Occurrences

Hiraṇyakeśigṛhyasūtra

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 13.0 na striyamupaiti //
HirGS, 1, 8, 15.0 na tvevāvrataḥ syāt //
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ vā eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
HirGS, 1, 13, 19.1 yaṃ kāmayeta na vicchidyeteti /
HirGS, 1, 16, 14.1 sūryābhyudito 'hani nāśnīyād vāgyato 'hastiṣṭhet //
HirGS, 1, 16, 16.1 na yūpamupaspṛśet /
HirGS, 1, 17, 4.8 yadannamadyate sāyaṃ na tatprātaravati kṣudhaḥ /
HirGS, 1, 17, 4.9 sarvaṃ tadasmānmā hiṃsīn na hi taddivā dadṛśe divaḥ /
HirGS, 1, 19, 7.3 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt /
HirGS, 1, 29, 2.2 iti praviśati na tadaharāgataḥ kalahaṃ karoti /
HirGS, 2, 2, 7.2 parāñcaṃ tvā nārvāñcaṃ tvaṣṭā badhnātu bandhane /
HirGS, 2, 3, 3.1 yadyaparā na patedañjalinodakamādāya mūrdhānam asyāvasiñcet /
HirGS, 2, 3, 3.2 tiladeva padyasva na māṃsamasi no dalam /
HirGS, 2, 3, 3.2 tiladeva padyasva na māṃsamasi no dalam /
HirGS, 2, 3, 6.1 nāsminkiṃcana karma kriyate 'nyatroddhūpanāt //
HirGS, 2, 4, 5.1 nāmayati na rudati yatra vayaṃ vadāmo yatra vābhimṛśāmasītyubhāvabhimṛśyāthāsyai śirasta udakumbhamapihitaṃ nidadhāti /
HirGS, 2, 4, 5.1 nāmayati na rudati yatra vayaṃ vadāmo yatra vābhimṛśāmasītyubhāvabhimṛśyāthāsyai śirasta udakumbhamapihitaṃ nidadhāti /
HirGS, 2, 7, 2.17 sam aśvā vṛṣaṇaḥ pado na sīsaridataḥ /
HirGS, 2, 7, 2.19 saṃ takṣā hanti cakriṇo na sīsaridataḥ /
HirGS, 2, 10, 3.1 nārthāpekṣo bhojayet //
HirGS, 2, 11, 1.1 ye ceha pitaro ye ca neha yāṃśca vidma yāṁ u ca na pravidmāgne tānvettha yadi te jātavedastayā prattaṃ svadhayā madantu /
HirGS, 2, 11, 1.1 ye ceha pitaro ye ca neha yāṃśca vidma yāṁ u ca na pravidmāgne tānvettha yadi te jātavedastayā prattaṃ svadhayā madantu /
HirGS, 2, 12, 4.1 atha yadi nāmadheyāni na vindyāt /
HirGS, 2, 16, 8.1 udakumbhamādāya triḥ pradakṣiṇamāvasathaṃ pariṣiñcanparikrāmedyāvatā kāmayetaitāvatā me sarpā nāvakrāmeyuriti /
HirGS, 2, 16, 8.4 na vai śvetasyābhyācareṇāhir jaghāna kaṃcana /
HirGS, 2, 16, 11.1 nātra kiṃśukahomaḥ //
HirGS, 2, 16, 12.1 na pariṣecanaṃ vidyate //