Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 54.2 naivādhaḥpatitaṃ pātre gṛhītvā gomayaṃ sudhīḥ //
ĀK, 1, 2, 192.1 ajñānā [... au3 Zeichenjh] vaprītiḥ sa evāhaṃ na saṃśayaḥ /
ĀK, 1, 2, 229.2 sūtendra bhavataḥ śrīman kalāṃ nārhanti ṣoḍaśīm //
ĀK, 1, 2, 232.2 yo na jānāti sūtendra sa māṃ vetti kathaṃ naraḥ //
ĀK, 1, 2, 234.2 yastu bhaktiyuto loke sa evāhaṃ na saṃśayaḥ //
ĀK, 1, 2, 235.2 tyājyo'sau sarvalokeṣu naivāhaṃ rakṣituṃ kṣamaḥ //
ĀK, 1, 2, 236.1 yastvāṃ nāstīti ca vadet tasya siddhirna kutracit /
ĀK, 1, 2, 236.1 yastvāṃ nāstīti ca vadet tasya siddhirna kutracit /
ĀK, 1, 2, 254.1 trikarmakalibhirdevi mucyate nātra saṃśayaḥ /
ĀK, 1, 3, 121.1 grāhyāgrāhyaṃ kṣudhā tṛṣṇā na kiṃcid iha vidyate /
ĀK, 1, 4, 149.2 khalalyāṃ taccaretsūto nātra kāryā vicāraṇā //
ĀK, 1, 4, 171.1 matirbhavenna sandeho jāraṇā bhuktimuktidā /
ĀK, 1, 4, 171.2 durlabhā jāraṇā devi vinā bhāgyaṃ na labhyate //
ĀK, 1, 4, 221.2 hemavajraṃ milatyeva mūṣāyāṃ nātra saṃśayaḥ //
ĀK, 1, 4, 230.2 haṭhāttacca milatyetannātra kāryā vicāraṇā //
ĀK, 1, 4, 234.1 dhameddhaṭhānmilatyeva nātra kāryā vicāraṇā /
ĀK, 1, 4, 253.1 nāgabījaṃ vaṅgabījaṃ na rasāyanakarmaṇi /
ĀK, 1, 4, 254.1 anyathā naiva yojyāni bījānyetāni śāmbhavi /
ĀK, 1, 4, 337.2 kadalīmapi sarvāṅgaṃ khaṇḍitaṃ nāti śoṣayet //
ĀK, 1, 4, 375.2 yantrādadho na patati naivotpatati cordhvataḥ //
ĀK, 1, 4, 375.2 yantrādadho na patati naivotpatati cordhvataḥ //
ĀK, 1, 4, 376.1 nodgārī kapilo varṇe vahnau tiṣṭhati niścalaḥ /
ĀK, 1, 4, 379.1 bālaḥ sūto rujaṃ hanti na samartho rasāyane /
ĀK, 1, 4, 381.2 rasendro dvandvarahitaṃ na caredabhrasatvakam //
ĀK, 1, 4, 434.1 milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ /
ĀK, 1, 5, 14.1 mūrcchāṅgadāhaśca tato jāyate nātra saṃśayaḥ /
ĀK, 1, 5, 31.1 puṭayedvārtikastāvat yāvat kando na dahyate /
ĀK, 1, 5, 38.2 gṛhyate nātra sandeho yathā tīvrahutāśane //
ĀK, 1, 5, 49.2 vedhayennātra sandeho giripāṣāṇabhūtalam //
ĀK, 1, 5, 50.2 bhūcaraṃ taṃ vijānīyād rasendraṃ nātra saṃśayaḥ //
ĀK, 1, 5, 58.2 mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampayet //
ĀK, 1, 5, 72.2 jīrṇena nāśam āyānti nātra kāryā vicāraṇā //
ĀK, 1, 6, 28.2 māsena kāntirmedhā ca bhavatyeva na saṃśayaḥ //
ĀK, 1, 6, 38.2 abhūmau yojitaḥ sūto na prarohati kutracit //
ĀK, 1, 6, 39.2 na prarohedasya śubhaṃ bījam ivoṣare //
ĀK, 1, 6, 42.1 krāmaṇena vinā sūto na sidhyed dehalohayoḥ /
ĀK, 1, 6, 44.2 palamātropayogena vyādhibhir nābhibhūyate //
ĀK, 1, 6, 127.2 nāsau chidyeta śastraiśca pāvakena na dahyate //
ĀK, 1, 6, 127.2 nāsau chidyeta śastraiśca pāvakena na dahyate //
ĀK, 1, 7, 59.1 palādūnaṃ na kartavyam adhikaṃ ca catuṣpalāt /
ĀK, 1, 7, 71.1 catuḥpalopayogena viṣavyāghrāhibhīrna hi /
ĀK, 1, 7, 74.2 ekādaśapalair devi brahmatvaṃ nātra saṃśayaḥ //
ĀK, 1, 7, 86.2 jalaprāye'sti vā nāsti jātyā pañcavidhāḥ smṛtāḥ //
ĀK, 1, 7, 96.1 samīraṇātapaspṛṣṭaṃ na grāhyaṃ tatkadācana /
ĀK, 1, 7, 105.2 na sarpanti caṇāstvetāḥ kṛṣṇāḥ syur nātra saṃśayaḥ //
ĀK, 1, 7, 105.2 na sarpanti caṇāstvetāḥ kṛṣṇāḥ syur nātra saṃśayaḥ //
ĀK, 1, 7, 106.1 ghṛṣṭahiṅgorna gandhaḥ syāt kṣīrormiḥ śikharākṛtiḥ /
ĀK, 1, 7, 106.2 na kadācid bhuvi patecchivā muñcati tiktatām //
ĀK, 1, 7, 107.2 ūnaṃ pañcapalānnaiva nordhvaṃ pañcadaśāt palāt //
ĀK, 1, 7, 107.2 ūnaṃ pañcapalānnaiva nordhvaṃ pañcadaśāt palāt //
ĀK, 1, 7, 158.2 vahnisthitaṃ tu vajrābhraṃ vikārānnācaretkvacit //
ĀK, 1, 7, 160.2 kācacandrakakiṭṭābhaṃ na yojyaṃ tatkadācana //
ĀK, 1, 8, 2.2 ahaṃ raso rasaścāhamāvayorantaraṃ na hi //
ĀK, 1, 8, 3.1 tena yuktāstu vajrādyāḥ siddhidāḥ syurna saṃśayaḥ /
ĀK, 1, 8, 4.1 strīklībabālakānāṃ ca na hi yojyaṃ rasāyanam /
ĀK, 1, 8, 15.2 ghanakāntasvarṇavajrarasam asmātparaṃ na hi //
ĀK, 1, 8, 22.1 yukto dvitricatuḥpañcabhaiṣajyaiḥ krāmaṇaṃ na hi /
ĀK, 1, 10, 132.2 mahākalpāntakāle'pi vināśaṃ na vrajeddhruvam //
ĀK, 1, 12, 7.1 asminyadasti nānyatra yadanyatra sthitaṃ ca tat /
ĀK, 1, 12, 54.1 na kaiściddṛśyate so'pi siddho bhavati tatkṣaṇāt /
ĀK, 1, 12, 59.2 nidhiṃ paśyati bhūmisthaṃ nātra kāryā vicāraṇā //
ĀK, 1, 12, 63.1 tenāñjanenāñjito'sau devairapi na dṛśyate /
ĀK, 1, 12, 66.1 samujjhite paṭe paścāddṛśyate'sau na saṃśayaḥ /
ĀK, 1, 12, 109.1 tatpuṣpāghrāṇamātreṇa kṣutpipāsā na bādhate /
ĀK, 1, 12, 119.1 dadāti hāraṃ sā kanyā praveśaṃ na dadāti ca /
ĀK, 1, 12, 123.1 svāgatvaṃ vitaratyeṣa praveśaṃ na dadāti hi /
ĀK, 1, 12, 132.1 tadante śāśvataṃ sthānaṃ gamiṣyasi na saṃśayaḥ /
ĀK, 1, 12, 136.2 vidyate pūrvavadyuktyā siddhirbhavati nānyathā //
ĀK, 1, 12, 138.1 khecaratvaṃ bhavettasya sādhakasya na saṃśayaḥ /
ĀK, 1, 12, 140.2 vedhayet sarvalohāni sparśamātrānna saṃśayaḥ //
ĀK, 1, 12, 195.2 patraṃ puṣpaṃ dinaikena bhavatyeva na saṃśayaḥ //
ĀK, 1, 13, 30.1 etasmādadhikā vṛddhirna kāryā siddhilipsunā /
ĀK, 1, 13, 38.2 tasya dehalayo nāsti hyadṛśyaḥ śivatāṃ vrajet //
ĀK, 1, 14, 14.2 ete daśavidhāḥ kṣveḍā na prayojyā rasāyane //
ĀK, 1, 14, 25.1 tasmādyuktyā viṣaṃ sevyamayuktyā na kadācana /
ĀK, 1, 14, 42.4 viṣaṃ nākrāmati /
ĀK, 1, 14, 46.1 grīṣmavarṣaśaratsvetanna prayojyaṃ kadācana /
ĀK, 1, 14, 47.2 yakṣmiṇo naiva yogyāḥ syuḥ sadā viṣarasāyane //
ĀK, 1, 15, 19.2 nāṅgāni cālayedeṣa jāyate vicalekṣaṇaḥ //
ĀK, 1, 15, 33.1 trimāsājjāyate gātraṃ vajravan nātra saṃśayaḥ /
ĀK, 1, 15, 37.2 yāvatpalaṃ bhavedvṛddhistāvadevādhikaṃ na hi //
ĀK, 1, 15, 59.2 mantraṃ vinā na siddhiḥ syātkalpakoṭiśatairapi //
ĀK, 1, 15, 94.2 saṃvatsarādbrahmadinatrayaṃ jīvenna saṃśayaḥ //
ĀK, 1, 15, 156.1 seveta pathyāṃ śuddhāṅgastasya mṛtyurjarā na hi /
ĀK, 1, 15, 162.1 pūrvavacca phalaṃ devi nātra kāryā vicāraṇā /
ĀK, 1, 15, 184.1 varṣamekaṃ tu madhvājyai rogāstasya na santi ca /
ĀK, 1, 15, 193.1 śreṣṭhamadhyakanīyāṃso na hemante samāharet /
ĀK, 1, 15, 195.2 na goghrātaṃ padā spṛṣṭaṃ śucau deśe vinikṣipet //
ĀK, 1, 15, 238.2 vidyādharo bhavenmartyo nātra kāryā vicāraṇā //
ĀK, 1, 15, 245.1 valīpalitanāśaḥ syādvatsarānnātra saṃśayaḥ /
ĀK, 1, 15, 280.1 kramādevaṃ bhavetsvasthaḥ sādhako'sau na saṃśayaḥ /
ĀK, 1, 15, 300.1 etasya sadṛśaṃ nāsti devānāmapi durlabham /
ĀK, 1, 15, 301.1 rasāyanam idaṃ divyaṃ na kurvanti ca mānavāḥ /
ĀK, 1, 15, 301.2 ajñānopahatāḥ kecit kecin nāstīti śaṅkayā //
ĀK, 1, 15, 390.2 bhavatyeva na sandehaḥ satyaṃ satyaṃ varānane //
ĀK, 1, 15, 492.1 anyathā bhāṣaṇaṃ guhyaṃ bravansaukhyaṃ na vetti ca /
ĀK, 1, 15, 504.1 stokoṣṇalavaṇāmlāṃ tāṃ na spṛśecchītalaṃ jalam /
ĀK, 1, 15, 532.1 bhāgyahīnā na paśyanti devāgnidvijanindakāḥ /
ĀK, 1, 15, 559.1 abhyaṅgaṃ nācaretsnānaṃ somavalkakaṣāyajam /
ĀK, 1, 15, 573.2 balaṃ gajasahasrāṇāṃ bhavedasya na saṃśayaḥ //
ĀK, 1, 15, 574.1 viṣāgnitoyaśastrāstramṛgādibhyo bhayaṃ na hi /
ĀK, 1, 15, 626.2 ṣaṇmāsātsiddhimāpnoti nātra kāryā vicāraṇā //
ĀK, 1, 16, 13.1 mṛtasūtaṃ ca tailaṃ te jīvanti ca na saṃśayaḥ /
ĀK, 1, 16, 37.1 tathaiva mūlikākalpā rasahīnā na siddhidāḥ /
ĀK, 1, 16, 55.1 jīveddivyavapur bhūtvā sādhako nātra saṃśayaḥ /
ĀK, 1, 16, 87.1 kapālarañjanaṃ kuryād yāvajjīvaṃ na saṃśayaḥ /
ĀK, 1, 16, 90.2 keśā bhramarasaṅkāśā yāvajjīvaṃ na saṃśayaḥ //
ĀK, 1, 16, 111.1 evaṃprāyeṣu deśeṣu na grāhyā siddhamūlikā /
ĀK, 1, 17, 15.1 anurādhodayātpūrvaṃ nāspṛṣṭamalamūtrakam /
ĀK, 1, 17, 19.1 anena vyādhayaḥ sarve vinaśyanti na saṃśayaḥ /
ĀK, 1, 17, 64.1 parihāraṃ vinā rogā jāyante nāvicārataḥ /
ĀK, 1, 17, 68.1 sa doṣo na tu vijñeyo doṣastaṃbho'sakṛdyadi /
ĀK, 1, 19, 69.1 priyāḥ prītāḥ samāśliṣyenna bādhā śītadoṣajā /
ĀK, 1, 19, 108.2 atra madyaṃ na peyaṃ syādathavā madyasātmyakaiḥ //
ĀK, 1, 19, 109.1 svalpaṃ peyaṃ tu teneṣanna tṛptiścet tadā jalaiḥ /
ĀK, 1, 20, 19.1 na saktaḥ sarvaviṣaye tattvacintāparāyaṇaḥ /
ĀK, 1, 20, 24.2 dehānte dehinaḥ sarve muktiṃ yānti na saṃśayaḥ //
ĀK, 1, 20, 27.1 na kevalāmaratvācca na śivatvādbhavettathā /
ĀK, 1, 20, 27.1 na kevalāmaratvācca na śivatvādbhavettathā /
ĀK, 1, 20, 28.2 na dṛśyate karāntasthamaṇivatsā ca śāmbhavi //
ĀK, 1, 20, 30.2 dehaṃ vinā na kiṃcit syāddeho'yaṃ sarvasādhanam //
ĀK, 1, 20, 32.1 kriyācyutau kuto yogo yogabhraṃśe na cidbhavet /
ĀK, 1, 20, 32.2 cidabhāve kuto mokṣo mokṣe bhraṣṭe na kiṃcana //
ĀK, 1, 20, 33.1 anyopāyaśatenāpi na deho dhāryate sadā /
ĀK, 1, 20, 45.1 tejo dhyātvā svahṛdaye nāgninā sa tu bādhyate /
ĀK, 1, 20, 46.1 aptattvaṃ bhāvayan svānte vāri taṃ na hi bādhate /
ĀK, 1, 20, 67.2 prāṇāpānavaśo jīvaḥ pradhāvati na dṛśyate //
ĀK, 1, 20, 68.1 hastābhyāmāhato bhūmau kanduko na sthiro yathā /
ĀK, 1, 20, 68.2 prāṇāpānaparikṣiptastathā jīvo'pi na sthiraḥ //
ĀK, 1, 20, 72.2 etatsamaṃ tapo jñānaṃ japaḥ puṇyaṃ na kiṃcana //
ĀK, 1, 20, 85.1 nabhastaḥ syandamānā ca sudhā dogdhau patenna ca /
ĀK, 1, 20, 85.2 na dhāvati maruttatra karṇasaṃkocane kṛte //
ĀK, 1, 20, 93.2 nidrā kṣudhā tṛṣā nāsti khecaryā mudritasya ca //
ĀK, 1, 20, 94.1 mūrcchā bhavati sādhvī ca karmabandhabhayaṃ na hi /
ĀK, 1, 20, 94.2 ramaṇyā saṃgatasyāpi reto na patati dhruvam //
ĀK, 1, 20, 95.1 yāvacchukraṃ sthiraṃ dehe tāvatkālabhayaṃ na hi /
ĀK, 1, 20, 95.2 yena baddhā nabhomudrā bījastasya na gacchati //
ĀK, 1, 20, 108.1 na prakāśyā na deyā ca yasmai kasmaicana priye /
ĀK, 1, 20, 108.1 na prakāśyā na deyā ca yasmai kasmaicana priye /
ĀK, 1, 20, 113.1 na karmaṇā ca liptaḥ syājjalenābjadalaṃ yathā /
ĀK, 1, 20, 116.1 bījaṃ yāvadbhruvormadhye tāvatkālabhayaṃ na hi /
ĀK, 1, 20, 126.2 prathameyaṃ na dharmaḥ syāddvitīye kampate vapuḥ //
ĀK, 1, 20, 130.1 janmamṛtyū na bhavato jarārogaśca naśyati /
ĀK, 1, 20, 136.2 amṛtaṃ śītalaṃ tasya pibataśca jarā na hi //
ĀK, 1, 20, 138.2 siddhirmāsārdha āyāti rogāstasya na santi hi //
ĀK, 1, 20, 141.1 trividhaṃ garalaṃ tasya śarīre ca na saṃkramet /
ĀK, 1, 20, 141.2 jarā ca maraṇaṃ nāsti duṣṭasattvabhayaṃ tathā //
ĀK, 1, 20, 161.2 sakṛddhyānasya yogasya kalāṃ nārhanti ṣoḍaśīm //
ĀK, 1, 20, 172.1 brahmānandamayo yogī bhavatyeva na saṃśayaḥ /
ĀK, 1, 20, 180.2 yadā jīvo gataścaikyaṃ tadā naivendriyaṃ manaḥ //
ĀK, 1, 20, 182.1 śītāśītaṃ tathā vātamātapaṃ yo na vetti ca /
ĀK, 1, 20, 182.2 na bādhyate svakarmaughairna kaiścidapi bādhyate //
ĀK, 1, 20, 182.2 na bādhyate svakarmaughairna kaiścidapi bādhyate //
ĀK, 1, 20, 183.1 na śastrairbādhyate mantrairyantraistantrairna gṛhyate /
ĀK, 1, 20, 183.1 na śastrairbādhyate mantrairyantraistantrairna gṛhyate /
ĀK, 1, 20, 183.2 nāgninā na jalenāpi vāyunā na ca pīḍyate //
ĀK, 1, 20, 183.2 nāgninā na jalenāpi vāyunā na ca pīḍyate //
ĀK, 1, 20, 183.2 nāgninā na jalenāpi vāyunā na ca pīḍyate //
ĀK, 1, 21, 109.1 kadācidapyātmagodhāṃ bhūmau na visṛjetpriye /
ĀK, 1, 22, 16.2 tena vai dhānyavṛddhiḥ syānnātra kāryā vicāraṇā //
ĀK, 1, 22, 22.3 tadvalayopari vinihitabhāṇḍasthitamodakaṃ kṣayaṃ naiti //
ĀK, 1, 22, 31.2 kṛtvā vahnigato yastu vahninā ca na dahyate //
ĀK, 1, 22, 32.2 tasya corabhayaṃ nāsti kare dyūtajayo bhavet //
ĀK, 1, 22, 34.2 jāyate cānnavṛddhistu nātra kāryā vicāraṇā //
ĀK, 1, 22, 52.2 nidhāpayati tatsarvamakṣayaṃ nātra saṃśayaḥ //
ĀK, 1, 22, 64.2 śravaṇe citrakodbhūtaṃ vandākaṃ prāpyate na tu //
ĀK, 1, 23, 11.2 doṣahīno rasaḥ sākṣādamṛtaṃ nātra saṃśayaḥ //
ĀK, 1, 23, 14.2 daśa vā pañca vā devi naitasmādūnamiṣyate //
ĀK, 1, 23, 56.2 yāvanna yāti kāṭhinyaṃ tāvannaiva dhametsudhīḥ //
ĀK, 1, 23, 56.2 yāvanna yāti kāṭhinyaṃ tāvannaiva dhametsudhīḥ //
ĀK, 1, 23, 58.2 dehe lohe na yojyaḥ syādyojyo bheṣajakarmaṇi //
ĀK, 1, 23, 153.2 yathā kandaṃ tu na dahettathā pākakramaḥ smṛtaḥ //
ĀK, 1, 23, 186.2 niḥśeṣaṃ gandhakaṃ naiva kuryāccetpāradacyutiḥ //
ĀK, 1, 23, 210.1 evaṃ kṛte rasendro'sau badhyate nātra saṃśayaḥ /
ĀK, 1, 23, 237.2 pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit //
ĀK, 1, 23, 243.3 brahmaviṣṇusurendrādyairna jñātaṃ suravandite //
ĀK, 1, 23, 293.1 bhastrāphūtkārayuktena dhāmyamāno na naśyati /
ĀK, 1, 23, 301.1 navame śabdavedhī syādata ūrdhvaṃ na vidyate /
ĀK, 1, 23, 302.1 tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate /
ĀK, 1, 23, 303.2 naiva jānāti mūḍhāstāḥ śivamohena mohitāḥ //
ĀK, 1, 23, 304.2 tṛṇauṣadhyā rase sūto naiva baddhaḥ kadācana //
ĀK, 1, 23, 305.1 akṣayo naiva tiṣṭheta kulauṣadhivivarjitaḥ /
ĀK, 1, 23, 306.1 sa rasastu varārohe vahnimadhye na tiṣṭhati /
ĀK, 1, 23, 306.2 na khoṭaṃ na ca vā bhasma naiva dravyaṃ karoti saḥ //
ĀK, 1, 23, 306.2 na khoṭaṃ na ca vā bhasma naiva dravyaṃ karoti saḥ //
ĀK, 1, 23, 306.2 na khoṭaṃ na ca vā bhasma naiva dravyaṃ karoti saḥ //
ĀK, 1, 23, 307.1 kiṃciddravyaṃ prakurvanti dhāmyamānaṃ na tiṣṭhati /
ĀK, 1, 23, 307.2 patre pāke kaṣe chede naiva tiṣṭhati kāñcanam //
ĀK, 1, 23, 308.1 na vedhaṃ ca śatādūrdhvaṃ karoti sa rasaḥ priye /
ĀK, 1, 23, 308.2 yāvanna cābdam ekaṃ tu vikrāntaṃ trapu tattu kāñcanam //
ĀK, 1, 23, 309.1 dharmārthakāmamokṣeṣu naiva dadyāttataḥ priye /
ĀK, 1, 23, 332.2 mriyate nātra sandeho dhmātastīvrānalena tu //
ĀK, 1, 23, 334.2 gajendrapuṭanaṃ dadyānmriyate nātra saṃśayaḥ //
ĀK, 1, 23, 335.1 sahasravedhakartā ca jāyate nātra saṃśayaḥ /
ĀK, 1, 23, 336.2 mriyate nātra sandeho lakṣavedhī mahārasaḥ //
ĀK, 1, 23, 337.2 niśā tu prajvalennityaṃ nāhnā jvalati pārvati //
ĀK, 1, 23, 354.1 mriyate mūṣikāmadhye saṃkocena na saṃśayaḥ /
ĀK, 1, 23, 356.2 kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //
ĀK, 1, 23, 357.1 kṛṣṇacitrakamutpāṭya gobhirnāghrātamīśvari /
ĀK, 1, 23, 429.1 keśāḥ kṣiptāḥ sphuṭantyasminnātmacchāyāṃ na dṛśyate /
ĀK, 1, 23, 500.1 dviraṣṭavārṣikākāraḥ sahasrāyur na saṃśayaḥ /
ĀK, 1, 23, 533.1 caturthī sāraṇā devi koṭivedhī na saṃśayaḥ /
ĀK, 1, 23, 546.1 vaktrasthā nāśayetsākṣātpalitaṃ nātra saṃśayaḥ /
ĀK, 1, 23, 551.1 rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ /
ĀK, 1, 23, 579.2 rase rasāyane caiva lakṣavedhī na saṃśayaḥ //
ĀK, 1, 23, 597.1 abhrakaṃ kramate śīghramanyathā nāsti saṅgamaḥ /
ĀK, 1, 23, 615.1 yathā lohe tathā dehe krāmate nātra saṃśayaḥ /
ĀK, 1, 23, 635.1 koṭivedhī na sandeho vaktrasthaṃ khecaraṃ param /
ĀK, 1, 23, 639.1 yathā lohe tathā dehe kramate nānyathā kvacit /
ĀK, 1, 23, 665.2 pūtkārāṇāṃ sahasreṇa dhāmyamānaṃ na gacchati //
ĀK, 1, 23, 746.2 na teṣāṃ krāmaṇe śaktirvaktuṃ vaktraśatairapi //
ĀK, 1, 24, 20.2 sahasrāṃśena lohāni vedhayennātra saṃśayaḥ //
ĀK, 1, 24, 85.1 puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ /
ĀK, 1, 24, 128.1 ebhirmarditasūtasya punarjanma na vidyate /
ĀK, 1, 24, 159.2 ukto nigalabandho'yaṃ putrasyāpi na kathyate //
ĀK, 1, 24, 167.1 nātikrāmati maryādā velāmiva mahodadhiḥ /
ĀK, 1, 25, 9.2 kṛṣṭīṃ kṣiptvā suvarṇānte na varṇo hīyate tayā //
ĀK, 1, 25, 30.1 na yāti prakṛtiṃ dhmānādapunarbhavamucyate /
ĀK, 1, 25, 31.2 evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi //
ĀK, 1, 25, 53.2 na tatpuṭasahasreṇa kṣayamāyāti sarvadā //
ĀK, 1, 25, 54.2 itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //
ĀK, 1, 25, 55.2 sa raso dhātuvādeṣu śasyate na rasāyane //
ĀK, 1, 25, 66.2 iyatā pūrvasūto'sau kṣīyate na kathaṃcana //
ĀK, 1, 26, 13.1 pradravatyativegena sveditā nātra saṃśayaḥ /
ĀK, 1, 26, 28.1 tribhirevordhvapātaiḥ sa kasmāddoṣairna mucyate /
ĀK, 1, 26, 50.2 vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //
ĀK, 1, 26, 58.2 etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ //
ĀK, 1, 26, 68.2 na nyūnaṃ nādhikaṃ koṣṭhe kaṇṭhato masṛṇā bahiḥ //
ĀK, 1, 26, 68.2 na nyūnaṃ nādhikaṃ koṣṭhe kaṇṭhato masṛṇā bahiḥ //
ĀK, 1, 26, 98.2 tasmānnānyadviniryāti tattaddravyāśrito rasaḥ //
ĀK, 1, 26, 161.1 yāmayugmaparidhmānānnāsau dravati vahninā /
ĀK, 1, 26, 219.1 neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham /
ĀK, 2, 1, 42.2 na cāsya sattvam ādadyāt sattvarūpo hi gandhakaḥ //
ĀK, 2, 1, 137.2 patatyeva na saṃdehaḥ sarvajñavacanaṃ tathā //
ĀK, 2, 1, 138.2 tadā tu sattvaṃ patitaṃ jānīyānnānyathā kvacit //
ĀK, 2, 1, 189.2 maladoṣādikaṃ nāsti sarvakāryeṣu pūjyate //
ĀK, 2, 1, 191.2 sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ //
ĀK, 2, 1, 214.1 sarvaṃ ca tiktakaṭukaṃ svādu nātyuṣṇaśītalam //
ĀK, 2, 1, 219.1 yāsāṃ chede na raktaṃ prabhavati satataṃ prāyaśo raktabhūmau /
ĀK, 2, 1, 242.2 dehalohamayīṃ siddhiṃ dāsyatastu na saṃśayaḥ //
ĀK, 2, 1, 252.1 indragopanibhaṃ sattvaṃ patatyeva na saṃśayaḥ /
ĀK, 2, 1, 361.2 śudhyante nātra sandehaḥ sarve uparasāḥ pṛthak //
ĀK, 2, 2, 14.1 na śuddhaṃ na mṛtaṃ svarṇaṃ rogavargaṃ karoti ca /
ĀK, 2, 2, 14.1 na śuddhaṃ na mṛtaṃ svarṇaṃ rogavargaṃ karoti ca /
ĀK, 2, 2, 43.1 ityevaṃ mriyate svarṇaṃ nirutthaṃ nātra saṃśayaḥ /
ĀK, 2, 3, 10.2 na śuddhaṃ na mṛtaṃ tāraṃ tasmācchuddhaṃ ca mārayet //
ĀK, 2, 3, 10.2 na śuddhaṃ na mṛtaṃ tāraṃ tasmācchuddhaṃ ca mārayet //
ĀK, 2, 3, 15.1 mriyate nātra sandehaḥ liptaṃ vā rasabhasmanā /
ĀK, 2, 3, 20.1 dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ /
ĀK, 2, 3, 24.1 rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ /
ĀK, 2, 3, 28.1 mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ /
ĀK, 2, 3, 31.1 puṭair viṃśatibhir bhasma jāyate nātra saṃśayaḥ /
ĀK, 2, 4, 8.2 nu śuddhaṃ na mṛtaṃ tāmraṃ tena saṃśodhya mārayet //
ĀK, 2, 4, 21.1 śudhyate nātra sandeho māraṇaṃ cāpyathocyate /
ĀK, 2, 4, 35.2 mriyate nātra sandehaḥ sarvayogeṣu yojayet //
ĀK, 2, 4, 42.2 atiprayatnāllimpet tāṃ yathā vārā na bhidyate //
ĀK, 2, 4, 49.2 vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana //
ĀK, 2, 5, 4.1 pāparogābhibhūtā ye mānavā na bhajantvamūn /
ĀK, 2, 5, 15.1 kāntalohaṃ vinā sūto dehe na krāmati kvacit /
ĀK, 2, 5, 15.2 na kāntena vinā sūtaḥ kāntaḥ sūtavivarjitaḥ //
ĀK, 2, 5, 44.1 mriyate nātra sandehaḥ kāntaṃ tīkṣṇaṃ ca muṇḍakam /
ĀK, 2, 5, 49.2 nāyaḥ pacetpañcapalapramāṇād adho na cordhvaṃ tridaśapramāṇāt //
ĀK, 2, 5, 49.2 nāyaḥ pacetpañcapalapramāṇād adho na cordhvaṃ tridaśapramāṇāt //
ĀK, 2, 5, 66.2 pātre yasminpraviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijāṃ tiktatāṃ nimbakalkaḥ /
ĀK, 2, 5, 66.3 pāke dugdhaṃ bhavati śikharākāratā naiva bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
ĀK, 2, 5, 66.3 pāke dugdhaṃ bhavati śikharākāratā naiva bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //
ĀK, 2, 6, 5.2 viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ //
ĀK, 2, 6, 33.1 saptabhirdivasaireva mriyate nātra saṃśaya /
ĀK, 2, 7, 6.1 pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu /
ĀK, 2, 7, 25.2 ruddhvā puṭedgajapuṭe śuddhimāyāti nānyathā //
ĀK, 2, 7, 107.2 na kuryādrasakarmāṇi hīnaṃ vai pañcaviṃśateḥ //
ĀK, 2, 7, 108.1 lohasya pacanaṃ triṃśatpalādūrdhvaṃ na kārayet /
ĀK, 2, 7, 109.1 svarṇaṃ pañcapalād ūrdhvaṃ palādarvāṅna śodhayet /
ĀK, 2, 7, 110.2 hīnaṃ pañcapalādūrdhvaṃ na kuryātpalaviṃśateḥ //
ĀK, 2, 7, 111.2 vajraṃ niṣkādadhaścordhvaṃ na kuryācchodhanaṃ mṛtim //
ĀK, 2, 8, 17.2 chāyāḥ pāṭalanīlapītadhavalāstatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //
ĀK, 2, 8, 44.2 malinaṃ bindumadratnaṃ puṣyarāgaṃ na śasyate //
ĀK, 2, 8, 100.1 kṣipettrisaptavārāṇi mriyate nātra saṃśayaḥ /
ĀK, 2, 8, 102.2 mriyate nātra sandehaḥ sarvayogeṣu yojayet //
ĀK, 2, 8, 104.1 nṛtaile gandhatailena mriyate nātra saṃśayaḥ /
ĀK, 2, 8, 128.1 komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ /
ĀK, 2, 8, 139.1 sevitaṃ hanti rogāṃśca mṛtaṃ vajraṃ na saṃśayaḥ /
ĀK, 2, 8, 146.2 na vimlo nirmalo gātro masṛṇo gurudīptikaḥ //
ĀK, 2, 8, 191.2 saptāhānnātra sandehaḥ khare gharme dravatyalam //
ĀK, 2, 8, 217.2 satvaṃ candrārkasaṅkāśaṃ patatyasya na saṃśayaḥ //
ĀK, 2, 9, 4.1 brahmaviṣṇusurendrādyairna jñātaṃ vīravandite /
ĀK, 2, 9, 6.1 tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate /
ĀK, 2, 9, 7.2 naiva jānanti mūḍhāstāḥ śivamohena mohitāḥ //
ĀK, 2, 9, 8.2 tṛṇauṣadhyā rase sūtaṃ naiva bandhaṃ kadācana //
ĀK, 2, 9, 9.1 akṣayaṃ naiva tiṣṭhettu kulauṣadhivivarjitam /
ĀK, 2, 9, 9.2 kulauṣadhyā vihīnāstu gaganaṃ ca na hanti te //
ĀK, 2, 9, 10.1 sa rasastu varārohe vahnimadhye na tiṣṭhati /
ĀK, 2, 9, 10.2 na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ //
ĀK, 2, 9, 10.2 na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ //
ĀK, 2, 9, 10.2 na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ //
ĀK, 2, 9, 11.1 kiṃciddravyaṃ prakurvanti dhāmyamānaṃ na tiṣṭhati /
ĀK, 2, 9, 11.2 patre pāke kaṣe chede naiva tiṣṭhati kāñcanam //
ĀK, 2, 9, 12.1 naiva vedhaṃ śatādūrdhvaṃ karoti sa rasaḥ priye /
ĀK, 2, 9, 12.2 yāvanna cābdamekaṃ tu vikrītaṃ tattu kāñcanam //
ĀK, 2, 9, 13.1 dharmārthakāmamokṣeṣu naiva dadyāttu tatpriye /
ĀK, 2, 9, 37.1 na vadhyate yayā sūtaḥ sūto'sau hi nibandhakaḥ /
ĀK, 2, 9, 46.1 chatravaddaṇḍapatrā yā nātinīcā na connatā /
ĀK, 2, 9, 46.1 chatravaddaṇḍapatrā yā nātinīcā na connatā /
ĀK, 2, 9, 49.1 raktakṣīradalāṅgā yā nātivistaravallikā /
ĀK, 2, 9, 50.2 sakṣīrakandā salilodbhavā ca kṣitau na tiṣṭhedrasabandhanī sā //
ĀK, 2, 9, 56.1 sitakṣīrāḍhakīpatrachadanā nātivistṛtā /
ĀK, 2, 9, 62.1 yā tumbinīpatrasamānapatrā bhūtumbinī nātivisarpiṇī sā /
ĀK, 2, 9, 63.1 eraṇḍapatravatpatrā sakṣīrā nātivistṛtā /
ĀK, 2, 9, 65.1 saptacchadasadṛkpatrā kṛśāṅgī nātivistṛtā /
ĀK, 2, 9, 80.2 apattrāsau bhaved vindhye nātyuccā rasabandhinī //