Occurrences

Atharvaveda (Paippalāda)
Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Garuḍapurāṇa
Hitopadeśa

Atharvaveda (Paippalāda)
AVP, 1, 101, 1.2 ṛtasya māne adhi yā dhruvāṇy ebhir devā amṛtaṃ bhakṣayanti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 11.1 vāstoṣpate dhruvā sthūṇāṃ satraṃ somyānām /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 14.8 preṣyāntevāsino vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājāno 'nnam abhayam āyuḥ kīrtir varco yaśo balaṃ brahmavarcasam annādyam ity etāni mayi sarvāṇi dhruvāṇy acyutāni santu //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 7.1 yasya sthānaṃ dhruvāṇi māṅgalyāny aganma mahātāriṣma īḍe dyāvāpṛthivī iti //
Ṛgveda
ṚV, 1, 36, 5.2 tve viśvā saṃgatāni vratā dhruvā yāni devā akṛṇvata //
ṚV, 1, 167, 8.2 uta cyavante acyutā dhruvāṇi vāvṛdha īm maruto dātivāraḥ //
Mahābhārata
MBh, 3, 55, 9.2 dhruvāṇi puruṣavyāghre lokapālasame nṛpe //
MBh, 6, 7, 50.2 bhūtānyupaniviṣṭāni gatimanti dhruvāṇi ca //
MBh, 12, 225, 1.2 pṛthivyāṃ yāni bhūtāni jaṅgamāni dhruvāṇi ca /
MBh, 12, 248, 18.1 tatrādahyanta bhūtāni jaṅgamāni dhruvāṇi ca /
Rāmāyaṇa
Rām, Bā, 59, 27.2 nakṣatrāṇi ca sarvāṇi māmakāni dhruvāṇy atha //
Matsyapurāṇa
MPur, 114, 86.1 bhūtairapi niviṣṭāni santi dhruvāṇi ca /
Suśrutasaṃhitā
Su, Śār., 4, 60.2 dhruvāṇyetāni martyānāmiti dhanvantarermatam //
Sūryasiddhānta
SūrSiddh, 2, 67.1 dhruvāṇi śakunir nāgaṃ tṛtīyaṃ tu catuṣpadam /
Garuḍapurāṇa
GarPur, 1, 110, 1.3 dhruvāṇi tasya naśyanti hyadhruvaṃ naṣṭameva ca //
Hitopadeśa
Hitop, 1, 200.17 dhruvāṇi tasya naśyanti adhruvaṃ naṣṭam eva hi //