Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 2.0 na hi kadācid asmadādiśarīravat devatāmūrtiḥ kleśakarmavipākāśayayoginy avyāpikā vā icchāmātreṇāsmadādisṛṣṭisthitidhvaṃsakaraṇakṣamaviśiṣṭaiśvaryasampannatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 1.0 pāśasadbhāve hy ātmanāṃ janmasthitidhvaṃsatirobhāvānugrahakṛt bhagavān bhavatīti patipaśupāśātmavyatiriktaṃ na kiṃcit padārthāntaraṃ prayojanavad eṣv evānyeṣām antarbhāvād iti tripadārthatvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 1.1 jagato janmavaj jantucakrasya bhogopayogiparikarasahitasya paunaḥpunyena tattadvividhayoniṣu udbhāvanaṃ janma sthitis tadicchāniruddhasya sarvalokasya svagocare niyogaḥ sthāpanaṃ dhvaṃsa ādānaṃ jagadyonāv upasaṃhāraḥ tirobhāvo yathānurūpād bhogād apracyāvaḥ saṃrakṣaṇākhyayāny atroktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 3.0 tadiyatā jagatsṛṣṭisthitidhvaṃsalakṣaṇaṃ kṛtyatrayamihoktamiti prakaraṇopasaṃhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 9.1 jagajjanmasthitidhvaṃsatirobhāvavimuktayaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 1.0 nanvekasmin viṣaye viniyogo'sti yasya sa padārtha eko'nyasya ekaviniyogitve satyatiricyate adhikībhavati dhvāntadhvaṃsakṣamamaṇyālokasambhava iva dīpaḥ //