Occurrences

Amarakośa
Amaruśataka
Daśakumāracarita
Harṣacarita
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Śyainikaśāstra
Haribhaktivilāsa
Kokilasaṃdeśa

Amarakośa
AKośa, 1, 200.1 śabde ninādaninadadhvanidhvānaravasvanāḥ /
Amaruśataka
AmaruŚ, 1, 76.2 manye svāṃ tanumuttarīyaśakalenācchādya bālā sphuratkaṇṭhadhvānanirodhakampitakucaśvāsodgamā roditi //
Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
Harṣacarita
Harṣacarita, 1, 150.1 dadhīcas tu navāmbhobharagabhīrāmbhodharadhvānanibhayā bhāratyā nartayan vanalatābhavanabhājo bhujaṅgabhujaḥ sudhīramuvāca ārya kariṣyati prasādam āryārādhyamānā //
Viṣṇupurāṇa
ViPur, 5, 16, 4.2 satoyajaladadhvānagambhīramidamuktavān //
Bhāratamañjarī
BhāMañj, 1, 663.1 tato jaladharadhvānadhīragambhīraniḥsvanaḥ /
BhāMañj, 5, 341.1 mūrtitāṇḍavavisphūrjanmurajadhvānamantharām /
BhāMañj, 6, 180.1 athodatiṣṭhadgambhīrajaladadhvānamantharaḥ /
BhāMañj, 7, 84.1 caṇḍīśaḍamaroccaṇḍaḍiṇḍimadhvānaniḥsvanaiḥ /
BhāMañj, 7, 284.2 pralayāmbudharadhvānadhīro 'bhūtsyandanasvanaḥ //
BhāMañj, 7, 560.1 arjunadhvānagarjābhiḥ siṃhanādaiśca māruteḥ /
BhāMañj, 7, 661.2 nadannakālajaladadhvānadhīraḥ khamāviśat //
Kathāsaritsāgara
KSS, 3, 4, 48.2 nananduśca hatānandadundubhidhvānasundaram //
Skandapurāṇa
SkPur, 13, 82.1 asitajaladavṛndadhvānavitrastahaṃsā vimalasaliladhārāpātanamrotpalāgrā /
Śyainikaśāstra
Śyainikaśāstra, 6, 13.2 surajadhvānavinyāsacaraṇanyāsaśālibhiḥ //
Haribhaktivilāsa
HBhVil, 5, 188.2 uttambhitaśrutipuṭīparivītavaṃśadhvānāmṛtoddhatavikāśiviśālaghoṇaiḥ //
Kokilasaṃdeśa
KokSam, 2, 61.2 dhūpodgāraiḥ surabhiṣu tato bhīru saudhāntareṣu krīḍiṣyāvo navajaladharadhvānamandrāṇyahāni //