Occurrences

Baudhāyanagṛhyasūtra
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa

Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 13.1 dhruvo 'si dhruvakṣitir dhruvam asi dhruvataḥ sthitam /
Agnipurāṇa
AgniPur, 18, 6.1 tasmāt śiṣṭiṃ ca bhavyaṃ ca dhruvācchambhurvyajāyata /
Harivaṃśa
HV, 2, 14.1 tasmācchliṣṭiṃ ca mānyaṃ ca dhruvācchambhur vyajāyata /
Kūrmapurāṇa
KūPur, 1, 13, 3.1 dhruvāt śliṣṭiṃ ca bhavyaṃ ca bhāryā śambhurvyajāyata /
KūPur, 1, 42, 1.2 dhruvādūrdhvaṃ maharlokaḥ koṭiyojanavistṛtaḥ /
Liṅgapurāṇa
LiPur, 1, 53, 36.1 ā bhānorvai bhuvaḥ svastu ā dhruvānmunisattamāḥ /
LiPur, 1, 53, 39.2 yojanānāṃ mahīpṛṣṭhādūrdhvaṃ pañcadaśa ā dhruvāt //
LiPur, 1, 53, 41.2 koṭiyojanamākramya maharloko dhruvāddhruvaḥ //
LiPur, 1, 57, 21.2 dhruvāt tu niyamāccaiṣāmṛkṣamārge vyavasthitiḥ //
Matsyapurāṇa
MPur, 4, 38.1 dhanyā nāma manoḥ kanyā dhruvācchiṣṭam ajījanat /
MPur, 125, 28.2 śubhāśubhaphalānīha dhruvātsarvaṃ pravartate //
MPur, 128, 81.2 āvartaḥ sāntaro madhye saṃkṣiptaśca dhruvāttu sa //
Viṣṇupurāṇa
ViPur, 1, 13, 1.2 dhruvācchiṣṭiṃ ca bhavyaṃ ca bhavyācchaṃbhur vyajāyata /
ViPur, 2, 7, 12.1 dhruvād ūrdhvaṃ maharloko yatra te kalpavāsinaḥ /