Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 3, 34.1 sandehojjhitacittānāṃ rasaḥ sidhyati nānyathā /
RCūM, 3, 35.2 rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /
RCūM, 4, 5.2 viśvāsaghātināṃ puṃsāṃ na śuddhirmaraṇaṃ vinā //
RCūM, 4, 12.1 kṛṣṭī kṣiptā suvarṇāntarna varṇo hīyate tayā /
RCūM, 4, 32.2 nāyāti prakṛtiṃ dhmānādapunarbhavamucyate //
RCūM, 4, 34.1 evaṃ rūpyaṃ sanāgaṃ ced dhmātaṃ tāmre lagenna hi /
RCūM, 4, 55.2 na tatpuṭasahasreṇa kṣayamāyāti sarvadā //
RCūM, 4, 56.2 itthaṃ ca capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //
RCūM, 4, 57.2 sa raso dhātuvādeṣu śasyate na rasāyane //
RCūM, 4, 68.2 iyatā pūrvasūto'sau jāryate na kathaṃcana //
RCūM, 4, 117.2 rasakarmāṇi kurvāṇo na sa muhyati kutracit //
RCūM, 5, 13.1 pradravatyativegena svedato nātra saṃśayaḥ /
RCūM, 5, 27.2 pātanaiśca vinā sūto na tarāṃ doṣamujhati //
RCūM, 5, 28.1 tribhirevordhvapātaiśca kasmāddoṣānna mucyate /
RCūM, 5, 50.2 vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //
RCūM, 5, 60.1 etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /
RCūM, 5, 61.2 vetti śrīsomadevaśca nāparaḥ pṛthivītale //
RCūM, 5, 70.1 na nyūnā nādhikā koṣṭhī kaṇṭhato masṛṇā bahiḥ /
RCūM, 5, 70.1 na nyūnā nādhikā koṣṭhī kaṇṭhato masṛṇā bahiḥ /
RCūM, 5, 109.1 yāmayugmam atidhmānānnāsau dravati vahninā /
RCūM, 5, 144.2 neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham //
RCūM, 5, 164.2 nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde //
RCūM, 9, 14.2 viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam //
RCūM, 10, 6.2 tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //
RCūM, 10, 12.1 sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam /
RCūM, 10, 12.2 grāsitaścenna yojyo'sau lohe caiva rasāyane //
RCūM, 10, 29.2 puṭettacchatavārāṇi mriyate nātra saṃśayaḥ //
RCūM, 10, 54.1 drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dhruvam /
RCūM, 10, 54.2 vinā śambhoḥ prasādena na sidhyanti kathañcana //
RCūM, 10, 110.1 naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ /
RCūM, 10, 114.2 dehalohamayī siddhirdāsī tasya na saṃśayaḥ //
RCūM, 10, 121.1 śanairāsphālayed bhūmau yathā nālaṃ na bhajyate /
RCūM, 10, 141.2 duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi //
RCūM, 11, 1.2 uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //
RCūM, 11, 31.1 gandhakasya prayogāṇāṃ sahasraṃ tanna kīrtitam /
RCūM, 11, 39.2 granthavistārabhītyā te likhitā na mayā khalu //
RCūM, 11, 70.2 śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam //
RCūM, 11, 75.1 sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat /
RCūM, 11, 102.1 hatvā hatvā guṇān bhūyo vikārān kurvate na hi /
RCūM, 11, 104.1 tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate /
RCūM, 12, 12.2 nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā //
RCūM, 12, 15.2 cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate //
RCūM, 12, 23.2 vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //
RCūM, 12, 28.1 kṣetratoyabhavā doṣā ratneṣu na laganti ca /
RCūM, 12, 49.2 niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham //
RCūM, 12, 52.2 raktagarbhottarīyaṃ ca vaiḍūryaṃ naiva śasyate //
RCūM, 12, 63.2 durmelā rasarājena naikatvaṃ yāti tena sā //
RCūM, 12, 64.1 rāmaṭhādikavargeṇa pramilati na saṃśayaḥ /
RCūM, 12, 64.2 suprasanne mahādeve drutiḥ kasya na sidhyati //
RCūM, 12, 67.2 suratnamabravīt somo neti yadguṇitaṃ guṇī //
RCūM, 13, 50.2 na so'sti rogo loke'sminyo hyanena na śāmyati //
RCūM, 13, 50.2 na so'sti rogo loke'sminyo hyanena na śāmyati //
RCūM, 13, 76.2 na dātavyaṃ hi bhiṣajā vaidūryakarasāyanam //
RCūM, 14, 11.2 sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam //
RCūM, 14, 12.2 svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate /
RCūM, 14, 12.3 śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet //
RCūM, 14, 25.3 na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ //
RCūM, 14, 25.3 na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ //
RCūM, 14, 37.2 rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ /
RCūM, 14, 43.2 rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //
RCūM, 14, 58.2 sarvalokāśrayaḥ śrīmān somadevo na cāparaḥ //
RCūM, 14, 71.1 etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam /
RCūM, 14, 71.2 nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nṝṇām //
RCūM, 14, 93.1 pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
RCūM, 14, 93.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
RCūM, 14, 93.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
RCūM, 14, 115.1 etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ /
RCūM, 14, 116.2 anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam //
RCūM, 14, 131.2 khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //
RCūM, 14, 134.2 viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ //
RCūM, 14, 148.1 nāgaḥ śuddho bhavedevaṃ mūrcchāsphoṭādi nācaret /
RCūM, 14, 163.2 pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //
RCūM, 14, 183.3 rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //
RCūM, 14, 208.1 rekasādhyagadāḥ sarve vinaśyanti na saṃśayaḥ /
RCūM, 15, 1.1 rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam /
RCūM, 15, 16.2 itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ //
RCūM, 15, 53.2 punar āpyāyanaṃ prāpya na syāt ṣaṇḍho bhavedbalī //
RCūM, 15, 56.2 vegena phaladāyitvaṃ jāyate nātra saṃśayaḥ //
RCūM, 15, 64.2 evaṃ rākṣasavaktraḥ syātsarvāśī ca na saṃśayaḥ //
RCūM, 15, 65.1 aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi /
RCūM, 15, 68.2 gurūpadeśato neyā nānyathā phalavāhinī //
RCūM, 15, 70.2 gandho vināśamāyāti rasaḥ syānnaiva durguṇaḥ //
RCūM, 15, 71.1 daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ /
RCūM, 16, 4.1 ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam /
RCūM, 16, 9.1 kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ /
RCūM, 16, 51.2 nihanti sakalānrogānghrātaḥ śīghraṃ na saṃśayaḥ //
RCūM, 16, 52.2 sa pātrastho'gnisaṃtapto na gacchati kathañcana //
RCūM, 16, 60.1 samartho na rasasyāsya guṇān vaktuṃ mahītale /
RCūM, 16, 64.3 kurute nātra sandeho nandino vacanaṃ yataḥ //
RCūM, 16, 65.2 dhūmavedhī bhavennūnaṃ nātra kāryā vicāraṇā //
RCūM, 16, 67.1 pradhmāto'pi na yātyeva naiva kiṃcitprahīyate /
RCūM, 16, 67.1 pradhmāto'pi na yātyeva naiva kiṃcitprahīyate /
RCūM, 16, 74.2 na sidhyati kalau sūtaḥ saṃśayena prakurvatām //
RCūM, 16, 75.1 ūrdhvādhaḥpatane'śakto niruddhādhvā na kuchaviḥ /
RCūM, 16, 80.1 tatra bālaḥ kumāraśca neṣyate tu rasāyane /
RCūM, 16, 82.1 dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati /
RCūM, 16, 98.2 vinihanti na sandehaḥ kuryācchatadhanaṃ naram //