Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 0, 8.1 yan nave bhājane lagnaḥ saṃskāro nānyathā bhavet /
Hitop, 0, 10.6 sarvasya locanaṃ śāstraṃ yasya nāsty andha eva saḥ //
Hitop, 0, 12.2 ko 'rthaḥ putreṇa jātena yo na vidvān na dhārmikaḥ /
Hitop, 0, 12.2 ko 'rthaḥ putreṇa jātena yo na vidvān na dhārmikaḥ /
Hitop, 0, 13.1 ajātamṛtamūrkhāṇāṃ varam ādyau na cāntimaḥ /
Hitop, 0, 14.2 varaṃ garbhasrāvo varam api ca naivābhigamanaṃ varaṃ jātaḥ preto varam api ca kanyāvajanitā /
Hitop, 0, 14.3 varaṃ vandhyā bhāryā varam api ca garbheṣu vasatir na vāvidvān rūpadraviṇaguṇayukto 'pi tanayaḥ //
Hitop, 0, 15.2 parivartini saṃsāre mṛtaḥ ko vā na jāyate //
Hitop, 0, 16.2 guṇigaṇagaṇanārambhe na patati kaṭhinī sasambhramād yasya /
Hitop, 0, 17.2 dāne tapasi śaurye ca yasya na prathitaṃ manaḥ /
Hitop, 0, 18.2 varam eko guṇī putro na ca mūrkhaśatair api /
Hitop, 0, 18.3 ekaś candramās tamo hanti na ca tārāgaṇair api //
Hitop, 0, 24.1 hā hā putraka nādhītaṃ gatāsv etāsu rātriṣu /
Hitop, 0, 26.2 dharmārthakāmamokṣāṇāṃ yasyaiko 'pi na vidyate /
Hitop, 0, 29.2 yad abhāvi na tad bhāvi bhāvi cen na tad anyathā /
Hitop, 0, 29.2 yad abhāvi na tad bhāvi bhāvi cen na tad anyathā /
Hitop, 0, 29.3 iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate //
Hitop, 0, 30.3 yathā hy ekena cakreṇa na rathasya gatir bhavet /
Hitop, 0, 30.4 tathā puruṣakāreṇa vinā daivaṃ na sidhyati //
Hitop, 0, 32.1 na daivam api saṃcintya tyajed udyogam ātmanaḥ /
Hitop, 0, 32.2 anudyogena tailāni tilebhyo nāptum arhati //
Hitop, 0, 33.3 daivaṃ nihatya kuru pauruṣam ātmaśaktyā yatne kṛte yadi na sidhyati ko 'tra doṣaḥ //
Hitop, 0, 35.2 na svayaṃ daivam ādatte puruṣārtham apekṣate //
Hitop, 0, 36.1 udyamena hi sidhyanti kāryāṇi na manorathaiḥ /
Hitop, 0, 37.2 mātā śatruḥ pitā vairī yena bālo na pāṭhitaḥ /
Hitop, 0, 37.3 na śobhate sabhāmadhye haṃsamadhye bako yathā //
Hitop, 0, 38.2 vidyāhīnā na śobhante nirgandhā iva kiṃśukāḥ //
Hitop, 0, 39.2 pustakeṣu ca nādhītaṃ nādhītaṃ gurusaṃnidhau /
Hitop, 0, 39.2 pustakeṣu ca nādhītaṃ nādhītaṃ gurusaṃnidhau /
Hitop, 0, 39.3 na śobhate sabhāmadhye jāragarbha iva striyāḥ //
Hitop, 0, 42.4 nādravye nihitā kācit kriyā phalavatī bhavet /
Hitop, 0, 42.5 na vyāpāraśatenāpi śukavat pāṭhyate bakaḥ //
Hitop, 0, 43.2 asmiṃs tu nirguṇaṃ gotre nāpatyam upajāyate /
Hitop, 1, 3.9 na jāne kim anabhimataṃ darśayiṣyati /
Hitop, 1, 3.13 divase divase mūḍham āviśanti na paṇḍitam //
Hitop, 1, 5.7 bhadram idaṃ na paśyāmi prāyeṇānena taṇḍulakaṇalobhenāsmābhir api tathā bhavitavyam /
Hitop, 1, 6.6 kiṃtu asmin ātmasaṃdehe pravṛttir na vidheyā /
Hitop, 1, 6.8 aniṣṭād iṣṭalābhe'pi na gatir jāyate śubhā /
Hitop, 1, 7.3 na saṃśayam anāruhya naro bhadrāṇi paśyati /
Hitop, 1, 8.10 tadupadeśādidānīm ahaṃ snānaśīlo dātā vṛddho galitanakhadantaḥ na kathaṃ viśvāsabhūmiḥ /
Hitop, 1, 17.6 na dharmaśāstraṃ paṭhatīti kāraṇam /
Hitop, 1, 17.7 na cāpi vedādhyayanaṃ durātmanaḥ /
Hitop, 1, 19.1 tan mayā bhadraṃ na kṛtam /
Hitop, 1, 19.5 viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca //
Hitop, 1, 20.2 sarvasya hi parīkṣyante svabhāvā netare guṇāḥ /
Hitop, 1, 22.3 ata eva sarvathāvicāritaṃ karma na kartavyam iti /
Hitop, 1, 22.6 sucintya coktaṃ suvicārya yat kṛtaṃ sudīrghakāle'pi na yāti vikriyām //
Hitop, 1, 24.3 pravṛttiḥ kutra kartavyā jīvitavyaṃ kathaṃ na vā //
Hitop, 1, 29.3 na gaṇasyāgrato gacchet siddhe kārye samaṃ phalam /
Hitop, 1, 30.1 tasya tiraskāraṃ śrutvā citragrīva uvāca nāyam asya doṣaḥ /
Hitop, 1, 31.3 na tu bhītaparitrāṇavastūpālambhapaṇḍitaḥ //
Hitop, 1, 33.1 sampadi yasya na harṣo vipadi viṣādo raṇe ca bhīrutvam /
Hitop, 1, 36.2 tuṣeṇāpi parityaktā na prarohanti taṇḍulāḥ //
Hitop, 1, 39.5 citragrīva uvāca sakhe hiraṇyaka katham asmān na sambhāṣase /
Hitop, 1, 39.8 yasya mitreṇa saṃlāpas tato nāstīha puṇyavān //
Hitop, 1, 42.7 tad eteṣāṃ pāśāṃś chettuṃ kathaṃ samartho bhavāmi tat yāvan me dantā na truṭyanti tāvat tava pāśaṃ chinadmi /
Hitop, 1, 42.11 hiraṇyakenoktamātmaparityāgena yadāśritānāṃ parirakṣaṇaṃ tan na nītivedināṃ saṃmatam /
Hitop, 1, 43.3 tān nighnatā kiṃ na hataṃ rakṣatā kiṃ na rakṣitam //
Hitop, 1, 43.3 tān nighnatā kiṃ na hataṃ rakṣatā kiṃ na rakṣitam //
Hitop, 1, 46.2 vinā vartanam evaite na tyajanti mamāntikam /
Hitop, 1, 48.3 yaśaḥ kāyena labhyeta tan na labdhaṃ bhaven nu kim //
Hitop, 1, 50.4 tato hiraṇyakaḥ sarvān sādaraṃ sampūjya āha sakhe citragrīva sarvathātra jālabandhanavidhau sati doṣam āśaṅkya ātmani avajñā na kartavyā /
Hitop, 1, 50.7 sa eva prāptakālas tu pāśabandhaṃ na paśyati //
Hitop, 1, 56.16 mṛgo brūte mitra akasmād āgantunā saha maitrī na yuktā /
Hitop, 1, 56.17 tan na bhadram ācaritam /
Hitop, 1, 56.19 ajñātakulaśīlasya vāso deyo na kasyacit /
Hitop, 1, 59.6 chettum apy āgate chāyāṃ nopasaṃharate drumaḥ //
Hitop, 1, 60.1 kiṃ ca yadi annaṃ nāsti tadā suprītenāpi vacasā tāvad atithiḥ pūjya eva /
Hitop, 1, 60.3 etāny api satāṃ gehe nocchidyante kadācana //
Hitop, 1, 62.3 na hi saṃharate jyotsnāṃ candraś cāṇḍālaveśmanaḥ //
Hitop, 1, 70.9 yatra vidvajjano nāsti ślāghyas tatrālpadhīr api /
Hitop, 1, 72.4 na kaścit kasyacin mitraṃ na kaścit kasyacid ripuḥ /
Hitop, 1, 72.4 na kaścit kasyacin mitraṃ na kaścit kasyacid ripuḥ /
Hitop, 1, 75.3 tad adya bhaṭṭārakavāre katham etān dantaiḥ spṛśāmi mitra yadi citte na anyathā manyase tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti /
Hitop, 1, 75.6 suhṛdāṃ hitakāmānāṃ yaḥ śṛṇoti na bhāṣitam /
Hitop, 1, 76.5 aparādho na me 'stīti naitad viśvāsakāraṇam /
Hitop, 1, 76.5 aparādho na me 'stīti naitad viśvāsakāraṇam /
Hitop, 1, 77.2 na jighranti na śṛṇvanti na paśyanti gatāyuṣaḥ //
Hitop, 1, 77.2 na jighranti na śṛṇvanti na paśyanti gatāyuṣaḥ //
Hitop, 1, 77.2 na jighranti na śṛṇvanti na paśyanti gatāyuṣaḥ //
Hitop, 1, 81.1 durjanena samaṃ sakhyaṃ vairaṃ cāpi na kārayet /
Hitop, 1, 83.2 durjanaḥ priyavādī ca naitad viśvāsakāraṇam /
Hitop, 1, 85.4 bhakṣitenāpi bhavatā nāhāro mama puṣkalaḥ /
Hitop, 1, 86.3 satāṃ hi sādhuśīlatvāt svabhāvo na nivartate //
Hitop, 1, 87.2 sādhoḥ prakopitasyāpi mano nāyāti vikriyām /
Hitop, 1, 87.3 na hi tāpayituṃ śakyaṃ sāgarāmbhas tṛṇolkayā //
Hitop, 1, 88.2 capalena saha snehaḥ sarvathā na kartavyaḥ /
Hitop, 1, 89.3 śatruṇā saṃdhir na vidheyam /
Hitop, 1, 89.5 śatruṇā na hi saṃdadhyāt saṃśliṣṭenāpi saṃdhinā /
Hitop, 1, 90.2 maṇinā bhūṣitaḥ sarpaḥ kim asau na bhayaṃkaraḥ //
Hitop, 1, 91.1 yad aśakyaṃ na tac chakyaṃ yacchakyaṃ śakyam eva tat /
Hitop, 1, 91.2 nodake śakaṭaṃ yāti na ca naur gacchati sthale //
Hitop, 1, 91.2 nodake śakaṭaṃ yāti na ca naur gacchati sthale //
Hitop, 1, 96.2 snehacchede'pi sādhūnāṃ guṇā nāyānti vikriyām /
Hitop, 1, 98.4 gharmārtaṃ na tathā suśītalajalaiḥ snānaṃ na muktāvalī na śrīkhaṇḍavilepanam sukhayati pratyaṅgam apy arpitam /
Hitop, 1, 98.4 gharmārtaṃ na tathā suśītalajalaiḥ snānaṃ na muktāvalī na śrīkhaṇḍavilepanam sukhayati pratyaṅgam apy arpitam /
Hitop, 1, 98.4 gharmārtaṃ na tathā suśītalajalaiḥ snānaṃ na muktāvalī na śrīkhaṇḍavilepanam sukhayati pratyaṅgam apy arpitam /
Hitop, 1, 100.1 anena vacanakrameṇa tat ekam api dūṣaṇaṃ tvayi na lakṣyate /
Hitop, 1, 103.7 sthānabhraṣṭā na śobhante dantāḥ keśā nakhā narāḥ /
Hitop, 1, 103.8 iti vijñāya matimān svasthānaṃ na parityajet //
Hitop, 1, 106.3 nāsamīkṣya paraṃ sthānaṃ pūrvam āyatanaṃ tyajet //
Hitop, 1, 108.4 yasmin deśe na sammāno na vṛttir na ca bāndhavaḥ /
Hitop, 1, 108.4 yasmin deśe na sammāno na vṛttir na ca bāndhavaḥ /
Hitop, 1, 108.4 yasmin deśe na sammāno na vṛttir na ca bāndhavaḥ /
Hitop, 1, 108.5 na ca vidyāgamaḥ kaścit taṃ deśaṃ parivarjayet //
Hitop, 1, 109.3 pañca yatra na vidyante tatra vāsaṃ na kārayet //
Hitop, 1, 109.3 pañca yatra na vidyante tatra vāsaṃ na kārayet //
Hitop, 1, 110.3 pañca yatra na vidyante na kuryāt tatra saṃsthitim //
Hitop, 1, 110.3 pañca yatra na vidyante na kuryāt tatra saṃsthitim //
Hitop, 1, 111.2 tatra mitra na vastavyaṃ yatra nāsti catuṣṭayam /
Hitop, 1, 111.2 tatra mitra na vastavyaṃ yatra nāsti catuṣṭayam /
Hitop, 1, 117.2 bhadra nāhaṃ viraktaḥ kiṃtu paśya ayaṃ mūṣiko mamāpakārī sadā pātrasthaṃ bhikṣānnam utplutya bhakṣayati /
Hitop, 1, 125.2 manasvī mriyate kāmaṃ kārpaṇyaṃ na tu gacchati /
Hitop, 1, 125.3 api nirvāṇam āyāti nānalo yāti śītatām //
Hitop, 1, 127.4 vañcanaṃ cāpamānaṃ ca matimān na prakāśayet //
Hitop, 1, 128.4 nopacāraparibhraṣṭaḥ kṛpaṇaḥ prārthyate janaḥ //
Hitop, 1, 130.2 varaṃ maunaṃ kāryaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ klaibyaṃ puṃsāṃ na ca parakalatrābhigamanam /
Hitop, 1, 130.2 varaṃ maunaṃ kāryaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ klaibyaṃ puṃsāṃ na ca parakalatrābhigamanam /
Hitop, 1, 130.3 varaṃ prāṇatyāgo na ca piśunavākyeṣv abhirucir varaṃ bhikṣāśitvaṃ na ca paradhanāsvādanasukham //
Hitop, 1, 130.3 varaṃ prāṇatyāgo na ca piśunavākyeṣv abhirucir varaṃ bhikṣāśitvaṃ na ca paradhanāsvādanasukham //
Hitop, 1, 131.1 varaṃ śūnyā śālā na ca khalu varo duṣṭavṛṣabho varaṃ veśyā patnī na punar avinītā kulavadhūḥ /
Hitop, 1, 131.1 varaṃ śūnyā śālā na ca khalu varo duṣṭavṛṣabho varaṃ veśyā patnī na punar avinītā kulavadhūḥ /
Hitop, 1, 131.2 varaṃ vāso 'raṇye na punar avivekādhipapure varaṃ prāṇatyāgo na punar adhamānām upagamaḥ //
Hitop, 1, 131.2 varaṃ vāso 'raṇye na punar avivekādhipapure varaṃ prāṇatyāgo na punar adhamānām upagamaḥ //
Hitop, 1, 135.5 sarvā evāpadas tasya yasya tuṣṭaṃ na mānasam //
Hitop, 1, 140.1 na yojanaśataṃ dūraṃ vāhyamānasya tṛṣṇayā /
Hitop, 1, 140.2 saṃtuṣṭasya karaprāpte'py arthe bhavati nādaraḥ //
Hitop, 1, 145.4 tṛṇāni śayyā vasanaṃ ca valkalaṃ na bandhumadhye dhanahīnajīvanam //
Hitop, 1, 148.3 dharmaṃ yo na karoti niścalamatiḥ svargārgalodghāṭanaṃ paścāttāpahato jarāpariṇataḥ śokāgninā dahyate //
Hitop, 1, 152.3 bhavāmaḥ kiṃ na tenaiva dhanena dhanino vayam //
Hitop, 1, 153.2 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na yādhatte /
Hitop, 1, 153.2 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na yādhatte /
Hitop, 1, 153.2 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na yādhatte /
Hitop, 1, 153.3 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 1, 153.3 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 1, 155.2 na devāya na viprāya na bandhubhyo na cātmane /
Hitop, 1, 155.2 na devāya na viprāya na bandhubhyo na cātmane /
Hitop, 1, 155.2 na devāya na viprāya na bandhubhyo na cātmane /
Hitop, 1, 155.2 na devāya na viprāya na bandhubhyo na cātmane /
Hitop, 1, 157.2 kartavyaḥ saṃcayo nityaṃ na tu kāryo 'tisaṃcayaḥ /
Hitop, 1, 163.4 nāprāpyam abhivāñchanti naṣṭaṃ necchanti śocitum /
Hitop, 1, 163.4 nāprāpyam abhivāñchanti naṣṭaṃ necchanti śocitum /
Hitop, 1, 163.5 āpatsv api na muhyanti narāḥ paṇḍitabuddhayaḥ //
Hitop, 1, 164.4 sucintitaṃ cauṣadham āturāṇāṃ na nāmamātreṇa karoty arogam //
Hitop, 1, 165.2 na svalpam apy adhyavasāyabhīroḥ karoti vijñānavidhir guṇaṃ hi /
Hitop, 1, 166.2 etad apy atikaṣṭaṃ tvayā na mantavyam /
Hitop, 1, 171.2 vṛttyarthaṃ nāticeṣṭate sā hi dhātraiva nirmitā /
Hitop, 1, 177.3 icchāsampad yato nāsti yac cecchā na nivartate //
Hitop, 1, 177.3 icchāsampad yato nāsti yac cecchā na nivartate //
Hitop, 1, 178.3 labdhanāśo yathā mṛtyus tasmād etan na cintayet //
Hitop, 1, 181.4 parityāgāś ca niḥsaṅgā na bhavanti mahātmanām //
Hitop, 1, 184.5 tato laghupatanakena sudūraṃ nirūpya bhayahetur na ko 'py avalambitaḥ /
Hitop, 1, 187.1 upāyena hi yac chakyaṃ na tac chakyaṃ parākramaiḥ /
Hitop, 1, 188.10 yad vinā rājñā sthātuṃ na yuktam /
Hitop, 1, 190.3 vikale'pi hi parjanye jīvyate na tu bhūpatau //
Hitop, 1, 192.1 tad yathā lagnavelā na calati tathā kṛtvā satvaram āgamyatāṃ devena /
Hitop, 1, 193.9 ekasya duḥkhasya na yāvad antaṃ gacchāmy ahaṃ pāram ivārṇavasya /
Hitop, 1, 194.2 tadakṛtrimasauhārdam āpatsv api na muñcati //
Hitop, 1, 195.2 na mātari na dāreṣu na sodarye na cātmaje /
Hitop, 1, 195.2 na mātari na dāreṣu na sodarye na cātmaje /
Hitop, 1, 195.2 na mātari na dāreṣu na sodarye na cātmaje /
Hitop, 1, 195.2 na mātari na dāreṣu na sodarye na cātmaje /
Hitop, 1, 200.1 iti bahu vilapya hiraṇyakaś citrāṅgalaghupatanakāv āha yāvad ayaṃ vyādho vanān na niḥsarati tāvan mantharaṃ mocayituṃ yatnaḥ kriyatām /
Hitop, 2, 2.6 adho 'dhaḥ paśyataḥ kasya mahimā nopacīyate /
Hitop, 2, 4.3 pramadeva hi vṛddhapatiṃ necchaty avagūhituṃ lakṣmīḥ //
Hitop, 2, 6.3 kṛtakṛtyo vidhir manye na vardhayati tasya tām //
Hitop, 2, 9.5 nopabhujyamānaś ca niṣprayojana eva saḥ /
Hitop, 2, 9.7 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na bādhate /
Hitop, 2, 9.7 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na bādhate /
Hitop, 2, 9.7 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na bādhate /
Hitop, 2, 9.8 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 2, 9.8 śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet //
Hitop, 2, 11.2 sa karmakārabhastreva śvasann api na jīvati //
Hitop, 2, 17.1 nākāle mriyate jantur viddhaḥ śaraśatair api /
Hitop, 2, 17.2 kuśāgreṇaiva saṃspṛṣṭaḥ prāptakālo na jīvati //
Hitop, 2, 18.2 jīvaty anātho 'pi vane visarjitaḥ kṛtaprayatno 'pi gṛhe na jīvati //
Hitop, 2, 19.4 nābhiṣeko na saṃskāraḥ siṃhasya kriyate mṛgaiḥ /
Hitop, 2, 19.4 nābhiṣeko na saṃskāraḥ siṃhasya kriyate mṛgaiḥ /
Hitop, 2, 20.6 karaṭako brūte mitra damanaka asmanmatenāsya sevaiva na kriyate /
Hitop, 2, 23.3 iti vitrastasāraṅganetrayā ko na vañcitaḥ //
Hitop, 2, 26.2 maunān mūrkhaḥ pravacanapaṭur vātulo jalpako vā kṣāntyā bhīrur yadi na sahate prāyaśo nābhijātaḥ /
Hitop, 2, 26.2 maunān mūrkhaḥ pravacanapaṭur vātulo jalpako vā kṣāntyā bhīrur yadi na sahate prāyaśo nābhijātaḥ /
Hitop, 2, 28.1 damanako brūte mitra sarvathā manasāpi naitat kartavyam /
Hitop, 2, 28.3 kathaṃ nāma na sevyante yatnataḥ parameśvarāḥ /
Hitop, 2, 31.12 yato 'nujīvinā parādhikāracarcā sarvathā na kartavyā /
Hitop, 2, 32.9 tat kim iti tvam uccaiḥ śabdaṃ kṛtvā svāminaṃ na jāgarayasi /
Hitop, 2, 32.10 kukkuro brūte bhadra mama niyogasya carcā tvayā na kartavyā /
Hitop, 2, 32.11 tvam eva kiṃ na jānāsi yathā tasyāharniśaṃ gṛharakṣāṃ karomi /
Hitop, 2, 32.12 yato 'yaṃ cirān nirvṛto mamopayogaṃ na jānāti /
Hitop, 2, 33.3 putrasyotpādane caiva na santi pratihastakāḥ //
Hitop, 2, 35.7 kiṃtvadya tayā carcayā na prayojanam /
Hitop, 2, 35.12 nṛpasaṃśraya iṣyate budhair jaṭharaṃ ko na bibharti kevalam //
Hitop, 2, 36.2 saphalaṃ jīvitaṃ tasya ātmārthe ko na jīvati //
Hitop, 2, 37.3 kāko 'pi kiṃ na kurute cañcvā svodarapūraṇam //
Hitop, 2, 38.3 ko 'pi lakṣaiḥ kṛtī ko 'pi lakṣair api na labhyate //
Hitop, 2, 39.3 prathamo yo na tan nāpi sa kiṃ jīvatsu gaṇyate //
Hitop, 2, 39.3 prathamo yo na tan nāpi sa kiṃ jīvatsu gaṇyate //
Hitop, 2, 41.2 svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apy asthikaṃ śvā labdhvā paritoṣam eti na bhavet tasya kṣudhaḥ śāntaye /
Hitop, 2, 44.2 yo nātmaje na ca gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca bandhuvarge /
Hitop, 2, 44.2 yo nātmaje na ca gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca bandhuvarge /
Hitop, 2, 44.2 yo nātmaje na ca gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca bandhuvarge /
Hitop, 2, 44.2 yo nātmaje na ca gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca bandhuvarge /
Hitop, 2, 44.2 yo nātmaje na ca gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca bandhuvarge /
Hitop, 2, 46.5 na kasyacit kaścid iha svabhāvād bhavaty udāro 'bhimataḥ khalo vā /
Hitop, 2, 56.3 ādiṣṭo na vikalpeta sa rājavasatiṃ vaset //
Hitop, 2, 63.1 karaṭako brūte tathāpy aprāpte prastāve na vaktum arhasi /
Hitop, 2, 64.1 damanako brūte mitra mā bhaiṣīḥ nāham aprāptāvasaraṃ vacanaṃ vadiṣyāmi /
Hitop, 2, 65.1 yadi ca prāptāvasareṇāpi mayā mantro na vaktavyas tadā mantritvam eva mamānupapannam /
Hitop, 2, 66.9 damanako brūte yadyapi mayā sevakena śrīmaddevapādānāṃ na kiṃcit prayojanam asti tathāpi prāptakālam anujīvinā sāṃnidhyam avaśyaṃ kartavyam ity āgato 'smi /
Hitop, 2, 67.1 yadyapi cireṇāvadhīritasya devapādair me buddhināśaḥ śakyate tad api na śaṅkanīyam /
Hitop, 2, 67.4 adhaḥkṛtasyāpi tanūnapāto nādhaḥ śikhā yāti kadācid eva //
Hitop, 2, 72.3 na sa virauti na cāpi na śobhate bhavati yojayitur vacanīyatā //
Hitop, 2, 72.3 na sa virauti na cāpi na śobhate bhavati yojayitur vacanīyatā //
Hitop, 2, 72.3 na sa virauti na cāpi na śobhate bhavati yojayitur vacanīyatā //
Hitop, 2, 76.3 bhaktaṃ śaktaṃ ca māṃ rājan nāvajñātuṃ tvam arhasi //
Hitop, 2, 77.2 avajñānād rājño bhavati matihīnaḥ parijanas tatas tatprāmāṇyād bhavati na samīpe budhajanaḥ /
Hitop, 2, 77.3 budhais tyakte rājye na hi bhavati nītir guṇavatī vipannāyāṃ nītau sakalam avaśaṃ sīdati jagat //
Hitop, 2, 79.3 raver aviṣaye kiṃ na pradīpasya prakāśanam //
Hitop, 2, 80.2 tvam asmadīyapradhānāmātyaputra iyantaṃ kālaṃ yāvat kuto 'pi khalavākyān nāgato 'si /
Hitop, 2, 80.8 kiṃtv etad rahasyaṃ vaktuṃ kācid viśvāsabhūmir nāsti /
Hitop, 2, 81.3 prakāśaṃ brūte deva yāvad ahaṃ jīvāmi tāvad bhayaṃ na kartavyam /
Hitop, 2, 81.6 karaṭako gacchan damanakam āha sakhe kiṃ śaktyapratīkāro bhayahetur aśakyapratīkāro veti na jñātvā bhayopaśamaṃ pratijñāya katham ayaṃ mahāprasādo gṛhītaḥ /
Hitop, 2, 81.7 yato 'nupakurvāṇo na kasyāpy upāyanaṃ gṛhṇīyād viśeṣato rājñaḥ /
Hitop, 2, 82.2 bālo 'pi nāvamantavyo manuṣya iti bhūmipaḥ /
Hitop, 2, 83.6 karaṭako brūte yady evaṃ tadā kim punaḥ svāmitrāsas tatraiva kim iti nāpanītaḥ /
Hitop, 2, 83.9 nirapekṣo na kartavyo bhṛtyaiḥ svāmī kadācana /
Hitop, 2, 84.6 kṣudraśatrur bhaved yas tu vikramān naiva labhyate /
Hitop, 2, 85.2 anantaraṃ tadbhayān mūṣiko 'pi bilān na niḥsarati /
Hitop, 2, 85.6 anantaraṃ sa siṃho yadā kadācidapi tasya mūṣikasya śabdaṃ vivarānna śuśrāva tadopayogābhāvād biḍālasyāpyāhāradāne mandādaro babhūva /
Hitop, 2, 85.8 ato 'haṃ bravīmi nirapekṣo na kartavyaḥ ityādi /
Hitop, 2, 85.14 na jāne kruddhaḥ svāmī kiṃ vidhāsyati /
Hitop, 2, 87.9 prativācam adatta keśavaḥ śapamānāya na cedibhūbhuje /
Hitop, 2, 87.10 anuhuṃkurute ghanadhvaniṃ na hi gomāyurutāni kesarī //
Hitop, 2, 88.2 tṛṇāni nonmūlayati prabhañjano mṛdūni nīcaiḥ praṇatāni sarvataḥ /
Hitop, 2, 89.8 śabdamātrād eva na bhetavyam /
Hitop, 2, 89.10 śabdamātrān na bhetavyam ajñātvā śabdakāraṇam /
Hitop, 2, 90.16 ato 'haṃ bravīmi śabdamātrān na bhetavyam ityādi /
Hitop, 2, 90.23 saṃjīvako brūte jñāyatāṃ kim asti nāsti vā /
Hitop, 2, 90.24 siṃho vimṛśyāha nāsty eva tat /
Hitop, 2, 90.30 atha saṃjīvako brūte naitad ucitam /
Hitop, 2, 90.32 nānivedya prakurvīta bhartuḥ kiṃcid api svayam /
Hitop, 2, 92.2 kośaḥ kośavataḥ prāṇāḥ prāṇāḥ prāṇā na bhūpateḥ //
Hitop, 2, 93.1 kiṃ cārthair na kulācāraiḥ sevatām eti pūruṣaḥ /
Hitop, 2, 96.1 stabdhakarṇo brūte śṛṇu bhrātaḥ cirāśritād etau damanakakaraṭakau saṃdhivigrahakāryādhikāriṇau ca kadācid arthādhikāre na niyoktavyau /
Hitop, 2, 96.3 brāhmaṇaḥ kṣatriyo bandhur nādhikāre praśasyate /
Hitop, 2, 96.4 brāhmaṇaḥ siddham apy arthaṃ kṛcchreṇāpi na yacchati //
Hitop, 2, 99.1 upakartādhikārasthaḥ svāparādhaṃ na manyate /
Hitop, 2, 102.1 sadāmatyo na sādhyaḥ syāt samṛddhaḥ sarva eva hi /
Hitop, 2, 107.3 kiṃtvetau sarvathā na mama vacanakāriṇau /
Hitop, 2, 107.6 ājñābhaṅgakarān rājā na kṣameta sutān api /
Hitop, 2, 111.4 tasya dharmādhikāriṇā kaścin nāpito vadhyabhūmiṃ nīyamānaḥ kandarpaketunāmnā parivrājakena sādhudvitīyakena nāyaṃ hantavyaḥ ity uktvā vastrāñcalena dhṛtaḥ /
Hitop, 2, 111.5 rājapuruṣā ūcuḥ kim iti nāyaṃ vadhyaḥ /
Hitop, 2, 111.21 eṣā citragatā svarṇarekhā nāma vidyādharī na kadācit spraṣṭavyā /
Hitop, 2, 112.5 tato yadāsau na kiṃcid api brūte tadā kruddho gopaḥ darpānmama vacasi pratyuttaram api na dadāsi ity uktvā kopena tena kartarikāmādāyāsyā nāsikā chinnā /
Hitop, 2, 112.5 tato yadāsau na kiṃcid api brūte tadā kruddho gopaḥ darpānmama vacasi pratyuttaram api na dadāsi ity uktvā kopena tena kartarikāmādāyāsyā nāsikā chinnā /
Hitop, 2, 114.1 utpanneṣu ca kāryeṣu matir yasya na hīyate /
Hitop, 2, 115.5 nāgnis tṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
Hitop, 2, 115.5 nāgnis tṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
Hitop, 2, 115.6 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā //
Hitop, 2, 115.6 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā //
Hitop, 2, 116.1 na dānena na mānena nārjavena na sevayā /
Hitop, 2, 116.1 na dānena na mānena nārjavena na sevayā /
Hitop, 2, 116.1 na dānena na mānena nārjavena na sevayā /
Hitop, 2, 116.1 na dānena na mānena nārjavena na sevayā /
Hitop, 2, 116.2 na śastreṇa na śāstreṇa sarvathā viṣamāḥ striyaḥ //
Hitop, 2, 116.2 na śastreṇa na śāstreṇa sarvathā viṣamāḥ striyaḥ //
Hitop, 2, 118.2 na tādṛśīṃ prītim upaiti nārī vicitraśayyāśayitāpi kāmam /
Hitop, 2, 119.9 tatpitrā cānviṣyātra na dṛṣṭaḥ /
Hitop, 2, 120.6 upāyena jayo yādṛg ripos tādṛṅ na hetibhiḥ /
Hitop, 2, 120.7 upāyajño 'lpakāyo 'pi na śūraiḥ paribhūyate //
Hitop, 2, 121.9 sasarpe ca gṛhe vāso mṛtyur eva na saṃśayaḥ //
Hitop, 2, 122.1 vāyaso brūte priye na bhetavyam /
Hitop, 2, 122.3 idānīṃ punar na kṣantavyaḥ /
Hitop, 2, 124.3 śaśako 'bravīt deva nāham aparādhī /
Hitop, 2, 125.2 bhogasya bhājanaṃ rājā na rājā kāryabhājanam /
Hitop, 2, 126.4 na tu svāmipadāvāptipātakecchor upekṣaṇam //
Hitop, 2, 131.4 na so 'sti puruṣo loke yo na kāmayate śriyam /
Hitop, 2, 131.4 na so 'sti puruṣo loke yo na kāmayate śriyam /
Hitop, 2, 131.5 parasya yuvatiṃ ramyāṃ sādaraṃ nekṣate'tra kaḥ //
Hitop, 2, 132.4 aśeṣadoṣaduṣṭo 'pi kāyaḥ kasya na vallabhaḥ //
Hitop, 2, 136.4 mūlabhṛtyān parityajya nāgantūn pratimānayet /
Hitop, 2, 136.5 nātaḥ parataro doṣo rājyabhedakaro yataḥ //
Hitop, 2, 137.4 durjano nārjavaṃ yāti sevyamāno 'pi nityaśaḥ /
Hitop, 2, 139.3 phalanty amṛtaseke'pi na pathyāni viṣadrumāḥ //
Hitop, 2, 140.2 apṛṣṭas tasya na brūyād yaś ca necchet parābhavam /
Hitop, 2, 140.2 apṛṣṭas tasya na brūyād yaś ca necchet parābhavam /
Hitop, 2, 141.3 sā śrīr yā na madaṃ karoti sa sukhī yas tṛṣṇayā mucyate tan mitraṃ yat kṛtrimaṃ sa puruṣo yaḥ khidyate nendriyaiḥ //
Hitop, 2, 141.3 sā śrīr yā na madaṃ karoti sa sukhī yas tṛṣṇayā mucyate tan mitraṃ yat kṛtrimaṃ sa puruṣo yaḥ khidyate nendriyaiḥ //
Hitop, 2, 142.1 yadi saṃjīvakavyasanādito 'vijñāpito 'pi svāmī na nivartate tad īdṛśe bhṛtye na doṣaḥ /
Hitop, 2, 142.1 yadi saṃjīvakavyasanādito 'vijñāpito 'pi svāmī na nivartate tad īdṛśe bhṛtye na doṣaḥ /
Hitop, 2, 142.3 nṛpaḥ kāmāsakto gaṇayati na kārye na ca hitaṃ yatheṣṭaṃ svacchandaḥ pravicarati matto gaja iva /
Hitop, 2, 142.3 nṛpaḥ kāmāsakto gaṇayati na kārye na ca hitaṃ yatheṣṭaṃ svacchandaḥ pravicarati matto gaja iva /
Hitop, 2, 142.4 tato mānadhmātaḥ sa patati yadā śokagahane tadā bhṛtye doṣān kṣipati na nijaṃ vetty avinayam //
Hitop, 2, 143.2 na parasyāparādhena pareṣāṃ daṇḍam ācaret /
Hitop, 2, 145.6 manāg api na bhidyeta tad bhinnaṃ na prarohati //
Hitop, 2, 145.6 manāg api na bhidyeta tad bhinnaṃ na prarohati //
Hitop, 2, 147.4 ciraṃ na sahate sthātuṃ parebhyo bhedaśaṅkayā //
Hitop, 2, 150.11 astīha yasya vijñānaṃ kṛcchreṇāpi na sīdati //
Hitop, 2, 153.2 ko 'rthān prāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ /
Hitop, 2, 153.3 strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko vāsti rājñāṃ priyā /
Hitop, 2, 153.4 kaḥ kālasya bhujāntaraṃ na ca gataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Hitop, 2, 154.5 na muñcati na cādatte tathā mugdho 'smi samprati //
Hitop, 2, 154.5 na muñcati na cādatte tathā mugdho 'smi samprati //
Hitop, 2, 156.3 damanakaḥ sunibhṛtam āha yadyapi rājaviśvāso na kathanīyas tathāpi bhavān asmadīyapratyayād āgataḥ /
Hitop, 2, 156.10 kiṃ vā durjanaceṣṭitaṃ na vety etad vyavahārān nirṇetuṃ na śakyate /
Hitop, 2, 156.10 kiṃ vā durjanaceṣṭitaṃ na vety etad vyavahārān nirṇetuṃ na śakyate /
Hitop, 2, 158.1 ārādhyamāno nṛpatiḥ prayatnān na toṣam āyāti kim atra citram /
Hitop, 2, 160.6 citraṃ citraṃ kim atha caritaṃ naikabhāvāśrayāṇāṃ sevādharmaḥ paramagahano yoginām apy agamyaḥ //
Hitop, 2, 162.3 guṇaghātinaś ca bhoge khalā na ca sukhāny avighnāni //
Hitop, 2, 163.2 nāsty eva taccandanapādapasya yan nāśritaṃ duṣṭataraiś ca hiṃsraiḥ //
Hitop, 2, 163.2 nāsty eva taccandanapādapasya yan nāśritaṃ duṣṭataraiś ca hiṃsraiḥ //
Hitop, 2, 165.3 itthaṃ tad bhuvi nāsti yasya vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ //
Hitop, 2, 165.3 itthaṃ tad bhuvi nāsti yasya vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ //
Hitop, 2, 166.4 tayor vivādo mantavyo nottamādhamayoḥ kvacit //
Hitop, 2, 167.1 ayuddhe hi yadā paśyen na kāṃcid hitam ātmanaḥ /
Hitop, 2, 168.3 bhṛtyapraṇāśo maraṇaṃ nṛpāṇāṃ naṣṭāpi bhūmiḥ sulabhā na bhṛtyāḥ //
Hitop, 2, 170.2 dharmārthakāmatattvajño naikāntakaruṇo bhavet /
Hitop, 2, 170.3 nahi hastastham apy annaṃ kṣamāvān bhakṣituṃ kṣamaḥ //
Hitop, 2, 172.3 prāyaścittaṃ tu tasyaikaṃ jīvotsargo na cāparam //
Hitop, 2, 173.3 preṣyaḥ pratīpo 'dhikṛtaḥ pramādī tyājyā ime yaś ca kṛtaṃ na vetti //
Hitop, 3, 2.6 yadi na syān narapatiḥ samyaṅnetā tataḥ prajā /
Hitop, 3, 2.6 yadi na syān narapatiḥ samyaṅnetā tataḥ prajā /
Hitop, 3, 4.22 upadeśo hi mūrkhāṇāṃ prakopāya na śāntaye //
Hitop, 3, 5.2 vidvān evopadeṣṭavyo nāvidvāṃs tu kadācana /
Hitop, 3, 8.3 antaraṃ naiva jānāti sa tiraskriyate 'ribhiḥ //
Hitop, 3, 10.12 tan na kṣantavyam idānīm /
Hitop, 3, 10.14 tasya rājyādhikāro nāsti /
Hitop, 3, 10.20 yadi daivāt phalaṃ nāsti chāyā kena nivāryate //
Hitop, 3, 11.3 hīnasevā na kartavyā kartavyo mahadāśrayaḥ /
Hitop, 3, 15.2 kadācid varṣāsv api vṛṣṭer abhāvāt tṛṣārto gajayūtho yūthapatim āha nātha ko 'bhyupāyo 'smākaṃ jīvanāya nāsti kṣudrajantūnāṃ api nimajjanasthānam /
Hitop, 3, 15.5 tato hastirājo nātidūraṃ gatvā nirmalaṃ hradaṃ darśitavān /
Hitop, 3, 16.7 udyateṣv api śastreṣu dūto vadati nānyathā /
Hitop, 3, 17.6 punar na tatra gamiṣyāmi /
Hitop, 3, 17.11 naivaṃ vārāntaraṃ vidhāsyate /
Hitop, 3, 21.3 prasādaṃ kurute patyuḥ sampattiṃ nābhivāñchati /
Hitop, 3, 21.4 kālimā kālakūṭasya nāpaitīśvarasaṅgamāt //
Hitop, 3, 22.5 tad anena saha na gacchāmi /
Hitop, 3, 23.2 na sthātavyaṃ na gantavyaṃ durjanena samaṃ kvacit /
Hitop, 3, 23.2 na sthātavyaṃ na gantavyaṃ durjanena samaṃ kvacit /
Hitop, 3, 24.11 ato 'haṃ bravīmi na sthātavyam iti /
Hitop, 3, 24.21 ato 'haṃ bravīmi na gantavyam ityādi /
Hitop, 3, 26.5 kintu jāreṇa samaṃ svacakṣuṣā naikasthāne paśyati /
Hitop, 3, 26.10 tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam /
Hitop, 3, 28.3 eṣā virahitā tena śobhanāpi na śobhate //
Hitop, 3, 29.1 tvaṃ ca jāraḥ pāpamatiḥ manolaulyāt puṣpatāmbūlasadṛśaḥ kadācit sevyase kadācin na sevyase ca /
Hitop, 3, 32.3 taṃ śuśrūṣeta jīvantaṃ saṃsthitaṃ ca na laṅghayet //
Hitop, 3, 33.9 śataṃ dadyān na vivaded iti vijñasya saṃmatam /
Hitop, 3, 36.7 cāraś cakṣur mahībhartur yasya nāsty andha eva saḥ //
Hitop, 3, 39.3 na śakyās te samādhātum iti nītividāṃ matam //
Hitop, 3, 40.8 cakravāko brūte deva tathāpi prāg eva vigraho na vidhiḥ /
Hitop, 3, 41.2 vijetuṃ prayatetārīn na yuddhena kadācana /
Hitop, 3, 42.3 sādhituṃ prayatetārīn na yuddhena kadācana //
Hitop, 3, 43.3 adṛṣṭaparasāmarthyaḥ sadarpaḥ ko bhaven na hi //
Hitop, 3, 44.2 na tathotthāpyate grāvā prāṇibhir dāruṇā yathā /
Hitop, 3, 45.3 tadvan nītir iyaṃ deva cirāt phalati na kṣaṇāt //
Hitop, 3, 47.3 atiśītalam apy ambhaḥ kiṃ bhinatti na bhūbhṛtaḥ //
Hitop, 3, 48.1 balinā saha yoddhavyam iti nāsti nidarśanam /
Hitop, 3, 53.2 adurgaviṣayaḥ kasya nāreḥ paribhavāspadam /
Hitop, 3, 57.7 nikṣiptaṃ hi mukhe ratnaṃ na kuryāt prāṇadhāraṇam //
Hitop, 3, 60.8 tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya tenoktam ahaṃ bhagavatyā vanadevatayā svahastenāraṇyarājye sarvauṣadhirasenābhiṣiktaḥ /
Hitop, 3, 60.23 śvā yadi kriyate rājā tat kiṃ nāśnāty upānaham //
Hitop, 3, 63.4 rājā sakopam āha āḥ sabhāyām asmākaṃ na ko 'pi vidyate ya enaṃ galahastayati tata utthāya meghavarṇo brūte deva ājñāpaya hanmi cainaṃ duṣṭaśukam /
Hitop, 3, 63.7 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
Hitop, 3, 63.7 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
Hitop, 3, 63.7 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
Hitop, 3, 63.7 na sā sabhā yatra na santi vṛddhā vṛddhā na te ye na vadanti dharmam /
Hitop, 3, 63.8 dharmaḥ sa no yatra na satyam asti satyaṃ na tad yac chalam abhyupaiti //
Hitop, 3, 63.8 dharmaḥ sa no yatra na satyam asti satyaṃ na tad yac chalam abhyupaiti //
Hitop, 3, 64.3 udyateṣv api śastreṣu dūto vadati nānyathā //
Hitop, 3, 67.1 dūradarśī nāma gṛdhro mantrī brūte deva vyasanitayā vigraho na vidhiḥ /
Hitop, 3, 70.7 na hy auṣadhaparijñānād vyādheḥ śāntiḥ kvacid bhavet //
Hitop, 3, 79.1 yatra rājā tatra kośo vinā kośaṃ na rājatā /
Hitop, 3, 79.2 subhaṭebhyas tato dadyāt ko hi dātur na yudhyate //
Hitop, 3, 80.2 na narasya naro dāso dāsas tv arthasya bhūpate /
Hitop, 3, 84.1 dūṣayec cāsya satataṃ yavasān nodakendhanam /
Hitop, 3, 85.1 baleṣu pramukho hastī na tathānyo mahīpateḥ /
Hitop, 3, 90.2 na tathā bahubhir dattair draviṇair api bhūpate //
Hitop, 3, 91.1 varam alpabalaṃ sāraṃ na kuryān muṇḍamaṇḍalīm /
Hitop, 3, 94.1 dāyādād aparo yasmān nāsti bhedakaro dviṣām /
Hitop, 3, 100.9 rājāha na kadācid etat /
Hitop, 3, 102.12 rājāha naitacchakyam /
Hitop, 3, 102.29 naitad ucitam /
Hitop, 3, 103.1 śaktidharamātovāca yady etan na kartavyaṃ tat kenānyena karmaṇā gṛhītasya mahāvartanasya niṣkrayo bhaviṣyati /
Hitop, 3, 103.13 anena sadṛśo loke na bhūto na bhaviṣyati //
Hitop, 3, 103.13 anena sadṛśo loke na bhūto na bhaviṣyati //
Hitop, 3, 104.5 jīvanānte'pi tava rājabhaṅgo nāsti /
Hitop, 3, 104.15 na kāpy anyā vārtā vidyate /
Hitop, 3, 104.18 dātā nāpātravarṣī ca pragalbhaḥ syād aniṣṭhuraḥ //
Hitop, 3, 105.6 varaṃ svāmimanoduḥkhaṃ tannāśo na tv akāryataḥ //
Hitop, 3, 108.10 tad aham apy evaṃ kiṃ na karomi tataḥ prabhṛti sa nāpitaḥ pratyahaṃ tathāvidho laguḍahastaḥ sunibhṛtaṃ bhikṣor āgamanaṃ pratīkṣate /
Hitop, 3, 110.1 tato 'sau yāvad asmaddurgadvārarodhaṃ na karoti tāvan nadyadrivanavartmasu tadbalāni hantuṃ sārasādayaḥ senāpatayo niyujyantām /
Hitop, 3, 114.4 na rājyaṃ prāptam ity eva vartitavyam asāmpratam /
Hitop, 3, 118.2 na sāhasaikāntarasānuvartinā na cāpy upāyopahatāntarātmanā /
Hitop, 3, 118.2 na sāhasaikāntarasānuvartinā na cāpy upāyopahatāntarātmanā /
Hitop, 3, 119.4 durmantriṇaṃ kam upayānti na nītidoṣāḥ /
Hitop, 3, 119.5 saṃtāpayanti kam apathyabhujaṃ na rogāḥ /
Hitop, 3, 119.6 kaṃ śrīr na darpayati kaṃ na nihanti mṛtyuḥ /
Hitop, 3, 119.6 kaṃ śrīr na darpayati kaṃ na nihanti mṛtyuḥ /
Hitop, 3, 119.7 kaṃ strīkṛtā na viṣayāḥ paritāpayanti //
Hitop, 3, 121.2 na cet kathaṃ nītiśāstrakathākaumudīṃ vāgulkābhis timirayati /
Hitop, 3, 121.4 yasya nāsti svayaṃ prajñā śāstraṃ tasya karoti kim /
Hitop, 3, 123.5 karmaṇi vyajyate prajñā susthe ko vā na paṇḍitaḥ //
Hitop, 3, 125.11 kāleṣu koṭiṣv api muktahastas taṃ rājasiṃhaṃ na jahāti lakṣmīḥ //
Hitop, 3, 126.3 priyāsu nārīṣv adhaneṣu bāndhaveṣv ativyayo nāsti narādhipāṣṭasu //
Hitop, 3, 130.3 tyajyate kiṃ punar nānyair yaś cāpy ātmambharir naraḥ //
Hitop, 3, 135.2 amātyā iti tān rājā nāvamanyet kadācana //
Hitop, 3, 138.6 svāminādhiṣṭhitaḥ śvāpi kiṃ na siṃhāyate dhruvam //
Hitop, 3, 140.1 tat tāvad atra nāsti /
Hitop, 3, 141.6 kāryakāle yathāśakti kuryān na tu vicārayet //
Hitop, 3, 142.8 sāraso brūte deva na vaktavyam evaṃ duḥsahaṃ vacaḥ yāvac candrārkau divi tiṣṭhatas tāvad vijayatāṃ devaḥ /
Hitop, 3, 143.2 yadi samaram apāsya nāsti mṛtyorbhayam iti yuktam ito 'nyataḥ prayātum /
Hitop, 3, 146.3 prakṛtiḥ svāminaṃ tyaktvā samṛddhāpi na jīvati /
Hitop, 3, 150.2 akṣayān labhate lokān yadi klaibyaṃ na gacchati //
Hitop, 4, 2.3 cakravāko brūte deva bhavato niṣkāraṇabandhur asau meghavarṇaḥ saparivāro na dṛśyate /
Hitop, 4, 2.8 aparādhaḥ sa daivasya na punar mantriṇām ayam /
Hitop, 4, 3.2 ātmanaḥ karmadoṣāṃś ca naiva jānāty apaṇḍitaḥ //
Hitop, 4, 4.2 suhṛdāṃ hitakāmānāṃ yo vākyaṃ nābhinandati /
Hitop, 4, 8.6 na strīṇām apriyaḥ kaścit priyo vāpi na vidyate /
Hitop, 4, 8.6 na strīṇām apriyaḥ kaścit priyo vāpi na vidyate /
Hitop, 4, 10.6 yad abhāvi na tad bhāvi bhāvi cenna tad anyathā /
Hitop, 4, 10.6 yad abhāvi na tad bhāvi bhāvi cenna tad anyathā /
Hitop, 4, 10.7 iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate //
Hitop, 4, 12.17 kūrmo vadati kim aham aprājñaḥ nāham uttaraṃ dāsyāmi /
Hitop, 4, 12.18 na kimapi mayā vaktavyam /
Hitop, 4, 12.27 tac ca yuṣmābhir na kṛtaṃ tadanavadhānasya phalam idam anubhūtam /
Hitop, 4, 13.3 kṛtakṛtyasya bhṛtyasya kṛtaṃ naiva praṇāśayet /
Hitop, 4, 14.3 praṇidhir uvāca tataḥ pradhānamantriṇā gṛdhreṇābhihitaṃ deva nedam ucitam /
Hitop, 4, 15.1 mahatām āspade nīcaḥ kadāpi na kartavyaḥ /
Hitop, 4, 16.14 etacchrutvā savyatho vyāghro 'cintayad yāvad anena muninā sthīyate tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ /
Hitop, 4, 17.2 deva sukaram idam iti na mantavyam /
Hitop, 4, 18.13 upakartrāriṇā sandhir na mitreṇāpakāriṇā /
Hitop, 4, 20.2 abhiyukto yadā paśyen na kiṃcid gatim ātmanaḥ /
Hitop, 4, 25.3 nahi saṃśayitaṃ kuryād ity uvāca bṛhaspatiḥ //
Hitop, 4, 26.3 sundopasundāv anyonyaṃ naṣṭau tulyabalau na kim //
Hitop, 4, 28.4 rājāha tat prāg eva kiṃ nedam upadiṣṭaṃ bhavadbhiḥ /
Hitop, 4, 28.5 mantrī brūte tadā madvacanaṃ kim avasānaparyantaṃ śrutaṃ bhavadbhiḥ tadāpi mama saṃmatyā nāyaṃ vigrahārambhaḥ /
Hitop, 4, 28.6 yataḥ sādhuguṇayukto 'yaṃ hiraṇyagarbho na vigrāhyaḥ /
Hitop, 4, 29.1 satyo 'nupālayan satyaṃ saṃdhito naiti vikriyām /
Hitop, 4, 29.2 prāṇabādhe'pi suvyaktam āryo nāyāty anārthatām //
Hitop, 4, 31.2 vinā tasyāśrayeṇāryo na kuryāt kālayāpanam //
Hitop, 4, 32.2 na śakyate samucchettuṃ bhrātṛsaṅghātavāṃs tathā //
Hitop, 4, 33.1 balinā saha yoddhavyam iti nāsti nidarśanam /
Hitop, 4, 33.2 prativātaṃ na hi ghanaḥ kadācid upasarpati //
Hitop, 4, 39.1 adeśastho bahuripur yuktaḥ kālena yaś ca na /
Hitop, 4, 40.1 etaiḥ sandhiṃ na kurvīta vigṛhṇīyāt tu kevalam /
Hitop, 4, 41.1 bālasyālpaprabhāvatvān na loko yoddhum icchati /
Hitop, 4, 41.2 yuddhāyuddhaphalaṃ yasmāj jñātuṃ śakto na bāliśaḥ //
Hitop, 4, 45.1 lubdhasyāsaṃvibhāgitvān na yudhyante'nujīvinaḥ /
Hitop, 4, 49.2 iti daivaparo dhyāyann ātmanā na viceṣṭate //
Hitop, 4, 50.2 balavyasanasaktasya yoddhuṃ śaktir na jāyate //
Hitop, 4, 54.1 satyadharmavyapetena saṃdadhyān na kadācana /
Hitop, 4, 55.11 yā hi prāṇaparityāgamūlyenāpi na labhyate /
Hitop, 4, 56.3 na cāpriyaṃ prāṇiṣu yo bravīti sa sāgarāntāṃ pṛthivīṃ praśāsti //
Hitop, 4, 57.1 kintu deva yadyapi mahāmantriṇā gṛdhreṇa sandhānam upanyastaṃ tathāpi tena rājñā samprati bhūtajayadarpān na mantavyam /
Hitop, 4, 58.4 sa vetti kiṃ saṃdheyaguṇayukto hiraṇyagarbho rājā na vā iti /
Hitop, 4, 58.7 cakravākasamo mantrī na kvāpy avalokyate /
Hitop, 4, 60.7 vipreṇoktaṃ nāyaṃ śvā kintu yajñacchāgaḥ /
Hitop, 4, 61.18 bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti //
Hitop, 4, 62.3 lubdho bhīrus tvarāyuktaḥ kāmukaś ca na dharmavit //
Hitop, 4, 63.11 na bhūtadānaṃ na suvarṇadānaṃ na gopradānaṃ na tathānnadānam /
Hitop, 4, 63.11 na bhūtadānaṃ na suvarṇadānaṃ na gopradānaṃ na tathānnadānam /
Hitop, 4, 63.11 na bhūtadānaṃ na suvarṇadānaṃ na gopradānaṃ na tathānnadānam /
Hitop, 4, 63.11 na bhūtadānaṃ na suvarṇadānaṃ na gopradānaṃ na tathānnadānam /
Hitop, 4, 65.1 kāko brūte nāsau svāminā vyāpādayitavyaḥ /
Hitop, 4, 65.5 atha kākenoktaṃ deva yatnād apy āhāro na prāptaḥ /
Hitop, 4, 66.1 siṃhenoktaṃ bhadra varaṃ prāṇaparityāgo na punar īdṛśe karmaṇi pravṛttiḥ /
Hitop, 4, 66.5 siṃhenoktaṃ na kadācid evam ucitam /
Hitop, 4, 66.13 meghavarṇa uvāca deva svāmikāryārthitayā svaprayojanavaśād vā kiṃ kiṃ na kriyate paśya /
Hitop, 4, 66.14 loko vahati kiṃ rājan na mūrdhnā dagdhum indhanam /
Hitop, 4, 68.5 tato dūrād eva kenacin maṇḍūkena dṛṣṭaḥ pṛṣṭaś ca kim iti tvām āhāraṃ nānviṣyati /
Hitop, 4, 73.1 pratikṣaṇam ayaṃ kāyaḥ kṣīyamāṇo na lakṣyate /
Hitop, 4, 75.3 aiśvaryaṃ priyasaṃvāso muhyet tatra na paṇḍitaḥ //
Hitop, 4, 80.1 nāyam atyantasaṃvāso labhyate yena kenacit /
Hitop, 4, 83.2 vrajanti na nivartante srotāṃsi saritāṃ yathā /
Hitop, 4, 85.1 ata eva hi necchanti sādhavaḥ satsamāgamam /
Hitop, 4, 85.2 yadviyogāsilūnasya manaso nāsti bheṣajam //
Hitop, 4, 89.1 ajñānaṃ kāraṇaṃ na syād viyogo yadi kāraṇam /
Hitop, 4, 92.3 samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam //
Hitop, 4, 94.3 tatrābhiṣekaṃ kuru pāṇḍuputra na vāriṇā śuṣyati cāntarātmā //
Hitop, 4, 96.2 duḥkham evāsti na sukhaṃ yasmāt tad upalakṣyate /
Hitop, 4, 97.6 saṅgaḥ sarvātmanā tyājyaḥ sa cet tyaktuṃ na śakyate /
Hitop, 4, 98.2 kāmaḥ sarvātmanā heyaḥ sa ceddhātuṃ na śakyate /
Hitop, 4, 99.22 na śaranmeghavat kāryaṃ vṛthaiva ghanagarjitam /
Hitop, 4, 100.2 ekadā na vigṛhṇīyād bahūn rājābhighātinaḥ /
Hitop, 4, 102.6 tacchrutvā brāhmaṇo 'pi sahajadāridryād acintayad yadi satvaraṃ na gacchāmi tadānyā kaścicchrutvā śrāddhaṃ grahīṣyati /
Hitop, 4, 103.1 kintu bālakasyātra rakṣako nāsti /
Hitop, 4, 105.2 sahasā vidadhīta na kriyām avivekaḥ paramāpadāṃ padam /
Hitop, 4, 108.2 jñānalavadurvidagdhaṃ brahmāpi naraṃ na rañjayati //
Hitop, 4, 110.5 sarvajño vihasyāha deva na śaṅkāspadam etat /
Hitop, 4, 110.7 athavā sthitir iyaṃ mandamatīnāṃ kadācicchaṅkaiva na kriyate kadācit sarvatra śaṅkā /
Hitop, 4, 110.10 na daśati punas tārāśaṅkī divāpi sitotpalaṃ kuhukacakito lokaḥ satye'py apāyam apekṣate //
Hitop, 4, 111.1 durjanadūṣitamanasaḥ sujaneṣv api nāsti viśvāsaḥ /
Hitop, 4, 114.7 balīyasābhiyuktas tu nṛpo nānyapratikriyaḥ /
Hitop, 4, 120.2 sampattau vā vipattau vā kāraṇair yo na bhidyate //
Hitop, 4, 135.1 abhiyoktā balī yasmād alabdhvā na nivartate /
Hitop, 4, 135.2 upahārād ṛte tasmāt saṃdhir anyo na vidyate //