Occurrences

Mahābhārata
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Ānandakanda
Śyainikaśāstra
Bhāvaprakāśa
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Rasaratnasamuccayabodhinī

Mahābhārata
MBh, 3, 209, 10.2 rathaprabhū rathadhvānaḥ kumbharetāḥ sa ucyate //
Amarakośa
AKośa, 1, 200.1 śabde ninādaninadadhvanidhvānaravasvanāḥ /
Amaruśataka
AmaruŚ, 1, 76.2 manye svāṃ tanumuttarīyaśakalenācchādya bālā sphuratkaṇṭhadhvānanirodhakampitakucaśvāsodgamā roditi //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 153.2 paṭubhir dundubhidhvānair abhibhūtaṃ vimāninām //
BKŚS, 19, 132.1 iti yakṣīkathāraktā mahādhvānaṃ mahābhayam /
Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
Harṣacarita
Harṣacarita, 1, 150.1 dadhīcas tu navāmbhobharagabhīrāmbhodharadhvānanibhayā bhāratyā nartayan vanalatābhavanabhājo bhujaṅgabhujaḥ sudhīramuvāca ārya kariṣyati prasādam āryārādhyamānā //
Kirātārjunīya
Kir, 3, 60.1 anujagur atha divyaṃ dundubhidhvānam āśāḥ surakusumanipātair vyomni lakṣmīr vitene /
Kir, 7, 22.1 sadhvānaṃ nipatitanirjharāsu mandraiḥ saṃmūrchan pratininadair adhityakāsu /
Matsyapurāṇa
MPur, 153, 103.2 gambhīramurajadhvānair āpūritam ivāmbaram //
Viṣṇupurāṇa
ViPur, 5, 16, 4.2 satoyajaladadhvānagambhīramidamuktavān //
Bhāratamañjarī
BhāMañj, 1, 663.1 tato jaladharadhvānadhīragambhīraniḥsvanaḥ /
BhāMañj, 5, 341.1 mūrtitāṇḍavavisphūrjanmurajadhvānamantharām /
BhāMañj, 6, 180.1 athodatiṣṭhadgambhīrajaladadhvānamantharaḥ /
BhāMañj, 6, 350.2 unnanāda dhanadhvāno rathamasya jaghāna ca //
BhāMañj, 7, 84.1 caṇḍīśaḍamaroccaṇḍaḍiṇḍimadhvānaniḥsvanaiḥ /
BhāMañj, 7, 284.2 pralayāmbudharadhvānadhīro 'bhūtsyandanasvanaḥ //
BhāMañj, 7, 499.2 alambiṣo ghanadhvāno garjansātyakimādravat //
BhāMañj, 7, 560.1 arjunadhvānagarjābhiḥ siṃhanādaiśca māruteḥ /
BhāMañj, 7, 661.2 nadannakālajaladadhvānadhīraḥ khamāviśat //
BhāMañj, 9, 31.2 unmamātha ghanadhvānaḥ śalyaḥ pārthavarūthinīm //
Kathāsaritsāgara
KSS, 3, 4, 48.2 nananduśca hatānandadundubhidhvānasundaram //
Skandapurāṇa
SkPur, 13, 82.1 asitajaladavṛndadhvānavitrastahaṃsā vimalasaliladhārāpātanamrotpalāgrā /
Ānandakanda
ĀK, 1, 15, 608.1 saptāhāt kinnaradhvāno vatsarāt siddhibhāgbhavet /
Śyainikaśāstra
Śyainikaśāstra, 5, 32.1 athāmbudakṛtadhvāne vidyududdyotadīpite /
Śyainikaśāstra, 6, 13.2 surajadhvānavinyāsacaraṇanyāsaśālibhiḥ //
Bhāvaprakāśa
BhPr, 6, 8, 114.1 te nipeturghanadhvānācchikhareṣu mahībhṛtām /
Haribhaktivilāsa
HBhVil, 5, 188.2 uttambhitaśrutipuṭīparivītavaṃśadhvānāmṛtoddhatavikāśiviśālaghoṇaiḥ //
Haṃsadūta
Haṃsadūta, 1, 26.2 parāvartiṣyante tulitamurajinnūpuraravāt tava dhvānāttāsāṃ bahirapi gatāḥ kṣipramasavaḥ //
Kokilasaṃdeśa
KokSam, 2, 61.2 dhūpodgāraiḥ surabhiṣu tato bhīru saudhāntareṣu krīḍiṣyāvo navajaladharadhvānamandrāṇyahāni //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 95.2, 3.0 dhama dhvāne ityasmāt lyuḥ //