1 dhruvāsi dharuṇāstṛtā viśvakarmaṇā /
VSM, 13, 19.2 agniṣṭvābhipātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda //
VSM, 13, 24.5 agniṣṭe 'dhipatis tayā devatayāṅgirasvad dhruvā sīda //
VSM, 13, 25.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vāsantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 13, 34.1 dhruvāsi dharuṇeto jajñe prathamam ebhyo yonibhyo adhi jātavedāḥ /
VSM, 13, 58.11 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 1.1 dhruvakṣitir dhruvayonir dhruvāsi dhruvaṃ yonim āsīda sādhuyā /
VSM, 14, 1.1 dhruvakṣitir dhruvayonir dhruvāsi dhruvaṃ yonim āsīda sādhuyā /
VSM, 14, 1.1 dhruvakṣitir dhruvayonir dhruvāsi dhruvaṃ yonim āsīda sādhuyā /
VSM, 14, 1.1 dhruvakṣitir dhruvayonir dhruvāsi dhruvaṃ yonim āsīda sādhuyā /
VSM, 14, 6.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime graiṣmāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 10.8 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 12.3 vāyuṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda //
VSM, 14, 14.3 vāyuṣ ṭe 'dhipatis tayā devatayāṅgirasvad dhruvā sīda //
VSM, 14, 15.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vārṣikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 16.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime śāradāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 21.1 mūrdhāsi rāḍ dhruvāsi dharuṇā dhartry asi dharaṇī /
VSM, 14, 22.1 yantrī rāḍ yantry asi yamanī dhruvāsi dharitrī /
VSM, 14, 22.3 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 27.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime haimantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 31.4 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
Vārāhagṛhyasūtra
VārGS, 2, 1.0 prāṅmukham udaṅmukhaṃ vā sūtikālayaṃ kalpayitvā dhruvaṃ prapadye śubhaṃ prapadya āśāṃ prapadya iti kāle prapādayet //
VārGS, 15, 21.0 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema viśvata iti dhruvaṃ jīvantīṃ saptarṣīn arundhatīmiti darśayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛta ājyaśeṣe dadhyāsicya dadhikrāvṇo akāriṣam iti dadhnaḥ pumāṃstriḥ prāśnāti //
VārGS, 15, 21.0 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema viśvata iti dhruvaṃ jīvantīṃ saptarṣīn arundhatīmiti darśayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛta ājyaśeṣe dadhyāsicya dadhikrāvṇo akāriṣam iti dadhnaḥ pumāṃstriḥ prāśnāti //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 10.1 dhruvā asminn iti yajamānaṃ prekṣate gṛhān vābhiparyāvartate //
VārŚS, 1, 3, 1, 3.1 āgne devayajanaṃ vaheti dvitīyam avasthāpya tasmin kapālam upadadhāti dhruvam asi pṛthivīṃ dṛṃheti //
VārŚS, 1, 3, 3, 23.1 dhruvā asadann ity ājyāni saṃmṛśati //
VārŚS, 1, 3, 6, 16.1 dhruvāsīti pṛthivīm abhimṛśyārcir ālabhya cakṣuṣī ālabheta /
VārŚS, 1, 4, 4, 32.1 dhruvam asīti prathamena kapālamantreṇa carum upadadhāti //
VārŚS, 2, 1, 4, 12.2 ayaṃ te yonir ṛtviya iti dve samīcī purastāc cid asi tayā devatayāṅgirasvad dhruvā sīdeti //
VārŚS, 2, 1, 4, 37.1 prajāpatiṣ ṭvā sādayatu tayā devatayāṅgirasvaddhruvā sīdeti vihitasya madhyaṃ vimṛśya sajūr abda iti darbhastambe hiraṇye ca madhye 'gniṃ juhoti //
VārŚS, 2, 1, 6, 17.0 tejo 'sīti hiraṇyeṣṭakāṃ śarkarāṃ svayamātṛṇṇām aśvenopaghrāpya bhūr bhuvaḥ svar ity abhimantrya dhruvāsi dharuṇeti cāviduṣā saha brāhmaṇena prajāpatiṣ ṭvā sādayatv iti puruṣe sādayati //
VārŚS, 2, 1, 8, 1.5 dhruvā ca pṛthivī ca savitur marutāṃ varuṇasya te te 'dhipatayas te yaṃ dviṣmo yaśca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 2, 1, 2.1 dhruvakṣitir iti pañcāśvinīr lokeṣu //
Āpastambadharmasūtra
ĀpDhS, 1, 22, 7.1 sarvabhūteṣu yo nityo vipaścid amṛto dhruvaḥ /
ĀpDhS, 1, 23, 2.2 varṣīyāṃś ca pṛthivyā dhruvaḥ sarvam ārabhya tiṣṭhati /
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 9.1 dhruvā asmin gopatau syāta bahvīr iti yajamānasya gṛhān abhiparyāvartate //
ĀpŚS, 6, 9, 4.3 rajatāṃ tvā haritagarbhām agnijyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāya rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ tṛtīyām /
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 5, 6.0 bhūtebhyas tveti srucam udgṛhya pautudravaiḥ paridhibhir uttaravediṃ paridadhāti viśvāyur asīti madhyamaṃ dhruvakṣid asīti dakṣiṇam acyutakṣid asīty uttaram //
ĀpŚS, 16, 11, 4.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ gāyatreṇa chandasā rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ samidham ādadhāti //
ĀpŚS, 16, 15, 7.2 vidvāṁ asya vratā dhruvā vayā ivānurohata iti saṃnyuptāv abhimantrya māteva putram iti śikyād ukhāṃ nirūhya yad asya pāre rajasa iti vaiśvānaryā śikyam ādatte //
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 16, 23, 1.1 dhruvāsi dharuṇāstṛteti svayamātṛṇṇām abhimṛśyāśvenopaghrāpya prajāpatis tvā sādayatu pṛthivyāḥ pṛṣṭha ity aviduṣā brāhmaṇena saha madhye 'gner upadadhāti /
ĀpŚS, 16, 23, 10.5 tayā devatayāṅgirasvad dhruvā sīda /
ĀpŚS, 16, 23, 10.10 tayā devatayāṅgirasvad dhruvā sīdety anvārohe dve //
ĀpŚS, 16, 26, 11.1 dhruvāsi pṛthivīti madhye 'gner upadadhāti //
ĀpŚS, 16, 28, 1.1 mā chandas tat pṛthivy agnir devatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda /
ĀpŚS, 16, 28, 1.12 bṛhatī chandas tad aśvaḥ parameṣṭhī devatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīdety etābhir dvādaśabhis trir abhyāsaṃ purastāt pratīcīṃ puruṣākṛtiṃ cinoti //
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 23, 8.1 dhruvo 'sīty etaiḥ pratimantraṃ paridhīn paridadhāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 10.0 pradakṣiṇaṃ parītya paścād baler upaviśya sarpo 'si sarpatāṃ sarpāṇām adhipatir asy annena manuṣyāṃstrāyase 'pūpena sarpān yajñena devāṃs tvayi mā santaṃ tvayi santaḥ sarpā mā hiṃsiṣur dhruvāmuṃ te paridadāmi //
ĀśvGS, 2, 1, 11.0 dhruvāmuṃ te dhruvāmuṃ ta ity amātyān anupūrvam //
ĀśvGS, 2, 1, 11.0 dhruvāmuṃ te dhruvāmuṃ ta ity amātyān anupūrvam //
ĀśvGS, 2, 1, 12.0 dhruva māṃ te paridadāmīty ātmānam antataḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.25 dhruvā diśāṃ viṣṇupatny aghorāsyeśānā sahaso yā manotā /
ĀśvŚS, 4, 15, 7.1 yasya sthānaṃ dhruvāṇi māṅgalyāny aganma mahātāriṣma īḍe dyāvāpṛthivī iti //
ĀśvŚS, 7, 1, 7.0 dhruvāḥ śastrāṇām ātānāḥ //
ĀśvŚS, 7, 3, 7.0 dhruva indranihavaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 3, 4, 4.2 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agniriḍa īḍita ity agnayo hi tasmād āhāgniriḍa īḍita iti //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 2, 1, 1, 9.2 tasyāṃ dhruvāyām aśithilāyām agnī ādadhāmahai /
ŚBM, 2, 1, 1, 10.2 seyaṃ dhruvāśithilā pratiṣṭhā /
ŚBM, 2, 1, 1, 10.3 tasyāṃ dhruvāyām aśithilāyām agnī ādadhata /
ŚBM, 2, 1, 1, 11.2 tasyāṃ dhruvāyām aśithilāyām agnī ādhatte /
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 4, 13.2 utthāya bṛhatī bhavetyutthāya hīme lokā bṛhanta ud u tiṣṭha dhruvā tvamity ud u tiṣṭha sthirā tvam pratiṣṭhitetyetat //
ŚBM, 6, 7, 3, 7.6 dhruvas tiṣṭhāvicācalir ity āyur evaitad dhruvam antar ātman dhatte /
ŚBM, 6, 7, 3, 7.6 dhruvas tiṣṭhāvicācalir ity āyur evaitad dhruvam antar ātman dhatte /
ŚBM, 10, 5, 1, 3.6 tasmād enā aṅgirasvad dhruvā sīdety eva sarvāḥ sādayati nāṅgirasvad dhruvaḥ sīdeti nāṅgirasvad dhruvaṃ sīdeti /
ŚBM, 10, 5, 1, 3.6 tasmād enā aṅgirasvad dhruvā sīdety eva sarvāḥ sādayati nāṅgirasvad dhruvaḥ sīdeti nāṅgirasvad dhruvaṃ sīdeti /
ŚBM, 10, 5, 1, 3.6 tasmād enā aṅgirasvad dhruvā sīdety eva sarvāḥ sādayati nāṅgirasvad dhruvaḥ sīdeti nāṅgirasvad dhruvaṃ sīdeti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 17, 3.0 astamite dhruvaṃ darśayati dhruvaidhi poṣyā mayīti //
ŚāṅkhGS, 3, 3, 1.1 ihaiva sthūṇe pratitiṣṭha dhruvāśvāvatī gomatī sīlamāvatī /
ŚāṅkhGS, 3, 4, 8.0 mahāvyāhṛtayaś catasro vāstoṣpata iti tisro 'mīvahā vāstoṣpate vāstoṣpate dhruvā sthūṇā sauviṣṭakṛtī daśamī sthālīpākasya rātrau //
Ṛgveda
ṚV, 1, 22, 14.2 gandharvasya dhruve pade //
ṚV, 1, 36, 5.2 tve viśvā saṃgatāni vratā dhruvā yāni devā akṛṇvata //
ṚV, 1, 59, 3.1 ā sūrye na raśmayo dhruvāso vaiśvānare dadhire 'gnā vasūni /
ṚV, 1, 64, 11.2 makhā ayāsaḥ svasṛto dhruvacyuto dudhrakṛto maruto bhrājadṛṣṭayaḥ //
ṚV, 1, 73, 4.1 taṃ tvā naro dama ā nityam iddham agne sacanta kṣitiṣu dhruvāsu /
ṚV, 1, 84, 18.1 ko agnim īṭṭe haviṣā ghṛtena srucā yajātā ṛtubhir dhruvebhiḥ /
ṚV, 1, 146, 1.2 niṣattam asya carato dhruvasya viśvā divo rocanāpaprivāṃsam //
ṚV, 1, 164, 30.1 anacchaye turagātu jīvam ejad dhruvam madhya ā pastyānām /
ṚV, 1, 167, 8.2 uta cyavante acyutā dhruvāṇi vāvṛdha īm maruto dātivāraḥ //
ṚV, 2, 5, 4.2 vidvāṁ asya vratā dhruvā vayā ivānu rohate //
ṚV, 2, 41, 5.1 rājānāv anabhidruhā dhruve sadasy uttame /
ṚV, 3, 6, 4.1 mahān sadhasthe dhruva ā niṣatto 'ntar dyāvā māhine haryamāṇaḥ /
ṚV, 3, 29, 16.2 dhruvam ayā dhruvam utāśamiṣṭhāḥ prajānan vidvāṁ upa yāhi somam //
ṚV, 3, 29, 16.2 dhruvam ayā dhruvam utāśamiṣṭhāḥ prajānan vidvāṁ upa yāhi somam //
ṚV, 3, 54, 7.1 samānyā viyute dūreante dhruve pade tasthatur jāgarūke /
ṚV, 3, 54, 8.2 ejad dhruvam patyate viśvam ekaṃ carat patatri viṣuṇaṃ vi jātam //
ṚV, 3, 54, 20.1 śṛṇvantu no vṛṣaṇaḥ parvatāso dhruvakṣemāsa iᄆayā madantaḥ /
ṚV, 3, 56, 1.1 na tā minanti māyino na dhīrā vratā devānām prathamā dhruvāṇi /
ṚV, 4, 2, 7.2 ā devayur inadhate duroṇe tasmin rayir dhruvo astu dāsvān //
ṚV, 4, 5, 4.2 pra ye minanti varuṇasya dhāma priyā mitrasya cetato dhruvāṇi //
ṚV, 4, 13, 3.1 yaṃ sīm akṛṇvan tamase vipṛce dhruvakṣemā anavasyanto artham /
ṚV, 5, 62, 1.1 ṛtena ṛtam apihitaṃ dhruvaṃ vāṃ sūryasya yatra vimucanty aśvān /
ṚV, 5, 69, 4.2 na vāṃ devā amṛtā ā minanti vratāni mitrāvaruṇā dhruvāṇi //
ṚV, 5, 72, 2.1 vratena stho dhruvakṣemā dharmaṇā yātayajjanā /
ṚV, 6, 9, 4.2 ayaṃ sa jajñe dhruva ā niṣatto 'martyas tanvā vardhamānaḥ //
ṚV, 6, 9, 5.1 dhruvaṃ jyotir nihitaṃ dṛśaye kam mano javiṣṭham patayatsv antaḥ /
ṚV, 6, 15, 7.1 samiddham agniṃ samidhā girā gṛṇe śucim pāvakam puro adhvare dhruvam /
ṚV, 6, 52, 4.2 avantu mā parvatāso dhruvāso 'vantu mā pitaro devahūtau //
ṚV, 7, 74, 5.2 tā yaṃsato maghavadbhyo dhruvaṃ yaśaś chardir asmabhyaṃ nāsatyā //
ṚV, 7, 82, 6.1 mahe śulkāya varuṇasya nu tviṣa ojo mimāte dhruvam asya yat svam /
ṚV, 7, 88, 7.1 dhruvāsu tvāsu kṣitiṣu kṣiyanto vy asmat pāśaṃ varuṇo mumocat /
ṚV, 7, 100, 4.2 dhruvāso asya kīrayo janāsa urukṣitiṃ sujanimā cakāra //
ṚV, 8, 17, 14.1 vāstoṣpate dhruvā sthūṇāṃsatraṃ somyānām /
ṚV, 8, 41, 9.2 trir uttarāṇi papratur varuṇasya dhruvaṃ sadaḥ sa saptānām irajyati nabhantām anyake same //
ṚV, 9, 20, 4.1 abhy arṣa bṛhad yaśo maghavadbhyo dhruvaṃ rayim /
ṚV, 9, 40, 2.2 dhruve sadasi sīdati //
ṚV, 9, 86, 6.1 ubhayataḥ pavamānasya raśmayo dhruvasya sataḥ pari yanti ketavaḥ /
ṚV, 9, 101, 12.2 sūryāso na darśatāso jigatnavo dhruvā ghṛte //
ṚV, 9, 102, 4.2 ayaṃ dhruvo rayīṇāṃ ciketa yat //
ṚV, 10, 5, 3.2 viśvasya nābhiṃ carato dhruvasya kaveś cit tantum manasā viyantaḥ //
ṚV, 10, 94, 12.1 dhruvā eva vaḥ pitaro yuge yuge kṣemakāmāsaḥ sadaso na yuñjate /
ṚV, 10, 173, 1.1 ā tvāhārṣam antar edhi dhruvas tiṣṭhāvicācaliḥ /
ṚV, 10, 173, 2.2 indra iveha dhruvas tiṣṭheha rāṣṭram u dhāraya //
ṚV, 10, 173, 3.1 imam indro adīdharad dhruvaṃ dhruveṇa haviṣā /
ṚV, 10, 173, 3.1 imam indro adīdharad dhruvaṃ dhruveṇa haviṣā /
ṚV, 10, 173, 4.1 dhruvā dyaur dhruvā pṛthivī dhruvāsaḥ parvatā ime /
ṚV, 10, 173, 4.1 dhruvā dyaur dhruvā pṛthivī dhruvāsaḥ parvatā ime /
ṚV, 10, 173, 4.1 dhruvā dyaur dhruvā pṛthivī dhruvāsaḥ parvatā ime /
ṚV, 10, 173, 4.2 dhruvaṃ viśvam idaṃ jagad dhruvo rājā viśām ayam //
ṚV, 10, 173, 4.2 dhruvaṃ viśvam idaṃ jagad dhruvo rājā viśām ayam //
ṚV, 10, 173, 5.1 dhruvaṃ te rājā varuṇo dhruvaṃ devo bṛhaspatiḥ /
ṚV, 10, 173, 5.1 dhruvaṃ te rājā varuṇo dhruvaṃ devo bṛhaspatiḥ /
ṚV, 10, 173, 5.2 dhruvaṃ ta indraś cāgniś ca rāṣṭraṃ dhārayatāṃ dhruvam //
ṚV, 10, 173, 5.2 dhruvaṃ ta indraś cāgniś ca rāṣṭraṃ dhārayatāṃ dhruvam //
ṚV, 10, 173, 6.1 dhruvaṃ dhruveṇa haviṣābhi somam mṛśāmasi /
ṚV, 10, 173, 6.1 dhruvaṃ dhruveṇa haviṣābhi somam mṛśāmasi /
Ṛgvedakhilāni
ṚVKh, 1, 2, 10.1 iheha vo maghavan ni dadhāmi dhruvaṃ tīvraṃ ca taṃ hṛdiyantaṃ bṛhaspatim /
ṚVKh, 1, 2, 14.2 āyāṃ indraḥ ṣoḍaśī śarma yacchatu ṣaḍvarmiṇam ekaṃ dhruvaṃ te sākam //
ṚVKh, 2, 7, 3.2 sambhūtā asmākaṃ vīrā dhruvā dhruveṣu tiṣṭhati //
ṚVKh, 2, 7, 3.2 sambhūtā asmākaṃ vīrā dhruvā dhruveṣu tiṣṭhati //
ṚVKh, 2, 7, 4.1 dhruvā dyaur dhruvā pṛthivī dhruvā dhruveṣu tiṣṭhati /
ṚVKh, 2, 7, 4.1 dhruvā dyaur dhruvā pṛthivī dhruvā dhruveṣu tiṣṭhati /
ṚVKh, 2, 7, 4.1 dhruvā dyaur dhruvā pṛthivī dhruvā dhruveṣu tiṣṭhati /
ṚVKh, 2, 7, 4.1 dhruvā dyaur dhruvā pṛthivī dhruvā dhruveṣu tiṣṭhati /
ṚVKh, 2, 9, 4.2 saṃsiktā asmākaṃ vīrā dhruvā gāvaḥ santu gopatau //
ṚVKh, 3, 17, 1.1 dhruvaidhi poṣyā mayi mahyaṃ tvādād bṛhaspatiḥ /
ṚVKh, 4, 6, 4.1 samrājaṃ ca virājaṃ cābhiṣṭir yā ca me dhruvā /
Arthaśāstra
ArthaŚ, 1, 19, 35.1 anutthāne dhruvo nāśaḥ prāptasyānāgatasya ca /
ArthaŚ, 2, 5, 4.1 janapadānte dhruvanidhim āpadartham abhityaktaiḥ kārayet //
ArthaŚ, 14, 1, 38.1 samastān bastavasayā mānuṣeṇa dhruveṇa ca //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 24.0 dhruvam apāye 'pādānam //
Aṣṭādhyāyī, 3, 4, 54.0 svāṅge 'dhruve //
Aṣṭādhyāyī, 6, 2, 177.0 upasargāt svāṅgaṃ dhruvam aparśu //
Buddhacarita
BCar, 1, 65.1 apyakṣayaṃ me yaśaso nidhānaṃ kacciddhruvo me kulahastasāraḥ /
BCar, 5, 38.1 jagataśca yadā dhruvo viyogo nanu dharmāya varaṃ svayaṃviyogaḥ /
BCar, 6, 17.1 dhruvo yasmācca viśleṣastasmānmokṣāya me matiḥ /
BCar, 12, 65.1 etattatparamaṃ brahma nirliṅgaṃ dhruvamakṣaram /
BCar, 12, 101.2 jambumūle mayā prāpto yastadā sa vidhirdhruvaḥ //
Carakasaṃhitā
Ca, Sū., 16, 21.2 rogāṇāṃ prasavānāṃ ca gatānāmāgatirdhruvā //
Ca, Sū., 18, 44.2 na hi sarvavikārāṇāṃ nāmato 'sti dhruvā sthitiḥ //
Ca, Indr., 5, 5.2 viśantyanena kalpena tasyāpi maraṇaṃ dhruvam //
Ca, Indr., 12, 68.2 adāruṇeṣu nakṣatreṣv anugreṣu dhruveṣu ca //
Ca, Cik., 3, 5.1 tasya prāṇisapatnasya dhruvasya pralayodaye /
Ca, Cik., 3, 17.1 punarmāheśvaraṃ bhāgaṃ dhruvaṃ dakṣaḥ prajāpatiḥ /
Ca, Cik., 1, 4, 49.1 ajarairamaraistāvadvibudhaiḥ sādhipair dhruvaiḥ /
Ca, Cik., 2, 4, 7.1 kālayogabalāḥ kecit kecidabhyasanadhruvāḥ /
Mahābhārata
MBh, 1, 1, 198.1 śāśvataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam /
MBh, 1, 20, 12.2 samākṣipan bhānumataḥ prabhāṃ muhustvam antakaḥ sarvam idaṃ dhruvādhruvam //
MBh, 1, 43, 17.1 utthāpayiṣye yadyenaṃ dhruvaṃ kopaṃ kariṣyati /
MBh, 1, 69, 51.5 sa putravān bhaved rājan duḥṣantavad iti dhruvam /
MBh, 1, 97, 4.1 yathā karma śubhaṃ kṛtvā svargopagamanaṃ dhruvam /
MBh, 1, 97, 4.2 yathā cāyur dhruvaṃ satye tvayi dharmastathā dhruvaḥ //
MBh, 1, 111, 16.1 dehanāśe dhruvo nāśaḥ pitṝṇām eṣa niścayaḥ /
MBh, 1, 134, 19.6 naṣṭair iva vicinvadbhir gatim iṣṭāṃ dhruvām itaḥ /
MBh, 1, 145, 21.2 jīvite vartamānasya dvandvānām āgamo dhruvaḥ //
MBh, 1, 187, 8.3 īpsitaste dhruvaḥ kāmaḥ saṃvṛtto 'yam asaṃśayam //
MBh, 1, 221, 21.3 agnidāhe tu niyataṃ brahmaloke dhruvā gatiḥ //
MBh, 2, 19, 46.2 puṣpavatsu dhruvā śrīśca puṣpavantastato vayam //
MBh, 2, 53, 2.3 na ca nītir dhruvā rājan kiṃ tvaṃ dyūtaṃ praśaṃsasi //
MBh, 2, 60, 34.1 droṇasya bhīṣmasya ca nāsti sattvaṃ dhruvaṃ tathaivāsya mahātmano 'pi /
MBh, 3, 32, 28.1 phaladaṃ tviha vijñāya dhātāraṃ śreyasi dhruve /
MBh, 3, 34, 27.1 tasya dharmārthahīnasya kāmānte nidhanaṃ dhruvam /
MBh, 3, 55, 9.2 dhruvāṇi puruṣavyāghre lokapālasame nṛpe //
MBh, 3, 77, 11.2 dhruvam ātmajayaṃ matvā pratyāha pṛthivīpatim //
MBh, 3, 160, 23.1 sthānam etan mahābhāga dhruvam akṣayam avyayam /
MBh, 3, 178, 8.2 kathaṃ svarge gatiḥ sarpa karmaṇāṃ ca phalaṃ dhruvam /
MBh, 3, 193, 20.2 prāpsyase mahatīṃ kīrtiṃ śāśvatīm avyayāṃ dhruvām //
MBh, 3, 198, 76.1 taṃ sadācāram āścaryaṃ purāṇaṃ śāśvataṃ dhruvam /
MBh, 3, 221, 23.2 agrataḥ pṛṣṭhataś caiva na hi tasya gatir dhruvā //
MBh, 3, 262, 8.2 akurvato 'smadvacanaṃ syānmṛtyur api te dhruvam //
MBh, 3, 278, 20.1 nityaśaścārjavaṃ tasmin sthitis tasyaiva ca dhruvā /
MBh, 3, 281, 28.2 kutaḥ śramo bhartṛsamīpato hi me yato hi bhartā mama sā gatir dhruvā /
MBh, 3, 281, 86.2 yāvad dhariṣyase putra tāvan nau jīvitaṃ dhruvam //
MBh, 4, 2, 20.33 kṣipraṃ cāṇuṃ ca citraṃ ca dhruvaṃ ca vadatāṃ varaḥ /
MBh, 4, 27, 26.1 yasmin satyaṃ dhṛtir dānaṃ parā śāntir dhruvā kṣamā /
MBh, 4, 63, 21.2 dhruva eva jayastasya yasya yantā bṛhannaḍā //
MBh, 5, 45, 5.1 cakre rathasya tiṣṭhantaṃ dhruvasyāvyayakarmaṇaḥ /
MBh, 5, 48, 9.1 etau hi karmaṇā lokān nandayāmāsatur dhruvau /
MBh, 5, 48, 21.1 etau hi karmaṇā lokān aśnuvāte 'kṣayān dhruvān /
MBh, 5, 51, 10.2 dhruvastasya jayastāta yathendrasya jayastathā //
MBh, 5, 67, 20.1 etajjñānaṃ vidur viprā dhruvam indriyadhāraṇam /
MBh, 5, 97, 2.1 idam adbhiḥ samaṃ prāptā ye kecid dhruvajaṅgamāḥ /
MBh, 5, 121, 9.3 acalaṃ śāśvataṃ puṇyam uttamaṃ dhruvam avyayam //
MBh, 5, 131, 16.1 udbhāvayasva vīryaṃ vā tāṃ vā gaccha dhruvāṃ gatim /
MBh, 5, 140, 3.1 dhruvo jayaḥ pāṇḍavānām itīdaṃ na saṃśayaḥ kaścana vidyate 'tra /
MBh, 5, 142, 13.1 paśye doṣaṃ dhruvaṃ yuddhe tathā yuddhe parābhavam /
MBh, 5, 154, 24.2 diṣṭam etad dhruvaṃ manye na śakyam ativartitum //
MBh, 5, 154, 30.1 dhruvo jayaḥ pāṇḍavānām iti me niścitā matiḥ /
MBh, 6, 4, 19.2 pradakṣiṇāścaiva bhavanti saṃkhye dhruvaṃ jayaṃ tatra vadanti viprāḥ //
MBh, 6, 7, 50.2 bhūtānyupaniviṣṭāni gatimanti dhruvāṇi ca //
MBh, 6, 21, 12.1 evaṃ rājan vijānīhi dhruvo 'smākaṃ raṇe jayaḥ /
MBh, 6, BhaGī 2, 27.1 jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca /
MBh, 6, BhaGī 2, 27.1 jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca /
MBh, 6, BhaGī 12, 3.2 sarvatragamacintyaṃ ca kūṭasthamacalaṃ dhruvam //
MBh, 6, BhaGī 18, 78.2 tatra śrīrvijayo bhūtirdhruvā nītirmatirmama //
MBh, 6, 41, 19.2 dhruvastasya jayo yuddhe bhaved iti matir mama //
MBh, 6, 41, 54.2 dhruvaste vijayo rājan yasya mantrī haristava /
MBh, 6, 61, 9.1 putrāṇāṃ vyasanaṃ manye dhruvaṃ prāptaṃ sudāruṇam /
MBh, 6, 95, 16.2 yattā rakṣantu gāṅgeyaṃ tasmin gupte dhruvo jayaḥ //
MBh, 7, 2, 6.1 neha dhruvaṃ kiṃcana jātu vidyate asmiṃl loke karmaṇo 'nityayogāt /
MBh, 7, 2, 18.2 manaśca me śatrunivāraṇe dhruvaṃ svarakṣaṇe cācalavad vyavasthitam //
MBh, 7, 50, 64.1 dhruvaṃ yuddhe hi maraṇaṃ śūrāṇām anivartinām /
MBh, 7, 53, 54.1 dhruvaṃ vai brāhmaṇe satyaṃ dhruvā sādhuṣu saṃnatiḥ /
MBh, 7, 53, 54.1 dhruvaṃ vai brāhmaṇe satyaṃ dhruvā sādhuṣu saṃnatiḥ /
MBh, 7, 53, 54.2 śrīr dhruvā cāpi dakṣeṣu dhruvo nārāyaṇe jayaḥ //
MBh, 7, 53, 54.2 śrīr dhruvā cāpi dakṣeṣu dhruvo nārāyaṇe jayaḥ //
MBh, 7, 56, 39.2 āśaṃse sārathe tatra bhavitāsya dhruvo jayaḥ //
MBh, 7, 56, 40.2 jaya eva dhruvastasya kuta eva parājayaḥ /
MBh, 7, 60, 4.1 vyaktam arjuna saṃgrāme dhruvaste vijayo mahān /
MBh, 7, 60, 27.1 yuyudhānādya yuddhe me dṛśyate vijayo dhruvaḥ /
MBh, 7, 87, 70.2 gaccha gaccha drutaṃ pārtha dhruvo 'dya vijayo mama //
MBh, 7, 105, 19.3 tatra no glahamānānāṃ dhruvau tāta jayājayau //
MBh, 7, 124, 7.2 dhruvo hi teṣāṃ vārṣṇeya yeṣāṃ tuṣṭo 'si mādhava //
MBh, 7, 133, 33.1 dhruvastatra jayaḥ karṇa yatra yuddhaviśāradau /
MBh, 7, 145, 54.2 asaṃśayaṃ mahārāja dhruvo no vijayo bhavet //
MBh, 7, 166, 20.1 yuddheṣvapi pravṛttānāṃ dhruvau jayaparājayau /
MBh, 8, 22, 50.2 sārathyaṃ yadi me kuryād dhruvas te vijayo bhavet //
MBh, 8, 26, 47.1 neha dhruvaṃ kiṃcid api pracintyaṃ vidur loke karmaṇo 'nityayogāt /
MBh, 8, 29, 7.1 anyatra yasmāt tava mṛtyukālād abrāhmaṇe brahma na hi dhruvaṃ syāt /
MBh, 8, 52, 3.1 tvayā nāthena govinda dhruva eṣa jayo mama /
MBh, 8, 62, 14.3 jaye syād vipulā kīrtir dhruvaḥ svargaḥ parājaye //
MBh, 8, 63, 26.2 tatraiṣāṃ glahamānānāṃ dhruvau jayaparājayau //
MBh, 8, 63, 50.2 vijayo dhruva evāstu vijayasya mahātmanaḥ //
MBh, 8, 69, 25.1 jayaś caiva dhruvo 'smākaṃ na tv asmākaṃ parājayaḥ /
MBh, 9, 4, 29.1 na dhruvaṃ sukham astīha kuto rājyaṃ kuto yaśaḥ /
MBh, 9, 4, 35.1 śastrāvabhṛtham āptānāṃ dhruvaṃ vāsastriviṣṭape /
MBh, 9, 18, 57.2 yadi sarve 'tra tiṣṭhāmo dhruvo no vijayo bhavet //
MBh, 12, 3, 31.2 abrāhmaṇe na hi brahma dhruvaṃ tiṣṭhet kadācana //
MBh, 12, 9, 36.2 tat prāpya prārthaye sthānam avyayaṃ śāśvataṃ dhruvam //
MBh, 12, 18, 26.1 satāṃ ca vedā annaṃ ca loke 'smin prakṛtir dhruvā /
MBh, 12, 28, 49.1 so 'yaṃ vipulam adhvānaṃ kālena dhruvam adhruvaḥ /
MBh, 12, 54, 28.1 yāvaddhi pṛthivīpāla pṛthivī sthāsyate dhruvā /
MBh, 12, 121, 41.1 adadad daṇḍa evāsmai dhruvam aiśvaryam eva ca /
MBh, 12, 136, 134.1 nāsti maitrī sthirā nāma na ca dhruvam asauhṛdam /
MBh, 12, 149, 112.1 anirvedena dīrgheṇa niścayena dhruveṇa ca /
MBh, 12, 170, 21.2 lokadharmaṃ samājñāya dhruvāṇām adhruvaiḥ saha //
MBh, 12, 187, 42.2 saṃprayogastayor eṣa sattvakṣetrajñayor dhruvaḥ //
MBh, 12, 212, 11.1 tatra vijñānasaṃyuktā trividhā vedanā dhruvā /
MBh, 12, 217, 49.2 manyante dhruvam evainaṃ ye narāstattvadarśinaḥ //
MBh, 12, 220, 44.1 aviśvāsye viśvasiṣi manyase cādhruvaṃ dhruvam /
MBh, 12, 221, 6.2 dhruvadvārabhavāṃ gaṅgāṃ jagāmāvatatāra ca //
MBh, 12, 222, 1.3 prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 222, 2.3 prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 222, 23.2 prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 224, 11.1 anādyantam ajaṃ divyam ajaraṃ dhruvam avyayam /
MBh, 12, 225, 1.2 pṛthivyāṃ yāni bhūtāni jaṅgamāni dhruvāṇi ca /
MBh, 12, 231, 20.1 sa hi sarveṣu bhūteṣu jaṅgameṣu dhruveṣu ca /
MBh, 12, 233, 13.1 yatra tad brahma paramam avyaktam ajaraṃ dhruvam /
MBh, 12, 248, 18.1 tatrādahyanta bhūtāni jaṅgamāni dhruvāṇi ca /
MBh, 12, 260, 6.1 āmnāyam anupaśyan hi purāṇaṃ śāśvataṃ dhruvam /
MBh, 12, 261, 11.1 trailokyasyaiva hetur hi maryādā śāśvatī dhruvā /
MBh, 12, 261, 34.1 phalavanti ca karmāṇi vyuṣṭimanti dhruvāṇi ca /
MBh, 12, 262, 45.1 tejaḥ kṣamā śāntir anāmayaṃ śubhaṃ tathāvidhaṃ vyoma sanātanaṃ dhruvam /
MBh, 12, 267, 6.1 viddhi nārada pañcaitāñ śāśvatān acalān dhruvān /
MBh, 12, 269, 1.3 prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 269, 2.3 prāpnoti paramaṃ sthānaṃ yat paraṃ prakṛter dhruvam //
MBh, 12, 269, 14.1 anurodhavirodhābhyāṃ samaḥ syād acalo dhruvaḥ /
MBh, 12, 282, 2.1 vṛttiścennāsti śūdrasya pitṛpaitāmahī dhruvā /
MBh, 12, 290, 96.2 akṣaraṃ dhruvam avyaktaṃ pūrvaṃ brahma sanātanam //
MBh, 12, 294, 22.2 tadantaḥ sarvabhūteṣu dhruvaṃ tiṣṭhanna dṛśyate //
MBh, 12, 303, 13.1 anyaḥ sa puruṣo 'vyaktastvadhruvo dhruvasaṃjñakaḥ /
MBh, 12, 307, 7.2 so 'yaṃ prapadyate 'dhvānaṃ cirāya dhruvam adhruvaḥ //
MBh, 12, 309, 47.2 dhanaṃ yad akṣayaṃ dhruvaṃ samarjayasva tat svayam //
MBh, 12, 309, 62.1 gatā dviraṣṭavarṣatā dhruvo 'si pañcaviṃśakaḥ /
MBh, 12, 314, 40.2 brahmaloke nivāsaṃ yo dhruvaṃ samabhikāṅkṣati //
MBh, 12, 316, 27.1 ahite hitasaṃjñastvam adhruve dhruvasaṃjñakaḥ /
MBh, 12, 321, 2.1 kuto hyasya dhruvaḥ svargaḥ kuto niḥśreyasaṃ param /
MBh, 12, 321, 28.1 yat tat sūkṣmam avijñeyam avyaktam acalaṃ dhruvam /
MBh, 12, 327, 9.2 tataste nāsthitā mārgaṃ dhruvam akṣayam avyayam //
MBh, 13, 15, 44.1 yastvāṃ dhruvaṃ vedayate guhāśayaṃ prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam /
MBh, 13, 16, 24.1 indriyāṇīndriyārthāśca tatparaṃ prakṛter dhruvam /
MBh, 13, 72, 18.2 pradattāstāḥ pradātṝṇāṃ sambhavantyakṣayā dhruvāḥ //
MBh, 13, 72, 19.2 tasyāpīhākṣayāṃllokān dhruvān viddhi śacīpate //
MBh, 13, 85, 24.1 ādināthaśca lokasya tat paraṃ brahma tad dhruvam /
MBh, 13, 109, 69.2 viyonijānāṃ ca vijānate rutaṃ dhruvāṃ ca kīrtiṃ labhate narottamaḥ //
MBh, 13, 135, 19.2 viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ //
MBh, 13, 151, 51.2 dhruvo jayo me nityaṃ syāt paratra ca parā gatiḥ //
MBh, 14, 18, 18.1 evaṃ satsu sadā paśyet tatra hyeṣā dhruvā sthitiḥ /
MBh, 14, 30, 5.2 manaso me balaṃ jātaṃ mano jitvā dhruvo jayaḥ /
MBh, 14, 36, 1.2 tad avyaktam anudriktaṃ sarvavyāpi dhruvaṃ sthiram /
MBh, 14, 39, 23.1 anudriktam anūnaṃ ca hyakampam acalaṃ dhruvam /
MBh, 14, 44, 19.1 sarvaṃ kṛtaṃ vināśāntaṃ jātasya maraṇaṃ dhruvam /
MBh, 14, 50, 33.3 agrāhyo 'mṛto bhavati ya ebhiḥ kāraṇair dhruvaḥ //
MBh, 14, 62, 17.2 senām ājñāpayāmāsur nakṣatre 'hani ca dhruve //
MBh, 15, 42, 7.2 bhūtānām ātmabhāvo yo dhruvo 'sau saṃvijānatām //
Manusmṛti
ManuS, 3, 60.2 yasminn eva kule nityaṃ kalyāṇaṃ tatra vai dhruvam //
ManuS, 7, 169.1 yadāvagacched āyatyām ādhikyaṃ dhruvam ātmanaḥ /
ManuS, 7, 183.1 anyeṣv api tu kāleṣu yadā paśyed dhruvaṃ jayam /
ManuS, 7, 208.2 yathā mitraṃ dhruvaṃ labdhvā kṛśam apy āyatikṣamam //
Rāmāyaṇa
Rām, Bā, 59, 27.2 nakṣatrāṇi ca sarvāṇi māmakāni dhruvāṇy atha //
Rām, Ay, 17, 24.2 kiṃ punaḥ proṣite tāta dhruvaṃ maraṇam eva me //
Rām, Ay, 17, 30.2 anena duḥkhena ca deham arpitaṃ dhruvaṃ hy akāle maraṇaṃ na vidyate //
Rām, Ay, 72, 14.2 kausalyāṃ śaraṇaṃ yāmaḥ sā hi no 'stu dhruvā gatiḥ //
Rām, Ay, 98, 26.2 sametya vyavadhāvanti dhruvo hy eṣāṃ vinābhavaḥ //
Rām, Ay, 98, 29.1 evaṃ pūrvair gato mārgaḥ pitṛpaitāmaho dhruvaḥ /
Rām, Ār, 3, 9.1 kṣudra dhik tvāṃ tu hīnārthaṃ mṛtyum anveṣase dhruvam /
Rām, Ār, 38, 21.1 āsādya taṃ jīvitasaṃśayas te mṛtyur dhruvo hy adya mayā virudhya /
Rām, Ār, 45, 15.2 etad brāhmaṇa rāmasya vrataṃ dhruvam anuttamam //
Rām, Ār, 48, 21.2 hetubhir nyāyasaṃyuktair dhruvāṃ vedaśrutim iva //
Rām, Ki, 5, 12.2 gṛhyatāṃ pāṇinā pāṇir maryādā badhyatāṃ dhruvā //
Rām, Ki, 39, 51.2 śṛṅgaṃ saumanasaṃ nāma jātarūpamayaṃ dhruvam //
Rām, Ki, 43, 9.2 bhartrā parigṛhītasya dhruvaḥ kāryaphalodayaḥ //
Rām, Su, 10, 8.2 dhruvaṃ prāyam upeṣyanti kālasya vyativartane //
Rām, Su, 11, 47.2 tasmāt prāṇān dhariṣyāmi dhruvo jīvati saṃgamaḥ //
Rām, Su, 62, 31.2 vyavasāyaśca vīryaṃ ca sūrye teja iva dhruvam //
Rām, Utt, 30, 33.1 yaśca yaśca surendraḥ syād dhruvaḥ sa na bhaviṣyati /
Rām, Utt, 59, 23.2 agṛhītāyudhaṃ kṣipraṃ dhruvo hi vijayastava //
Saundarānanda
SaundĀ, 11, 38.2 viyogānniyataḥ śoko viyogaśca dhruvo divi //
SaundĀ, 11, 61.2 antarlokagatāḥ kṛtārthamatayastadvaddivi dhyāyino manyante śivamacyutaṃ dhruvamiti svaṃ sthānamāvartakam //
SaundĀ, 12, 4.1 aparīkṣakabhāvācca pūrvaṃ matvā divaṃ dhruvam /
SaundĀ, 16, 12.1 apāṃ dravatvaṃ kaṭhinatvamurvyā vāyoścalatvaṃ dhruvamauṣṇyamagneḥ /
Śira'upaniṣad
ŚiraUpan, 1, 44.3 arcayanti tapaḥ satyaṃ madhu kṣaranti yad dhruvam /
Śvetāśvataropaniṣad
ŚvetU, 2, 15.2 ajaṃ dhruvaṃ sarvatattvair viśuddhaṃ jñātvā devaṃ mucyate sarvapāśaiḥ //
Agnipurāṇa
AgniPur, 1, 18.1 yattadadṛśyamagrāhyam agotracaraṇam dhruvam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 64.2 na hi sarvavikārāṇāṃ nāmato 'sti dhruvā sthitiḥ //
AHS, Śār., 5, 1.4 yathā bhaviṣyato liṅgaṃ riṣṭaṃ mṛtyos tathā dhruvam //
AHS, Cikitsitasthāna, 11, 44.2 akriyāyāṃ dhruvo mṛtyuḥ kriyāyāṃ saṃśayo bhavet //
Bodhicaryāvatāra
BoCA, 9, 122.1 tena kiṃ sraṣṭumiṣṭaṃ ca ātmā cet nanvasau dhruvaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 15.1 mama tu dhruvako nāma dhruvamaitrīsukhaḥ sakhā /
BKŚS, 20, 392.1 ityādi vilapantaṃ taṃ sametya sa suhṛd dhruvaḥ /
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kumārasaṃbhava
KumSaṃ, 5, 5.1 iti dhruvecchām anuśāsatī sutāṃ śaśāka menā na niyantum udyamāt /
KumSaṃ, 5, 19.2 dhruvaṃ vapuḥ kāñcanapadmanirmitaṃ mṛdu prakṛtyā ca sasāram eva ca //
KumSaṃ, 7, 85.1 dhruveṇa bhartrā dhruvadarśanāya prayujyamānā priyadarśanena /
KumSaṃ, 7, 85.1 dhruveṇa bhartrā dhruvadarśanāya prayujyamānā priyadarśanena /
Kāmasūtra
KāSū, 1, 5, 24.1 pitṛpaitāmaham avisaṃvādakam adṛṣṭavaikṛtaṃ vaśyaṃ dhruvam alobhaśīlam aparihāryam amantravisrāvīti mitrasaṃpat //
Kūrmapurāṇa
KūPur, 1, 4, 7.2 ajaraṃ dhruvamakṣayyaṃ nityaṃ svātmanyavasthitam //
KūPur, 1, 11, 49.1 ekaṃ sarvagataṃ sūkṣmaṃ kūṭasthamacalaṃ dhruvam /
KūPur, 1, 49, 41.2 jagat sthāpayate sarvaṃ sa viṣṇuḥ prakṛtirdhruvā //
KūPur, 2, 3, 5.1 abhinnaṃ bhinnasaṃsthānaṃ śāśvataṃ dhruvam avyayam /
KūPur, 2, 7, 2.1 parāt parataraṃ brahma śāśvataṃ niṣkalaṃ dhruvam /
KūPur, 2, 9, 7.1 anantāḥ śaktayo 'vyakte māyādyāḥ saṃsthitā dhruvāḥ /
KūPur, 2, 36, 21.2 tīrthaṃ tatra bhaved vastuṃ mṛtānāṃ svargatirdhruvā //
KūPur, 2, 37, 71.1 mūrtiranyā smṛtā cāsya digvāsā vai śivā dhruvā /
KūPur, 2, 44, 24.1 evaṃ saṃhārakaraṇī śaktirmāheśvarī dhruvā /
Laṅkāvatārasūtra
LAS, 2, 141.8 mahārghamūlyaratnaṃ malinavastupariveṣṭitamiva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataśca bhagavatā varṇitaḥ /
Liṅgapurāṇa
LiPur, 1, 3, 3.1 aguṇaṃ dhruvamakṣayyamaliṅgaṃ śivalakṣaṇam /
LiPur, 1, 53, 41.2 koṭiyojanamākramya maharloko dhruvāddhruvaḥ //
LiPur, 1, 54, 26.2 mṛtpiṇḍa iva madhyastho dhruvo bhramati vai tathā //
LiPur, 1, 54, 30.2 auttānapādasya sadā dhruvatvaṃ vai prasādataḥ //
LiPur, 1, 62, 10.2 svasthasthānaṃ dhruvaṃ putra svaśaktyā tvaṃ samāpnuyāḥ //
LiPur, 1, 62, 35.2 sthānaṃ dhruvaṃ samāsādya jyotiṣām agrabhug bhava //
LiPur, 1, 62, 36.2 matsthānametatparamaṃ dhruvaṃ nityaṃ suśobhanam //
LiPur, 1, 62, 38.2 japedevaṃ hi yo vidvāndhruvaṃ sthānaṃ prapadyate //
LiPur, 1, 62, 42.3 sa yāti dhruvasālokyaṃ dhruvatvaṃ tasya tattathā //
LiPur, 1, 70, 4.2 ajaraṃ dhruvamakṣayyaṃ nityaṃ svātmanyavasthitam //
LiPur, 1, 81, 41.2 kṣīrādvai sarvadevānāṃ sthityarthamamṛtaṃ dhruvam //
LiPur, 1, 86, 86.2 ajaraṃ tamanantaṃ ca aśokamamṛtaṃ dhruvam //
LiPur, 1, 90, 24.2 sthānaṃ dhruvaṃ śāśvatamavyayaṃ tu paraṃ hi gatvā na punarhi jāyate //
LiPur, 1, 91, 70.1 yatra rudranamaskāraḥ sarvakarmaphalo dhruvaḥ /
LiPur, 1, 98, 63.1 mahātapā dīrghatapāḥ sthaviṣṭhaḥ sthaviro dhruvaḥ /
LiPur, 1, 101, 43.2 ratikāle dhruve bhadre kariṣyati na saṃśayaḥ //
LiPur, 1, 108, 18.1 adhruveṇa śarīreṇa dhruvaṃ sādhyaṃ prayatnataḥ /
Matsyapurāṇa
MPur, 29, 4.1 phalatyevaṃ dhruvaṃ pāpaṃ gurubhuktamivodare /
MPur, 83, 34.1 hiraṇmayāśvatthaśirāstasmātpuṣṭirdhruvāstu me /
MPur, 114, 86.1 bhūtairapi niviṣṭāni santi dhruvāṇi ca /
MPur, 139, 12.1 kalpaṃ sthāsyati vā khasthaṃ tripuraṃ śāśvataṃ dhruvam /
MPur, 164, 23.2 prāṇaḥ pañcavidhaścaiva dhruva akṣara eva ca //
MPur, 166, 4.1 mūtrāsṛkkledam anyacca yadasti prāṇiṣu dhruvam /
Nāṭyaśāstra
NāṭŚ, 2, 33.1 ardhacchinne bhavetsūtre svāmino maraṇaṃ dhruvam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 40, 7.0 nityaṃ dhruvam avināśi patyuḥ patitvaṃ nānyeṣām ity ato'bhidhīyate sad iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 114.3 apramādāt parā siddhiḥ pramādān narakaṃ dhruvam //
Suśrutasaṃhitā
Su, Sū., 16, 23.2 bāhyacchedaṃ na kurvīta vyāpadaḥ syustato dhruvāḥ //
Su, Śār., 4, 58.2 tasyāntareṇa nābhestu jyotiḥsthānaṃ dhruvaṃ smṛtam /
Su, Śār., 4, 60.2 dhruvāṇyetāni martyānāmiti dhanvantarermatam //
Su, Śār., 6, 37.2 hate kālāntaraghne tu dhruvo dhātukṣayo nṛṇām //
Su, Śār., 7, 17.2 dhruvam unmārgagamanam ataḥ sarvavahāḥ smṛtāḥ //
Su, Śār., 7, 19.2 vaikalyaṃ maraṇaṃ cāpi vyadhāttāsāṃ dhruvaṃ bhavet //
Su, Cik., 7, 29.1 akriyāyāṃ dhruvo mṛtyuḥ kriyāyāṃ saṃśayo bhavet /
Su, Cik., 30, 36.1 malaye nalasetau ca vegavatyauṣadhī dhruvā /
Su, Utt., 37, 21.2 vaikalyaṃ maraṇaṃ cāpi dhruvaṃ skandagrahe matam //
Sūryasiddhānta
SūrSiddh, 2, 67.1 dhruvāṇi śakunir nāgaṃ tṛtīyaṃ tu catuṣpadam /
Tantrākhyāyikā
TAkhy, 2, 190.1 tad arthitve 'pi hi puruṣasya dhruvo 'vamānaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
Viṣṇupurāṇa
ViPur, 1, 2, 20.1 akṣayaṃ nānyadādhāram ameyam ajaraṃ dhruvam /
ViPur, 1, 12, 96.3 varaṃ prāpya dhruvaṃ sthānam adhyāste sa mahāmatiḥ //
ViPur, 2, 8, 6.2 hrasvo 'kṣastadyugārdhaṃ ca dhruvādhāro rathasya vai /
ViPur, 2, 8, 101.1 dharmadhruvādyāstiṣṭhanti yatra te lokasākṣiṇaḥ /
ViPur, 3, 3, 22.1 dhruvam ekākṣaraṃ brahma omityevaṃ vyavasthitam /
ViPur, 6, 5, 52.2 madhyamaṃ vā vayaḥ prāpya vārddhake vā dhruvā mṛtiḥ //
Viṣṇusmṛti
ViSmṛ, 1, 57.1 dhruvākṣara susūkṣmeśa bhaktavatsala pāvana /
ViSmṛ, 8, 38.2 anyathā vādino yasya dhruvas tasya parājayaḥ //
ViSmṛ, 20, 22.2 na tadbhūtaṃ prapaśyāmi sthitir yasya bhaved dhruvā //
ViSmṛ, 20, 29.1 jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca /
ViSmṛ, 20, 29.1 jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca /
ViSmṛ, 67, 9.1 sthūṇāyāṃ dhruvāyāṃ śriyai hiraṇyakeśyai vanaspatibhyaśca //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 2.1 tad yathā dhruvā pṛthivī dhruvā sacandratārakā dyauḥ amṛtā divaukasa iti //
YSBhā zu YS, 2, 5.1, 2.1 tad yathā dhruvā pṛthivī dhruvā sacandratārakā dyauḥ amṛtā divaukasa iti //
Yājñavalkyasmṛti
YāSmṛ, 2, 79.2 anyathā vādino yasya dhruvas tasya parājayaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 8.2 tasmā adāddhruvagatiṃ gṛṇate prasanno divyāḥ stuvanti munayo yaduparyadhastāt //
BhāgPur, 3, 30, 3.2 dhruvāṇi manyate mohād gṛhakṣetravasūni ca //
BhāgPur, 4, 9, 5.2 taṃ bhaktibhāvo 'bhyagṛṇād asatvaraṃ pariśrutoruśravasaṃ dhruvakṣitiḥ //
BhāgPur, 4, 9, 20.1 nānyair adhiṣṭhitaṃ bhadra yad bhrājiṣṇu dhruvakṣiti /
BhāgPur, 4, 12, 35.2 parastādyaddhruvagatirviṣṇoḥ padamathābhyagāt //
BhāgPur, 4, 12, 48.2 sāyaṃ ca puṇyaślokasya dhruvasya caritaṃ mahat //
BhāgPur, 8, 8, 20.1 vilokayantī niravadyamātmanaḥ padaṃ dhruvaṃ cāvyabhicārisadguṇam /
BhāgPur, 10, 1, 38.2 adya vābdaśatānte vā mṛtyurvai prāṇināṃ dhruvaḥ //
Bhāratamañjarī
BhāMañj, 6, 218.2 dhruvaste vijayo rājanyasya yoddhā dhanaṃjayaḥ //
BhāMañj, 13, 831.1 vāsudevaḥ paraṃ dhāma śāśvataṃ dhruvamavyayam /
BhāMañj, 13, 1000.2 brahmaprakāśamaviśaddhruvaṃ śāntamanāmayam //
BhāMañj, 13, 1067.1 sāṃkhyayogoditaṃ śāntaṃ śāśvataṃ dhruvamavyayam /
Garuḍapurāṇa
GarPur, 1, 32, 4.1 vāsudevo dhruvaḥ śuddhaḥ sarvavyāpī nirañjanaḥ /
GarPur, 1, 48, 95.1 ṣaḍbhyo vinyasya siddhārthaṃ dhruvārthairabhimantrayet /
GarPur, 1, 58, 6.1 hrasvo 'kṣastadyugārdhena dhruvādhāre rathasya vai /
GarPur, 1, 110, 1.2 yo dhruvāṇi parityajya hyadhruvāṇi niṣevate /
GarPur, 1, 110, 1.3 dhruvāṇi tasya naśyanti hyadhruvaṃ naṣṭameva ca //
Hitopadeśa
Hitop, 1, 200.16 yo dhruvāṇi parityajya adhruvāṇi niṣevate /
Hitop, 1, 200.17 dhruvāṇi tasya naśyanti adhruvaṃ naṣṭam eva hi //
Hitop, 4, 71.2 jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca /
Hitop, 4, 71.2 jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca /
Hitop, 4, 71.3 adya vābdaśatānte vā mṛtyur vai prāṇināṃ dhruvaḥ //
Kathāsaritsāgara
KSS, 1, 4, 34.2 tataśca dhruvamaśreyastvayā saha bhavenmama //
KSS, 5, 3, 208.1 ataḥ paraṃ ca jāne 'haṃ siddhiścaivaṃ dhruvāvayoḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 71.2 calatyaṅgārake vṛṣṭirdhruvā vṛṣṭiḥ śanaiścare /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 12.0 tathā cāhuḥ vṛttiḥ pañcavikalpā dhruvādhruvā cakṣurādivargasya //
Rasaprakāśasudhākara
RPSudh, 10, 33.1 prādeśamātraṃ kartavyaṃ dvāraṃ tasyopari dhruvam /
Rasaratnākara
RRĀ, V.kh., 19, 137.2 yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam //
Smaradīpikā
Smaradīpikā, 1, 6.2 jñātavyo hy anvitaḥ kāmo dhruvaṃ śṛṅgāram icchatā //
Tantrasāra
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
TantraS, Dvāviṃśam āhnikam, 25.1 taddhruvadhāmānuttaram ubhayātmakajagad udāram ānandam /
TantraS, Dvāviṃśam āhnikam, 47.0 grahītāraṃ sadā paśyan khecaryā sidhyati dhruvam //
Tantrāloka
TĀ, 1, 138.1 saṃvidrūpe na bhedo 'sti vāstavo yadyapi dhruve /
TĀ, 3, 221.1 tajjaṃ dhruvecchonmeṣākhyaṃ trikaṃ varṇāstataḥ punaḥ /
TĀ, 8, 359.2 śaktyāvṛtestu tejasvidhruveśābhyām alaṃkṛtam //
TĀ, 8, 363.1 ūrdhve dhruvāvṛtericchāvaraṇaṃ tatra te śivāḥ /
TĀ, 11, 93.1 sarvametadvibhātyeva parameśitari dhruve /
TĀ, 26, 11.1 tatraiṣāṃ śeṣavṛttyarthaṃ nityanaimittike dhruve /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 8.0 abhyasanadhruvā iti vyavāyābhyāsenaiva vyavāyasamarthā bhavanti //
Śāktavijñāna
ŚāktaVij, 1, 6.2 śṛṅgāṭakanibhaṃ cakraṃ ṣaḍaraṃ cāparaṃ dhruvam //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 16.1 tanmūrtiṃ pūjayed rājan dīrghāyuṣmān bhavet dhruvam /
Haribhaktivilāsa
HBhVil, 2, 13.3 vaiśākhe ratnalābhaḥ syāj jyaiṣṭhe tu maraṇaṃ dhruvam //
HBhVil, 2, 17.3 vaiśākhe ratnalābhaḥ syāt jyaiṣṭhe tu maraṇaṃ dhruvam //
HBhVil, 2, 127.2 devapatnyo dhruvā nāgā daityā apsarasāṃ gaṇāḥ //
HBhVil, 3, 73.3 tat sarvagaṃ brahma paraṃ purāṇaṃ te yānti vaiṣṇavapadaṃ dhruvam avyayaṃ ca //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 118.1 tena kuṇḍalinī tasyāḥ suṣumṇāyā mukhaṃ dhruvam /
HYP, Caturthopadeśaḥ, 50.2 sabāhyābhyantaraṃ vyomni ghaṭavat tiṣṭhati dhruvam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 101.0 uttiṣṭha bṛhan bhavordhvas tiṣṭha dhruvas tvam iti dṛṃhaty evainam //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 70.2 dinaikaṃ jīvitaṃ tasya dvitīye maraṇaṃ dhruvam //
Nāḍīparīkṣā, 1, 73.2 dinaikaṃ jīvitaṃ tasya dvitīye maraṇaṃ dhruvam //
Nāḍīparīkṣā, 1, 83.2 tadā vidyātsa rugṇānāṃ dvitīye maraṇaṃ dhruvam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 78, 31.2 nāradeśvaramāhātmyād dhruvo niścalatāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 40.2 tataḥ svadharmacalanānnarake gamanaṃ dhruvam //
SkPur (Rkh), Revākhaṇḍa, 227, 16.1 adhruveṇa śarīreṇa dhruvaṃ karma samācaret /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 41.1 kṛpāmayaḥ svayaṃ vyaktir dhruvaprītivivardhanaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 41.2 dhruvastutapado viṣṇulokado lokapūjitaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 8, 3.1 dhruvā asadannṛtasya yonau sukṛtasya loke tā viṣṇo pāhi pāhi yajñaṃ pāhi yajñapatim ity āsannāni havīṃṣyabhimṛśya /