Occurrences

Carakasaṃhitā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Matsyapurāṇa
Sūryaśataka
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kṛṣiparāśara
Mṛgendratantra
Mṛgendraṭīkā
Rājanighaṇṭu
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Śivasūtravārtika
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Mahābhārata
MBh, 3, 178, 37.2 adṛṣṭena tato 'smyukto dhvaṃsa sarpeti vai ruṣā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 284.2 medinīmaṇḍaladhvaṃse jantūnām iva maṇḍalam //
BKŚS, 18, 303.2 sārthadhvaṃsāvasānāntaṃ pratyuktaṃ sakalaṃ mayā //
BKŚS, 18, 654.1 antare yac ca te vṛttaṃ sārthadhvaṃsādi bhīṣaṇam /
BKŚS, 18, 664.2 saṃbhāvyavyasanadhvaṃsaṃ samagāhāma sāgaram //
BKŚS, 18, 696.1 vahanadhvaṃsamuktānāṃ sametānāṃ ca bandhubhiḥ /
Kirātārjunīya
Kir, 11, 78.2 palāyante kṛtadhvaṃsā nāhavān mānaśālinaḥ //
Matsyapurāṇa
MPur, 38, 19.2 dūto devānāmabravīdugrarūpo dhvaṃsetyuccaistriḥ plutena svareṇa //
Sūryaśataka
SūryaŚ, 1, 2.2 kālākārāndhakārānanapatitajagatsādhvasadhvaṃsakalyāḥ kalyāṇaṃ vaḥ kriyāsuḥ kisalayarucayaste karā bhāskarasya //
SūryaŚ, 1, 10.1 bandhadhvaṃsaikahetuṃ śirasi natirasābaddhasaṃdhyāñjalīnāṃ lokānāṃ ye prabodhaṃ vidadhati vipulāmbhojakhaṇḍāśayeva /
Bhāgavatapurāṇa
BhāgPur, 11, 3, 20.2 satulyātiśayadhvaṃsaṃ yathā maṇḍalavartinām //
Garuḍapurāṇa
GarPur, 1, 152, 16.1 teṣāmupadravānvidyātkaṇṭhadhvaṃsakarī rujāḥ /
GarPur, 1, 166, 33.2 gandhājñānaṃ smṛtidhvaṃsastrāsaḥ śvāsaśca jāyate //
Hitopadeśa
Hitop, 1, 21.2 sa hi gaganavihārī kalmaṣadhvaṃsakārī daśaśatakaradhārī jyotiṣāṃ madhyacārī /
Kṛṣiparāśara
KṛṣiPar, 1, 59.2 āṣāḍhyāṃ paurṇamāsyāṃ surapatikakubho vāti vātaḥ suvṛṣṭiḥ śasyadhvaṃsaṃ prakuryāddahanadiśigato mandavṛṣṭiryamena /
Mṛgendratantra
MṛgT, Vidyāpāda, 9, 10.2 kā vārttā nākhiladhvaṃso na sarvajño mṛṣā vadet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 2.0 na hi kadācid asmadādiśarīravat devatāmūrtiḥ kleśakarmavipākāśayayoginy avyāpikā vā icchāmātreṇāsmadādisṛṣṭisthitidhvaṃsakaraṇakṣamaviśiṣṭaiśvaryasampannatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 1.0 pāśasadbhāve hy ātmanāṃ janmasthitidhvaṃsatirobhāvānugrahakṛt bhagavān bhavatīti patipaśupāśātmavyatiriktaṃ na kiṃcit padārthāntaraṃ prayojanavad eṣv evānyeṣām antarbhāvād iti tripadārthatvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 1.1 jagato janmavaj jantucakrasya bhogopayogiparikarasahitasya paunaḥpunyena tattadvividhayoniṣu udbhāvanaṃ janma sthitis tadicchāniruddhasya sarvalokasya svagocare niyogaḥ sthāpanaṃ dhvaṃsa ādānaṃ jagadyonāv upasaṃhāraḥ tirobhāvo yathānurūpād bhogād apracyāvaḥ saṃrakṣaṇākhyayāny atroktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 3.0 tadiyatā jagatsṛṣṭisthitidhvaṃsalakṣaṇaṃ kṛtyatrayamihoktamiti prakaraṇopasaṃhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 9.1 jagajjanmasthitidhvaṃsatirobhāvavimuktayaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 1.0 nanvekasmin viṣaye viniyogo'sti yasya sa padārtha eko'nyasya ekaviniyogitve satyatiricyate adhikībhavati dhvāntadhvaṃsakṣamamaṇyālokasambhava iva dīpaḥ //
Rājanighaṇṭu
RājNigh, Guḍ, 148.1 dīptā dīdhitayas tathāndhatamasadhvaṃsāya bhānor iva vyātanvanti nijaṃ rujāṃ vijayate vīryaṃ viruddhau ca yāḥ /
RājNigh, Pipp., 228.2 kaphāsrakaṇḍūvraṇadoṣahantrī vaktrāmayadhvaṃsakarī ca soktā //
RājNigh, Śālm., 58.1 śvetairaṇḍaḥ sakaṭukarasas tikta uṣṇaḥ kaphārtidhvaṃsaṃ dhatte jvaraharamarutkāsahārī rasārhaḥ /
RājNigh, Pānīyādivarga, 132.1 pakvaṃ doṣatrayaghnaṃ madhu vividharujājāḍyajihvāmayādidhvaṃsaṃ dhatte ca rucyaṃ balamatidhṛtidaṃ vīryavṛddhiṃ vidhatte /
RājNigh, Śālyādivarga, 102.2 sā śyāmā ced dīpanī pittadāhadhvaṃsā balyaṃ cāḍhakīyūṣam uktam //
RājNigh, Sattvādivarga, 107.2 vargaṃ svargasabhāsu bhāsvarabhiṣagvaryātivīryāmayadhvaṃsāścaryakarīṃ prayāti matimānenaṃ paṭhitvā prathām //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 15.0 kālākārāndhakārānanapatitajagatsādhvasadhvaṃsakalyāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 16.0 kālasyevākāro yasya sa kālākāraḥ sa cāsāvandhakāraśca tasyānanaṃ mukhaṃ tatra patitaṃ yajjagattasya sādhvasaṃ bhayaṃ tasya dhvaṃso nāśastatra kalyāḥ paṭavaḥ samarthā eva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 8.0 tasya dhvaṃso nāśastatraikahetuḥ pradhānaṃ kāraṇam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 15.0 bandhadhvaṃsaikahetutāpi mukulāvasthāvighātaikakāraṇatā //
Tantrasāra
TantraS, 8, 23.0 sa ca malo vijñānakevale vidyamāno dhvaṃsonmukha iti na svakāryaṃ karma āpyāyati //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
Tantrāloka
TĀ, 1, 166.2 hetubhede 'pi no bhinnā ghaṭadhvaṃsādivṛttivat //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 31.1, 8.0 nanu sṛṣṭisthitidhvaṃseṣv evam anyonyabhediṣu //
ŚSūtraV zu ŚSūtra, 3, 32.1, 13.0 viśvasṛṣṭisthitidhvaṃseṣv aprakampasya yoginaḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 11.1 ajīrṇādyāmayadhvaṃso divāsvapnaniṣevaṇāt /
Śyainikaśāstra, 3, 54.3 vṛthāyāso bhaveddhvaṃsaḥ svīyeṣvevānudṛśyate //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 3.1, 3.0 anena vākyenātyāvaśyakatayā tādṛgvyāpārasya purastāt tādṛṅnirveśanaṃ sampādya tatpurastāt saptatantoḥ karmādhikāre 'dhikāritā itarathā nimittakāraṇe utsāhaśaktibhraṃśāt sākalyena narmavyāpāradhvaṃso bhavatīty arthaḥ //
Haribhaktivilāsa
HBhVil, 2, 195.3 tasya sadyo bhavet tuṣṭiḥ pāpadhvaṃso 'py aśeṣataḥ //
Kokilasaṃdeśa
KokSam, 1, 39.2 kṣatradhvaṃsāt svayamuparato viprasātkṛtya kṛtsnaṃ pṛthvīcakraṃ bhṛgukulapatiryattaṭe saṃnidhatte //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 65.2, 4.0 mūrchāvyāpattināśanaṃ mūrchanakriyājanitasvarūpadhvaṃsarūpavipattivāraṇam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 39.2 narmadā duritadhvaṃsakāriṇī bhavatāriṇī //
SkPur (Rkh), Revākhaṇḍa, 28, 73.2 tena pāpena me dhvaṃsastapasaśca balasya ca //
SkPur (Rkh), Revākhaṇḍa, 68, 9.1 vyādhidhvaṃso bhavet teṣāṃ narmadodakasevanāt /
SkPur (Rkh), Revākhaṇḍa, 232, 6.2 ajarāmamarāṃ devīṃ daityadhvaṃsakarīṃ parām //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 146.1 kaṃsadhvaṃsakaraḥ kaṃsasvasārūpyagatipradaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 196.1 jagadbandhadhvaṃsayaśā jagajjīvajanāśrayaḥ /