Occurrences

Mātṛkābhedatantra

Mātṛkābhedatantra
MBhT, 1, 4.1 yan noktaṃ sarvatantreṣu tad vadasva dayānidhe //
MBhT, 1, 5.3 mattejasā pāradena kiṃ ratnaṃ na hi labhyate //
MBhT, 2, 8.2 yad rūpaṃ paramānandaṃ tan nāsti bhuvanatraye //
MBhT, 2, 19.3 vardhamānaṃ mahāpuṣpaṃ pīḍā kiṃcin na jāyate //
MBhT, 3, 6.1 jīvasya bhojanaṃ devi bhrāntir eva na saṃśayaḥ /
MBhT, 3, 10.2 mantrasiddhir bhavet tasya jñānasiddhir na cānyathā //
MBhT, 3, 12.2 bhakṣaṇāt tat kṣaṇe devi hy amṛtaṃ nātra saṃśayaḥ //
MBhT, 3, 28.1 bāhyahome kāmyasiddhir bhaviṣyati na saṃśayaḥ /
MBhT, 3, 28.2 jñānahome mokṣasiddhir labhate nātra saṃśayaḥ //
MBhT, 3, 29.2 na vaktavyaṃ paśor agre śapatho me tvayi priye //
MBhT, 3, 30.3 jātibhedaṃ na kathitam idānīṃ tat prakāśaya //
MBhT, 3, 31.2 sarvayajñādhipo vipraḥ saṃśayo nāsti pārvati /
MBhT, 3, 35.2 līyate nātra saṃdehaḥ paramātmani śailaje //
MBhT, 3, 36.2 sā nārī mānavī madyapāne devi na saṃśayaḥ //
MBhT, 3, 38.2 madyapānaṃ vinā devi tajjñānaṃ na hi labhyate /
MBhT, 3, 39.1 vedamātājapenaiva brāhmaṇo na hi śailaje /
MBhT, 3, 45.2 prakāśāt kāyahāniḥ syān nindanīyo na cānyathā //
MBhT, 4, 3.1 kāraṇena vinā devi mokṣajñānādikaṃ na hi /
MBhT, 4, 3.2 mahāśaṅkhaṃ vinā devi na mantraḥ siddhidāyakaḥ //
MBhT, 4, 4.3 naiva spṛśen mahāśaṅkhaṃ sparśanāt kāṣṭhavad bhavet //
MBhT, 4, 7.3 tathā svargādijanakaṃ gaṅgātoyaṃ na saṃśayaḥ //
MBhT, 4, 11.2 tatkṣaṇe ca mahāśaṅkhaḥ kāṣṭhavan nātra saṃśayaḥ //
MBhT, 4, 15.2 tīrthasnānaphalaṃ sarvaṃ labhate nātra saṃśayaḥ //
MBhT, 4, 16.2 na vaktavyaṃ paśor agre prāṇānte parameśvari //
MBhT, 5, 13.2 yadi prītā bhavet sā hi tadā kiṃ vā na sidhyati //
MBhT, 5, 15.2 tataḥ siddho bhaven mantrī nātra kāryā vicāraṇā //
MBhT, 5, 21.2 aṣṭamīnavamīrātrau kṣipen naiva sureśvari //
MBhT, 5, 26.1 vivarṇaṃ jāyate dravyaṃ yadi pūjāṃ na cācaret //
MBhT, 5, 28.3 tacchoṇitaṃ maheśāni svayambhu nātra saṃśayaḥ //
MBhT, 5, 35.2 tataḥ siddho bhaven mantrī nānyathā mama bhāṣitam //
MBhT, 5, 40.2 vīryādirahitaṃ na syāt tejovṛddhikaraṃ param //
MBhT, 5, 41.1 maraṇaṃ naiva paśyāmi yadi dhyānayuto bhavet /
MBhT, 6, 5.2 tasyāḥ prayogamātreṇa kiṃ na sidhyati bhūtale //
MBhT, 6, 14.2 ata eva maheśāni rāśyādīn na vicārayet //
MBhT, 6, 16.2 māsapakṣatithīnāṃ ca noccāryaṃ parameśvari //
MBhT, 6, 19.2 na vaktavyaṃ paśor agre na vaktavyaṃ sureśvari //
MBhT, 6, 19.2 na vaktavyaṃ paśor agre na vaktavyaṃ sureśvari //
MBhT, 6, 22.3 yasya vijñānamātreṇa punarjanma na vidyate //
MBhT, 6, 31.1 evaṃ kṛte mahāsiddhiṃ labhate nātra saṃśayaḥ /
MBhT, 6, 33.2 icchāsiddhir bhavet tasya sarvasiddhir na cānyathā //
MBhT, 6, 34.1 kārāgāragate devi mucyate nātra saṃśayaḥ /
MBhT, 6, 51.2 śatavaktraṃ yadi bhavet tadā vaktuṃ na śakyate //
MBhT, 6, 53.2 yadi śāntiṃ na labhate mama vākyaṃ mṛṣā tadā //
MBhT, 6, 55.2 sakṛt pāṭhasya deveśi kalāṃ nārhati ṣoḍaśīm //
MBhT, 6, 64.1 sārvaṇiḥ sūrya ityādi sārvaṇir bhavitā manuḥ etanmātraṃ paṭhed devi kiṃcin nyūnādhikaṃ na hi //
MBhT, 6, 67.2 evaṃ pāṭhena deveśi mucyate nātra saṃśayaḥ //
MBhT, 6, 69.1 evaṃ kṛte maheśāni yadi siddhir na jāyate /
MBhT, 7, 1.3 yasya vijñānamātreṇa punarjanma na vidyate //
MBhT, 7, 13.2 yasya vijñānamātreṇa punarjanma na vidyate //
MBhT, 7, 23.2 sa siddhiṃ labhate nityaṃ satyaṃ satyaṃ na saṃśayaḥ //
MBhT, 7, 36.2 sa siddhaḥ sagaṇaḥ so 'pi śivaḥ sākṣān na saṃśayaḥ //
MBhT, 7, 38.1 trisaṃdhyaṃ yaḥ paṭhed devi sa siddho nātra saṃśayaḥ //
MBhT, 7, 40.2 sabhāyāṃ jayam āpnoti mama tulyo na saṃśayaḥ //
MBhT, 7, 42.2 yasmai kasmai na dātavyaṃ na prakāśyaṃ kadācana //
MBhT, 7, 42.2 yasmai kasmai na dātavyaṃ na prakāśyaṃ kadācana //
MBhT, 7, 43.2 abhaktebhyo 'pi deveśi putrebhyo 'pi na darśayet //
MBhT, 7, 44.2 sa nāpnoti phalaṃ tasya pare ca narakaṃ vrajet //
MBhT, 7, 45.2 tava snehānubandhena kiṃ mayā na prakāśitam //
MBhT, 7, 55.1 patipūjāṃ vinā pūjāṃ na gṛhṇāti kadācana /
MBhT, 7, 61.1 saṃskāreṇa vinā devi pāṣāṇādau na pūjayet /
MBhT, 7, 66.3 etadanyaṃ na kartavyaṃ kadācid api pārvati //
MBhT, 8, 1.3 tvāṃ vinā trāṇakartā ca mama jñāne na vartate //
MBhT, 8, 2.1 pūrṇaliṅgaṃ maheśāna śivabījaṃ na cānyathā /
MBhT, 8, 3.1 pāradasya śatāṃśaikaṃ mama jñāne na vartate /
MBhT, 8, 3.2 śivabījaṃ mahādeva śivarūpaṃ na cānyathā /
MBhT, 8, 5.1 pūrṇaliṅgaṃ maheśāni śivabījaṃ na cānyathā /
MBhT, 8, 6.1 pāradasya śatāṃśaikaṃ lakṣmīnārāyaṇaṃ na hi /
MBhT, 8, 7.1 rephaṃ śivaṃ dakāraṃ ca brahmarūpaṃ na cānyathā /
MBhT, 8, 10.1 striyaḥ svabhāvacapalā gopituṃ na hi śakyate /
MBhT, 8, 12.2 pāradaṃ śivabījaṃ hi tāḍanaṃ na hi kārayet /
MBhT, 8, 13.2 etad vighnādikaṃ nātha satyam eva na saṃśayaḥ /
MBhT, 8, 20.1 tāmbūlaṃ ca tathā matsyaṃ varjayen na kadācana /
MBhT, 8, 21.2 homasya dakṣiṇā kāryā tadā vighnair na lipyate //
MBhT, 8, 25.1 tad evauṣadhayogena baddho bhavati nānyathā //
MBhT, 8, 34.2 vinā hy auṣadhayogena bhasma bhavati nānyathā //
MBhT, 9, 17.1 dakṣiṇāvihīnā yajñāḥ siddhidā na ca mokṣadāḥ /
MBhT, 9, 23.1 vahnisthite maheśāni na spṛśet kuṇḍam uttamam /
MBhT, 9, 29.1 evaṃ prayogaṃ deveśi na kuryāt putravān gṛhī /
MBhT, 10, 7.2 satyaṃ satyaṃ maheśāni pratyakṣaṃ nātra saṃśayaḥ //
MBhT, 10, 9.2 mṛge mahiṣe coṣṭre ca paśuśabdaṃ na yojayet /
MBhT, 10, 11.1 balidānaṃ prakartavyaṃ na māṃsaṃ bhakṣayen naraḥ /
MBhT, 10, 11.2 samyak phalaṃ na labhate daśāṃśaṃ labhate priye //
MBhT, 10, 13.1 paśudānaṃ vinā devi pūjayen na kadācana /
MBhT, 10, 14.1 kevalaṃ balidānena siddho bhavati nānyathā /
MBhT, 10, 15.2 anyathā naiva siddhiḥ syād ā janma pūjanād api //
MBhT, 10, 16.2 aśvamedhādikaṃ yajñaṃ kalau nāsti sureśvari //
MBhT, 10, 17.2 yajñāvaśeṣaṃ yad dravyaṃ bhojanīyaṃ na cānyathā //
MBhT, 10, 18.1 yajñāvaśeṣabhogena sa yajñī nātra saṃśayaḥ /
MBhT, 10, 18.2 na bhakṣed yadi mohena na yajñaphalabhāg bhavet //
MBhT, 10, 18.2 na bhakṣed yadi mohena na yajñaphalabhāg bhavet //
MBhT, 10, 22.1 kevalaṃ śravaṇenaiva sa siddho nātra saṃśayaḥ /
MBhT, 10, 23.2 asya tantrasya deveśi kalāṃ nārhanti ṣoḍaśīm //
MBhT, 11, 9.2 sahasraṃ homayen mantrī śatanyūnaṃ na kārayet //
MBhT, 11, 17.2 sadasyaṃ na hi kartavyaṃ tantradhāraṃ na tatra vai //
MBhT, 11, 17.2 sadasyaṃ na hi kartavyaṃ tantradhāraṃ na tatra vai //
MBhT, 11, 18.1 brahmāṇaṃ na hi kartavyaṃ kevalaṃ varayed gurum /
MBhT, 11, 18.2 guror bhṛtyo maheśāni bhairavo nātra saṃśayaḥ //
MBhT, 11, 22.1 vedoktaṃ caiva smṛtyuktaṃ mantraṃ na yojayet sudhīḥ /
MBhT, 11, 25.2 tatra saṃtaraṇaṃ dhenuṃ naiva kuryād vicakṣaṇaḥ //
MBhT, 11, 31.2 svayaṃ devasvarūpaś ca jīvanmukto na saṃśayaḥ //
MBhT, 11, 37.2 yajñasūtradhāraṇena bhūpūjyo nātra saṃśayaḥ /
MBhT, 11, 39.3 dhāraṇīyaṃ prayatnena nānyad dairghyaṃ kadācana //
MBhT, 12, 5.2 śālagrāme ca pūjāyāṃ na likhed yantram uttamam //
MBhT, 12, 6.1 maṇau sthite maheśāni na likhed yantram uttamam /
MBhT, 12, 6.2 pratimāyāṃ ca pūjāyāṃ na likhed yantram uttamam //
MBhT, 12, 9.2 tatra mūrtiṃ na kuryāt tu kadācid api mohataḥ //
MBhT, 12, 10.1 yadi mūrtiṃ prakuryāt tu tatra yantraṃ na kārayet /
MBhT, 12, 12.2 sarvaṃ hi viphalaṃ yasmāt tasmād yantraṃ na kārayet //
MBhT, 12, 24.2 merutulyasuvarṇena tatphalaṃ na hi labhyate //
MBhT, 12, 25.1 śuddhāśuddhavicāro 'pi nāsti tacchivapūjane /
MBhT, 12, 42.2 mantracchannād vātulatvaṃ rogo dehe na jāyate /
MBhT, 12, 44.1 abhaktyā naiva siddhiḥ syāt kalpakoṭiśatair api /
MBhT, 12, 48.2 toye śaityaṃ na jāyeta tathaivauṣadhasevane //
MBhT, 12, 49.2 varṣamadhye trivarṣe vā mṛtyus tasya na saṃśayaḥ //
MBhT, 12, 55.2 dūṣaṇaṃ hrasvadīrghasya śāntiś cātra na saṃśayaḥ //
MBhT, 12, 58.1 tato 'pi yadi naivābhūt sādhakaḥ sthiramānasaḥ /
MBhT, 12, 59.2 kathanasya doṣaśāntir bhavaty eva na saṃśayaḥ //
MBhT, 12, 61.2 tato 'pi yadi naivābhūt sādhakaḥ sthiramānasaḥ //
MBhT, 12, 67.1 bhogyadravyaṃ jale dadyād yadi bhoktā na tiṣṭhati /
MBhT, 12, 70.1 evaṃ kṛte labhec chāntiṃ dīrghāyur nātra saṃśayaḥ //
MBhT, 13, 15.1 kampanaṃ dhūnanaṃ śabdaṃ naiva tatra prakāśayet /
MBhT, 13, 25.1 anenaiva vidhānena vighnajālair na lipyate //
MBhT, 14, 5.2 vipro vīraś ca nirvāṇī bhavaty eva na saṃśayaḥ //
MBhT, 14, 7.1 svargabhogī bhavaty eva maraṇe nādhikāritā /
MBhT, 14, 8.1 divyavīramate dṛṣṭir jāyate nātra saṃśayaḥ /
MBhT, 14, 8.2 divyavīraprasādena nirvāṇī nātra saṃśayaḥ //
MBhT, 14, 9.1 prasādabhogī yo devi sa paśur nātra saṃśayaḥ /
MBhT, 14, 9.2 maraṇe nādhikāro 'sti paśubhāvasthitasya ca //
MBhT, 14, 10.1 naiva muktir bhavet tasya janma cāpnoti niścitam //
MBhT, 14, 17.1 utsṛṣṭādivicāro 'pi kadācin nāsti brahmaṇi /
MBhT, 14, 20.1 pādasparśo na doṣāya parabrahmaṇi śailaje /
MBhT, 14, 25.2 kadācin na yajec cānyaṃ puruṣaṃ parameśvari //
MBhT, 14, 31.2 satyaṃ satyaṃ punaḥ satyaṃ kāśī sā nātra saṃśayaḥ //
MBhT, 14, 35.2 gurupatnī guruḥ sākṣād guruputro na saṃśayaḥ //
MBhT, 14, 37.2 anyaṃ gurusutaṃ kānte pūjayen na kadācana //
MBhT, 14, 38.1 vīraṃ vā divyamūrtiṃ vā kadācin na hi pūjayet /