Occurrences

Bhāvaprakāśa

Bhāvaprakāśa
BhPr, 6, 2, 17.2 tāvad bhidyeta vegaistu prabhāvānnātra saṃśayaḥ //
BhPr, 6, 2, 25.0 pittakṛt kaṭukāmlatvād vātakṛnna kathaṃ śivā //
BhPr, 6, 2, 26.2 hetubhiḥ śiṣyabodhārthaṃ nāpūrvaṃ kriyate'dhunā //
BhPr, 6, 2, 27.2 yatastato neti cintyaṃ dhātrīlakucayoryathā //
BhPr, 6, 2, 35.2 pittādhiko garbhavatī ca nārī vimuktaraktastvabhayāṃ na khādet //
BhPr, 6, 2, 49.2 śaktivibandhabhede syādyato na malapātane //
BhPr, 6, 2, 53.2 dāhe nidāghaśarador naiva pūjitam ārdrakam //
BhPr, 6, 2, 62.1 tadārdraṃ madhuraṃ pāke nātyuṣṇaṃ kaṭukaṃ guru /
BhPr, 6, 2, 229.1 svāduḥ pāke rase'nuṣṇaḥ kaphakṛnnātipittalaḥ /
BhPr, 6, 2, 247.2 nātyuṣṇaṃ dīpanaṃ bhedi sakṣāram avidāhi ca /
BhPr, 6, 2, 247.3 śleṣmalaṃ vātanuttīkṣṇamarūkṣaṃ nātiśītalam //
BhPr, 6, 2, 251.1 susnehaṃ vātanunnātipittalaṃ viśadaṃ laghu /
BhPr, 6, Karpūrādivarga, 11.1 śrīkhaṇḍaṃ candanaṃ na strī bhadraśrīstailaparṇikaḥ /
BhPr, 6, Karpūrādivarga, 92.1 mustakaṃ na striyāṃ mustaṃ triṣu vāridanāmakam /
BhPr, 6, Guḍūcyādivarga, 48.2 nātyuṣṇaṃ bṛṃhaṇaṃ grāhi jvaraśvāsāśmarīpraṇut //
BhPr, 6, 8, 44.2 pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujāṃ ca yacchati //
BhPr, 6, 8, 48.1 yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ /
BhPr, 6, 8, 48.2 taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //
BhPr, 6, 8, 51.1 sarvān rogān vijayate kāntalohaṃ na saṃśayaḥ /
BhPr, 6, 8, 58.2 na kevalaṃ svarṇaguṇā vartante svarṇamākṣike //
BhPr, 6, 8, 63.2 na kevalaṃ rūpyaguṇā yataḥ syāttāramākṣikam //
BhPr, 6, 8, 75.2 śodhanaṃ pāṇḍurogaghnaṃ kṛmighnaṃ nātilekhanam //
BhPr, 6, 8, 95.1 asādhyo yo bhavedrogo yasya nāsti cikitsitam /
BhPr, 6, 8, 106.2 hiṅgulaṃ tasya sūtaṃ tu śuddhameva na śodhayet //
BhPr, 6, 8, 121.2 vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet //
BhPr, 6, 8, 161.2 śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ tathāṇḍakam //
BhPr, 6, 8, 178.2 sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ //
BhPr, 6, 8, 191.2 yatpārśve na tarorvṛddhir vatsanābhaḥ sa bhāṣitaḥ //
BhPr, 7, 3, 67.2 vidāhaṃ svedamutkledaṃ na karoti kadācana //
BhPr, 7, 3, 101.2 ekaviṃśativārais tanmriyate nātra saṃśayaḥ /
BhPr, 7, 3, 114.1 na kevalaṃ svarṇarūpyaguṇāstāpījayormatāḥ /
BhPr, 7, 3, 125.2 śodhinī pāṇḍurogaghnī kṛmihṛnnātilekhanī //
BhPr, 7, 3, 213.2 mriyate nātra saṃdehaḥ prayojyaṃ sarvakarmasu //
BhPr, 7, 3, 247.2 sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ //
BhPr, 7, 3, 250.2 yatpārśve na tarorvṛddhirvatsanābhaḥ sa bhāṣitaḥ //