Occurrences
Aṣṭādhyāyī
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Sūryaśataka
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Sūryaśatakaṭīkā
Tantrāloka
Nāḍīparīkṣā
Rasasaṃketakalikā
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 2, 18.0 kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥsaktāvispaṣṭasvarānāyāsabhṛśeṣu //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 126.2 candrasūryamaṇidyotapradhvastadhvāntasaṃcayam //
BKŚS, 15, 135.1 athānantaram unnamya niśīthadhvāntakarburāḥ /
BKŚS, 15, 142.1 jñānendukiraṇavyastasaṃmohadhvāntasaṃcayāḥ /
BKŚS, 18, 644.2 paurṇamāsī kṣapā kena dṛṣṭā dhvāntamalīmasā //
Daśakumāracarita
DKCar, 2, 2, 130.1 bhūṣaṇamidamasyāḥ ityaṃśupaṭalapāṭitadhvāntajālaṃ tadapyarpitavān //
Liṅgapurāṇa
LiPur, 1, 47, 22.2 nagno jaṭī nirāhāraścīrī dhvāntagato hi saḥ //
Matsyapurāṇa
MPur, 55, 10.1 cakṣuḥsthalaṃ dhvāntavināśanāya jalādhiparkṣe paripūjanīyam /
MPur, 79, 14.1 imāmaghaughapaṭalabhīṣaṇadhvāntadīpikām /
Sūryaśataka
SūryaŚ, 1, 16.2 kṛṣṇena dhvāntakṛṣṇasvatanuparibhavatrasnuneva stuto'laṃ trāṇāya stāttanīyānapi timiraripoḥ sa tviṣāmudgamo vaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 8, 23.2 phaṇātapatrāyutamūrdharatnadyubhir hatadhvāntayugāntatoye //
BhāgPur, 3, 15, 2.2 nyavedayan viśvasṛje dhvāntavyatikaraṃ diśām //
Bhāratamañjarī
BhāMañj, 6, 291.2 māṃsapiṇḍa iva graste ghoreṇa dhvāntarakṣasā //
Kathāsaritsāgara
KSS, 2, 4, 18.1 gāndharvadattacittatvātsaṃdhyādhvāntavaśācca saḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 1.0 nanvekasmin viṣaye viniyogo'sti yasya sa padārtha eko'nyasya ekaviniyogitve satyatiricyate adhikībhavati dhvāntadhvaṃsakṣamamaṇyālokasambhava iva dīpaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 15.0 tathā kṛṣṇena viṣṇunā dhvāntakṛṣṇasvatanuparibhavatrasnuneva timiraśyāmanijaśarīraparibhūtitrasanaśīleneva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 18.0 eva dhvāntabhrāntyā mamaiva tanuṃ paribhūyāditīva //
Tantrāloka
TĀ, 2, 49.2 vilīne śaṅkābhre hṛdayagaganodbhāsimahasaḥ prabhoḥ sūryasyeva spṛśata caraṇāndhvāntajayinaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 1.1 agaṇitamahimāyai sādhakānandadāyai sakalavibhavasiddhyai durgatidhvāntahantryai /
Rasasaṃketakalikā
RSK, 4, 37.1 ādhmānagulmaśūlaghna udaradhvāntabhāskaraḥ /