Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 18.1 brāhmaṇasya brahmahatyāgurutalpagamanasuvarṇasteyasurāpāneṣu kusindhabhagasṛgālasurādhvajāṃs taptenāyasā lalāṭe 'ṅkayitvā viṣayān nirdhamanam //
Mahābhārata
MBh, 4, 30, 18.1 athānyān vividhākārān dhvajān hemavibhūṣitān /
MBh, 4, 36, 35.1 sa no manye dhvajān dṛṣṭvā bhīta eṣa palāyati /
MBh, 5, 71, 36.1 śastrāṇi patraṃ kavacān rathāṃśca nāgān dhvajāṃśca pratipādayitvā /
MBh, 5, 170, 19.1 teṣām āpatatāṃ citrān dhvajān hemapariṣkṛtān /
MBh, 6, 19, 28.1 tvadīyānāṃ pareṣāṃ ca ratheṣu vividhān dhvajān /
MBh, 6, 44, 27.2 rathaughān avamṛdnantaḥ sadhvajān paricakramuḥ //
MBh, 6, 50, 56.2 pātayāmāsa khaḍgena sadhvajān api pāṇḍavaḥ //
MBh, 6, 96, 43.2 cicheda sāyakaisteṣāṃ dhvajāṃścaiva dhanūṃṣi ca //
MBh, 6, 102, 12.1 apātayad dhvajāṃścaiva rathinaśca śitaiḥ śaraiḥ /
MBh, 7, 17, 21.2 pratyavidhyad dhvajāṃścaiṣāṃ bhallaiścicheda kāñcanān //
MBh, 7, 24, 40.1 karṇastu kekayān bhrātṝn pañca lohitakadhvajān /
MBh, 7, 35, 34.1 punar dvipān dvipārohān vaijayantyaṅkuśadhvajān /
MBh, 7, 44, 26.1 dhanūṃṣyaśvānniyantṝṃśca dhvajān bāhūṃśca sāṅgadān /
MBh, 7, 80, 1.2 dhvajān bahuvidhākārān bhrājamānān atiśriyā /
MBh, 7, 80, 2.2 dhvajān bahuvidhākārāñ śṛṇu teṣāṃ mahātmanām /
MBh, 7, 111, 19.2 sāśvasūtadhvajān yattān pātayāmāsa saṃyuge /
MBh, 8, 12, 6.1 dhuryān dhuryatarān sūtān dhvajāṃś cāpāni sāyakān /
MBh, 8, 16, 16.2 sāśvasūtadhvajān karṇaḥ śarair ninye yamakṣayam //
MBh, 8, 17, 111.2 vipatākādhvajāṃś cānyāñchinneṣāyugabandhurān //
MBh, 8, 17, 119.3 abhyadhāvata tejasvī viśīrṇakavacadhvajān //
MBh, 8, 21, 16.1 rathān vimānapratimān sajjayantrāyudhadhvajān /
MBh, 8, 21, 17.1 gajān gajaprayantṝṃś ca vaijayantyāyudhadhvajān /
MBh, 8, 32, 11.1 rathān aśvān dhvajān nāgān pattīn rathapatīn api /
MBh, 8, 54, 10.2 sūtābhijānīhi parān svakān vā rathān dhvajāṃś cāpatataḥ sametān /
MBh, 8, 54, 22.1 paśya dhvajāṃś ca dravato viśoka nāgān hayān pattisaṃghāṃś ca saṃkhye /
MBh, 8, 56, 37.1 hastidantān tsarūn khaḍgān dhvajāñ śaktīr hayān gajān /
MBh, 8, 59, 4.1 tvaramāṇāṃs tu tān sarvān sasūteṣvasanadhvajān /
MBh, 8, 64, 15.1 dhanūṃṣi teṣām iṣudhīn hayān dhvajān rathāṃś ca sūtāṃś ca dhanaṃjayaḥ śaraiḥ /
MBh, 11, 18, 17.1 śatacandrāṇi carmāṇi dhvajāṃścādityasaṃnibhān /
MBh, 13, 142, 16.1 samudagradhvajān dṛṣṭvā kapān sarve dvijātayaḥ /
Rāmāyaṇa
Rām, Ār, 21, 18.1 kharas tu tān maheṣvāsān ghoracarmāyudhadhvajān /
Rām, Yu, 34, 7.1 te hayān kāñcanāpīḍān dhvajāṃścāgniśikhopamān /
Bhāgavatapurāṇa
BhāgPur, 4, 5, 10.2 vitatya nṛtyatyuditāstradordhvajān uccāṭṭahāsastanayitnubhinnadik //
Bhāratamañjarī
BhāMañj, 7, 537.1 tānvidhāya śaraistūrṇaṃ dhvastavarmarathadhvajān /